Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
ime vai mānavāḥ sarve dharmaṃ prati viśaṅkitāḥ |
ko'yaṃ dharmaḥ kuto dharmastanme brūhi pitāmaha || 1 ||
[Analyze grammar]

dharmo nvayamihārthaḥ kimamutrārtho'pi vā bhavet |
ubhayārtho'pi vā dharmastanme brūhi pitāmaha || 2 ||
[Analyze grammar]

bhīṣma uvāca |
sadācāraḥ smṛtirvedāstrividhaṃ dharmalakṣaṇam |
caturthamarthamityāhuḥ kavayo dharmalakṣaṇam || 3 ||
[Analyze grammar]

api hyuktāni karmāṇi vyavasyantyuttarāvare |
lokayātrārthameveha dharmasya niyamaḥ kṛtaḥ |
ubhayatra sukhodarka iha caiva paratra ca || 4 ||
[Analyze grammar]

alabdhvā nipuṇaṃ dharmaṃ pāpaḥ pāpe prasajjati |
na ca pāpakṛtaḥ pāpānmucyante kecidāpadi || 5 ||
[Analyze grammar]

apāpavādī bhavati yadā bhavati dharmavit |
dharmasya niṣṭhā svācārastamevāśritya bhotsyase || 6 ||
[Analyze grammar]

yadādharmasamāviṣṭo dhanaṃ gṛhṇāti taskaraḥ |
ramate nirharanstenaḥ paravittamarājake || 7 ||
[Analyze grammar]

yadāsya taddharantyanye tadā rājānamicchati |
tadā teṣāṃ spṛhayate ye vai tuṣṭāḥ svakairdhanaiḥ || 8 ||
[Analyze grammar]

abhītaḥ śucirabhyeti rājadvāramaśaṅkitaḥ |
na hi duścaritaṃ kiṃcidantarātmani paśyati || 9 ||
[Analyze grammar]

satyasya vacanaṃ sādhu na satyādvidyate param |
satyena vidhṛtaṃ sarvaṃ sarvaṃ satye pratiṣṭhitam || 10 ||
[Analyze grammar]

api pāpakṛto raudrāḥ satyaṃ kṛtvā pṛthakpṛthak |
adrohamavisaṃvādaṃ pravartante tadāśrayāḥ |
te cenmitho'dhṛtiṃ kuryurvinaśyeyurasaṃśayam || 11 ||
[Analyze grammar]

na hartavyaṃ paradhanamiti dharmaḥ sanātanaḥ |
manyante balavantastaṃ durbalaiḥ saṃpravartitam |
yadā niyatidaurbalyamathaiṣāmeva rocate || 12 ||
[Analyze grammar]

na hyatyantaṃ balayutā bhavanti sukhino'pi vā |
tasmādanārjave buddhirna kāryā te kathaṃcana || 13 ||
[Analyze grammar]

asādhubhyo'sya na bhayaṃ na corebhyo na rājataḥ |
na kiṃcitkasyacitkurvannirbhayaḥ śucirāvaset || 14 ||
[Analyze grammar]

sarvataḥ śaṅkate steno mṛgo grāmamiveyivān |
bahudhācaritaṃ pāpamanyatraivānupaśyati || 15 ||
[Analyze grammar]

muditaḥ śucirabhyeti sarvato nirbhayaḥ sadā |
na hi duścaritaṃ kiṃcidātmano'nyeṣu paśyati || 16 ||
[Analyze grammar]

dātavyamityayaṃ dharma ukto bhūtahite rataiḥ |
taṃ manyante dhanayutāḥ kṛpaṇaiḥ saṃpravartitam || 17 ||
[Analyze grammar]

yadā niyatikārpaṇyamathaiṣāmeva rocate |
na hyatyantaṃ dhanavanto bhavanti sukhino'pi vā || 18 ||
[Analyze grammar]

yadanyairvihitaṃ necchedātmanaḥ karma pūruṣaḥ |
na tatpareṣu kurvīta jānannapriyamātmanaḥ || 19 ||
[Analyze grammar]

yo'nyasya syādupapatiḥ sa kaṃ kiṃ vaktumarhati |
yadanyastasya tatkuryānna mṛṣyediti me matiḥ || 20 ||
[Analyze grammar]

jīvituṃ yaḥ svayaṃ cecchetkathaṃ so'nyaṃ praghātayet |
yadyadātmana iccheta tatparasyāpi cintayet || 21 ||
[Analyze grammar]

atiriktaiḥ saṃvibhajedbhogairanyānakiṃcanān |
etasmātkāraṇāddhātrā kusīdaṃ saṃpravartitam || 22 ||
[Analyze grammar]

yasmiṃstu devāḥ samaye saṃtiṣṭheraṃstathā bhavet |
atha cellābhasamaye sthitirdharme'pi śobhanā || 23 ||
[Analyze grammar]

sarvaṃ priyābhyupagataṃ dharmamāhurmanīṣiṇaḥ |
paśyaitaṃ lakṣaṇoddeśaṃ dharmādharme yudhiṣṭhira || 24 ||
[Analyze grammar]

lokasaṃgrahasaṃyuktaṃ vidhātrā vihitaṃ purā |
sūkṣmadharmārthaniyataṃ satāṃ caritamuttamam || 25 ||
[Analyze grammar]

dharmalakṣaṇamākhyātametatte kurusattama |
tasmādanārjave buddhirna kāryā te kathaṃcana || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 251

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: