Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
vinīya duḥkhamabalā sā tvatīvāyatekṣaṇā |
uvāca prāñjalirbhūtvā latevāvarjitā tadā || 1 ||
[Analyze grammar]

tvayā sṛṣṭā kathaṃ nārī mādṛśī vadatāṃ vara |
raudrakarmābhijāyeta sarvaprāṇibhayaṃkarī || 2 ||
[Analyze grammar]

bibhemyahamadharmasya dharmyamādiśa karma me |
tvaṃ māṃ bhītāmavekṣasva śiveneśvara cakṣuṣā || 3 ||
[Analyze grammar]

bālānvṛddhānvayaḥsthāṃśca na hareyamanāgasaḥ |
prāṇinaḥ prāṇināmīśa namaste'bhiprasīda me || 4 ||
[Analyze grammar]

priyānputrānvayasyāṃśca bhrātṝnmātṝḥ pitṝnapi |
apadhyāsyanti yaddeva mṛtāṃsteṣāṃ bibhemyaham || 5 ||
[Analyze grammar]

kṛpaṇāśruparikledo dahenmāṃ śāśvatīḥ samāḥ |
tebhyo'haṃ balavadbhītā śaraṇaṃ tvāmupāgatā || 6 ||
[Analyze grammar]

yamasya bhavane deva yātyante pāpakarmiṇaḥ |
prasādaye tvā varada prasādaṃ kuru me prabho || 7 ||
[Analyze grammar]

etamicchāmyahaṃ kāmaṃ tvatto lokapitāmaha |
iccheyaṃ tvatprasādācca tapastaptuṃ sureśvara || 8 ||
[Analyze grammar]

pitāmaha uvāca |
mṛtyo saṃkalpitā me tvaṃ prajāsaṃhārahetunā |
gaccha saṃhara sarvāstvaṃ prajā mā ca vicāraya || 9 ||
[Analyze grammar]

etadevamavaśyaṃ hi bhavitā naitadanyathā |
kriyatāmanavadyāṅgi yathoktaṃ madvaco'naghe || 10 ||
[Analyze grammar]

nārada uvāca |
evamuktā mahābāho mṛtyuḥ parapuraṃjaya |
na vyājahāra tasthau ca prahvā bhagavadunmukhī || 11 ||
[Analyze grammar]

punaḥ punarathoktā sā gatasattveva bhāminī |
tūṣṇīmāsīttato devo devānāmīśvareśvaraḥ || 12 ||
[Analyze grammar]

prasasāda kila brahmā svayamevātmanātmavān |
smayamānaśca lokeśo lokānsarvānavaikṣata || 13 ||
[Analyze grammar]

nivṛttaroṣe tasmiṃstu bhagavatyaparājite |
sā kanyāpajagāmāsya samīpāditi naḥ śrutam || 14 ||
[Analyze grammar]

apasṛtyāpratiśrutya prajāsaṃharaṇaṃ tadā |
tvaramāṇeva rājendra mṛtyurdhenukamabhyayāt || 15 ||
[Analyze grammar]

sā tatra paramaṃ devī tapo'carata duścaram |
samā hyekapade tasthau daśa padmāni pañca ca || 16 ||
[Analyze grammar]

tāṃ tathā kurvatīṃ tatra tapaḥ paramaduścaram |
punareva mahātejā brahmā vacanamabravīt || 17 ||
[Analyze grammar]

kuruṣva me vaco mṛtyo tadanādṛtya satvarā |
tathaivaikapade tāta punaranyāni sapta sā || 18 ||
[Analyze grammar]

tasthau padmāni ṣaṭcaiva pañca dve caiva mānada |
bhūyaḥ padmāyutaṃ tāta mṛgaiḥ saha cacāra sā || 19 ||
[Analyze grammar]

punargatvā tato rājanmaunamātiṣṭhaduttamam |
apsu varṣasahasrāṇi sapta caikaṃ ca pārthiva || 20 ||
[Analyze grammar]

tato jagāma sā kanyā kauśikīṃ bharatarṣabha |
tatra vāyujalāhārā cacāra niyamaṃ punaḥ || 21 ||
[Analyze grammar]

tato yayau mahābhāgā gaṅgāṃ meruṃ ca kevalam |
tasthau dārviva niśceṣṭā bhūtānāṃ hitakāmyayā || 22 ||
[Analyze grammar]

tato himavato mūrdhni yatra devāḥ samījire |
tatrāṅguṣṭhena rājendra nikharvamaparaṃ tataḥ |
tasthau pitāmahaṃ caiva toṣayāmāsa yatnataḥ || 23 ||
[Analyze grammar]

tatastāmabravīttatra lokānāṃ prabhavāpyayaḥ |
kimidaṃ vartate putri kriyatāṃ tadvaco mama || 24 ||
[Analyze grammar]

tato'bravītpunarmṛtyurbhagavantaṃ pitāmaham |
na hareyaṃ prajā deva punastvāhaṃ prasādaye || 25 ||
[Analyze grammar]

tāmadharmabhayatrastāṃ punareva ca yācatīm |
tadābravīddevadevo nigṛhyedaṃ vacastataḥ || 26 ||
[Analyze grammar]

adharmo nāsti te mṛtyo saṃyacchemāḥ prajāḥ śubhe |
mayā hyuktaṃ mṛṣā bhadre bhavitā neha kiṃcana || 27 ||
[Analyze grammar]

dharmaḥ sanātanaśca tvāmihaivānupravekṣyate |
ahaṃ ca vibudhāścaiva tvaddhite niratāḥ sadā || 28 ||
[Analyze grammar]

imamanyaṃ ca te kāmaṃ dadāmi manasepsitam |
na tvā doṣeṇa yāsyanti vyādhisaṃpīḍitāḥ prajāḥ || 29 ||
[Analyze grammar]

puruṣeṣu ca rūpeṇa puruṣastvaṃ bhaviṣyasi |
strīṣu strīrūpiṇī caiva tṛtīyeṣu napuṃsakam || 30 ||
[Analyze grammar]

saivamuktā mahārāja kṛtāñjaliruvāca ha |
punareva mahātmānaṃ neti deveśamavyayam || 31 ||
[Analyze grammar]

tāmabravīttadā devo mṛtyo saṃhara mānavān |
adharmaste na bhavitā tathā dhyāsyāmyahaṃ śubhe || 32 ||
[Analyze grammar]

yānaśrubindūnpatitānapaśyaṃ ye pāṇibhyāṃ dhāritāste purastāt |
te vyādhayo mānavānghorarūpāḥ prāpte kāle pīḍayiṣyanti mṛtyo || 33 ||
[Analyze grammar]

sarveṣāṃ tvaṃ prāṇināmantakāle kāmakrodhau sahitau yojayethāḥ |
evaṃ dharmastvāmupaiṣyatyameyo na cādharmaṃ lapsyase tulyavṛttiḥ || 34 ||
[Analyze grammar]

evaṃ dharmaṃ pālayiṣyasyathoktaṃ na cātmānaṃ majjayiṣyasyadharme |
tasmātkāmaṃ rocayābhyāgataṃ tvaṃ saṃyojyātho saṃharasveha jantūn || 35 ||
[Analyze grammar]

sā vai tadā mṛtyusaṃjñāpadeśācchāpādbhītā bāḍhamityabravīttam |
atho prāṇānprāṇināmantakāle kāmakrodhau prāpya nirmohya hanti || 36 ||
[Analyze grammar]

mṛtyorye te vyādhayaścāśrupātā manuṣyāṇāṃ rujyate yaiḥ śarīram |
sarveṣāṃ vai prāṇināṃ prāṇanānte tasmācchokaṃ mā kṛthā budhya buddhyā || 37 ||
[Analyze grammar]

sarve devāḥ prāṇināṃ prāṇanānte gatvā vṛttāḥ saṃnivṛttāstathaiva |
evaṃ sarve mānavāḥ prāṇanānte gatvāvṛttā devavadrājasiṃha || 38 ||
[Analyze grammar]

vāyurbhīmo bhīmanādo mahaujāḥ sarveṣāṃ ca prāṇināṃ prāṇabhūtaḥ |
nānāvṛttirdehināṃ dehabhede tasmādvāyurdevadevo viśiṣṭaḥ || 39 ||
[Analyze grammar]

sarve devā martyasaṃjñāviśiṣṭāḥ sarve martyā devasaṃjñāviśiṣṭāḥ |
tasmātputraṃ mā śuco rājasiṃha putraḥ svargaṃ prāpya te modate ha || 40 ||
[Analyze grammar]

evaṃ mṛtyurdevasṛṣṭā prajānāṃ prāpte kāle saṃharantī yathāvat |
tasyāścaiva vyādhayaste'śrupātāḥ prāpte kāle saṃharantīha jantūn || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 250

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: