Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
sūkṣmaṃ sādhu samādiṣṭaṃ bhavatā dharmalakṣaṇam |
pratibhā tvasti me kācittāṃ brūyāmanumānataḥ || 1 ||
[Analyze grammar]

bhūyāṃso hṛdaye ye me praśnāste vyāhṛtāstvayā |
imamanyaṃ pravakṣyāmi na rājanvigrahādiva || 2 ||
[Analyze grammar]

imāni hi prāpayanti sṛjantyuttārayanti ca |
na dharmaḥ paripāṭhena śakyo bhārata veditum || 3 ||
[Analyze grammar]

anyo dharmaḥ samasthasya viṣamasthasya cāparaḥ |
āpadastu kathaṃ śakyāḥ paripāṭhena veditum || 4 ||
[Analyze grammar]

sadācāro mato dharmaḥ santastvācāralakṣaṇāḥ |
sādhyāsādhyaṃ kathaṃ śakyaṃ sadācāro hyalakṣaṇam || 5 ||
[Analyze grammar]

dṛśyate dharmarūpeṇa adharmaṃ prākṛtaścaran |
dharmaṃ cādharmarūpeṇa kaścidaprākṛtaścaran || 6 ||
[Analyze grammar]

punarasya pramāṇaṃ hi nirdiṣṭaṃ śāstrakovidaiḥ |
vedavādāścānuyugaṃ hrasantīti ha naḥ śrutam || 7 ||
[Analyze grammar]

anye kṛtayuge dharmāstretāyāṃ dvāpare'pare |
anye kaliyuge dharmā yathāśaktikṛtā iva || 8 ||
[Analyze grammar]

āmnāyavacanaṃ satyamityayaṃ lokasaṃgrahaḥ |
āmnāyebhyaḥ paraṃ vedāḥ prasṛtā viśvatomukhāḥ || 9 ||
[Analyze grammar]

te cetsarve pramāṇaṃ vai pramāṇaṃ tanna vidyate |
pramāṇe cāpramāṇe ca viruddhe śāstratā kutaḥ || 10 ||
[Analyze grammar]

dharmasya hriyamāṇasya balavadbhirdurātmabhiḥ |
yā yā vikriyate saṃsthā tataḥ sāpi praṇaśyati || 11 ||
[Analyze grammar]

vidma caivaṃ na vā vidma śakyaṃ vā vedituṃ na vā |
aṇīyānkṣuradhārāyā garīyānparvatādapi || 12 ||
[Analyze grammar]

gandharvanagarākāraḥ prathamaṃ saṃpradṛśyate |
anvīkṣyamāṇaḥ kavibhiḥ punargacchatyadarśanam || 13 ||
[Analyze grammar]

nipānānīva gobhyāśe kṣetre kulyeva bhārata |
smṛto'pi śāśvato dharmo viprahīṇo na dṛśyate || 14 ||
[Analyze grammar]

kāmādanye kṣayādanye kāraṇairaparaistathā |
asanto hi vṛthācāraṃ bhajante bahavo'pare || 15 ||
[Analyze grammar]

dharmo bhavati sa kṣipraṃ vilīnastveva sādhuṣu |
anye tānāhurunmattānapi cāvahasantyuta || 16 ||
[Analyze grammar]

mahājanā hyupāvṛttā rājadharmaṃ samāśritāḥ |
na hi sarvahitaḥ kaścidācāraḥ saṃpradṛśyate || 17 ||
[Analyze grammar]

tenaivānyaḥ prabhavati so'paraṃ bādhate punaḥ |
dṛśyate caiva sa punastulyarūpo yadṛcchayā || 18 ||
[Analyze grammar]

yenaivānyaḥ prabhavati so'parānapi bādhate |
ācārāṇāmanaikāgryaṃ sarveṣāmeva lakṣayet || 19 ||
[Analyze grammar]

cirābhipannaḥ kavibhiḥ pūrvaṃ dharma udāhṛtaḥ |
tenācāreṇa pūrveṇa saṃsthā bhavati śāśvatī || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 252

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: