Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śuka uvāca |
vartamānastathaivātra vānaprasthāśrame yathā |
yoktavyo''tmā yathā śaktyā paraṃ vai kāṅkṣatā padam || 1 ||
[Analyze grammar]

vyāsa uvāca |
prāpya saṃskārametābhyāmāśramābhyāṃ tataḥ param |
yatkāryaṃ paramārthārthaṃ tadihaikamanāḥ śṛṇu || 2 ||
[Analyze grammar]

kaṣāyaṃ pācayitvā tu śreṇisthāneṣu ca triṣu |
pravrajecca paraṃ sthānaṃ parivrajyāmanuttamām || 3 ||
[Analyze grammar]

tadbhavānevamabhyasya vartatāṃ śrūyatāṃ tathā |
eka eva carennityaṃ siddhyarthamasahāyavān || 4 ||
[Analyze grammar]

ekaścarati yaḥ paśyanna jahāti na hīyate |
anagniraniketaḥ syādgrāmamannārthamāśrayet || 5 ||
[Analyze grammar]

aśvastanavidhānaḥ syānmunirbhāvasamanvitaḥ |
laghvāśī niyatāhāraḥ sakṛdannaniṣevitā || 6 ||
[Analyze grammar]

kapālaṃ vṛkṣamūlāni kucelamasahāyatā |
upekṣā sarvabhūtānāmetāvadbhikṣulakṣaṇam || 7 ||
[Analyze grammar]

yasminvācaḥ praviśanti kūpe prāptāḥ śilā iva |
na vaktāraṃ punaryānti sa kaivalyāśrame vaset || 8 ||
[Analyze grammar]

naiva paśyenna śṛṇuyādavācyaṃ jātu kasyacit |
brāhmaṇānāṃ viśeṣeṇa naiva brūyātkathaṃcana || 9 ||
[Analyze grammar]

yadbrāhmaṇasya kuśalaṃ tadeva satataṃ vadet |
tūṣṇīmāsīta nindāyāṃ kurvanbheṣajamātmanaḥ || 10 ||
[Analyze grammar]

yena pūrṇamivākāśaṃ bhavatyekena sarvadā |
śūnyaṃ yena janākīrṇaṃ taṃ devā brāhmaṇaṃ viduḥ || 11 ||
[Analyze grammar]

yena kenacidācchanno yena kenacidāśitaḥ |
yatrakvacanaśāyī ca taṃ devā brāhmaṇaṃ viduḥ || 12 ||
[Analyze grammar]

aheriva gaṇādbhītaḥ sauhityānnarakādiva |
kuṇapādiva ca strībhyastaṃ devā brāhmaṇaṃ viduḥ || 13 ||
[Analyze grammar]

na krudhyenna prahṛṣyecca mānito'mānitaśca yaḥ |
sarvabhūteṣvabhayadastaṃ devā brāhmaṇaṃ viduḥ || 14 ||
[Analyze grammar]

nābhinandeta maraṇaṃ nābhinandeta jīvitam |
kālameva pratīkṣeta nideśaṃ bhṛtako yathā || 15 ||
[Analyze grammar]

anabhyāhatacittaḥ syādanabhyāhatavāktathā |
nirmuktaḥ sarvapāpebhyo niramitrasya kiṃ bhayam || 16 ||
[Analyze grammar]

abhayaṃ sarvabhūtebhyo bhūtānāmabhayaṃ yataḥ |
tasya dehādvimuktasya bhayaṃ nāsti kutaścana || 17 ||
[Analyze grammar]

yathā nāgapade'nyāni padāni padagāminām |
sarvāṇyevāpidhīyante padajātāni kauñjare || 18 ||
[Analyze grammar]

evaṃ sarvamahiṃsāyāṃ dharmārthamapidhīyate |
amṛtaḥ sa nityaṃ vasati yo'hiṃsāṃ pratipadyate || 19 ||
[Analyze grammar]

ahiṃsakaḥ samaḥ satyo dhṛtimānniyatendriyaḥ |
śaraṇyaḥ sarvabhūtānāṃ gatimāpnotyanuttamām || 20 ||
[Analyze grammar]

evaṃ prajñānatṛptasya nirbhayasya manīṣiṇaḥ |
na mṛtyuratigo bhāvaḥ sa mṛtyumadhigacchati || 21 ||
[Analyze grammar]

vimuktaṃ sarvasaṅgebhyo munimākāśavatsthitam |
asvamekacaraṃ śāntaṃ taṃ devā brāhmaṇaṃ viduḥ || 22 ||
[Analyze grammar]

jīvitaṃ yasya dharmārthaṃ dharmo'ratyarthameva ca |
ahorātrāśca puṇyārthaṃ taṃ devā brāhmaṇaṃ viduḥ || 23 ||
[Analyze grammar]

nirāśiṣamanārambhaṃ nirnamaskāramastutim |
akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ || 24 ||
[Analyze grammar]

sarvāṇi bhūtāni sukhe ramante sarvāṇi duḥkhasya bhṛśaṃ trasanti |
teṣāṃ bhayotpādanajātakhedaḥ kuryānna karmāṇi hi śraddadhānaḥ || 25 ||
[Analyze grammar]

dānaṃ hi bhūtābhayadakṣiṇāyāḥ sarvāṇi dānānyadhitiṣṭhatīha |
tīkṣṇāṃ tanuṃ yaḥ prathamaṃ jahāti so'nantamāpnotyabhayaṃ prajābhyaḥ || 26 ||
[Analyze grammar]

uttāna āsyena havirjuhoti lokasya nābhirjagataḥ pratiṣṭhā |
tasyāṅgamaṅgāni kṛtākṛtaṃ ca vaiśvānaraḥ sarvameva prapede || 27 ||
[Analyze grammar]

prādeśamātre hṛdi niśritaṃ yattasminprāṇānātmayājī juhoti |
tasyāgnihotraṃ hutamātmasaṃsthaṃ sarveṣu lokeṣu sadaivateṣu || 28 ||
[Analyze grammar]

daivaṃ tridhātuṃ trivṛtaṃ suparṇaṃ ye vidyuragryaṃ paramārthatāṃ ca |
te sarvalokeṣu mahīyamānā devāḥ samarthāḥ sukṛtaṃ vrajanti || 29 ||
[Analyze grammar]

vedāṃśca vedyaṃ ca vidhiṃ ca kṛtsnamatho niruktaṃ paramārthatāṃ ca |
sarvaṃ śarīrātmani yaḥ praveda tasmai sma devāḥ spṛhayanti nityam || 30 ||
[Analyze grammar]

bhūmāvasaktaṃ divi cāprameyaṃ hiraṇmayaṃ yo'ṇḍajamaṇḍamadhye |
patatriṇaṃ pakṣiṇamantarikṣe yo veda bhogyātmani dīptaraśmiḥ || 31 ||
[Analyze grammar]

āvartamānamajaraṃ vivartanaṃ ṣaṇṇemikaṃ dvādaśāraṃ suparva |
yasyedamāsye pariyāti viśvaṃ tatkālacakraṃ nihitaṃ guhāyām || 32 ||
[Analyze grammar]

yaḥ saṃprasādaṃ jagataḥ śarīraṃ sarvānsa lokānadhigacchatīha |
tasminhutaṃ tarpayatīha devāṃste vai tṛptāstarpayantyāsyamasya || 33 ||
[Analyze grammar]

tejomayo nityatanuḥ purāṇo lokānanantānabhayānupaiti |
bhūtāni yasmānna trasante kadācitsa bhūtebhyo na trasate kadācit || 34 ||
[Analyze grammar]

agarhaṇīyo na ca garhate'nyānsa vai vipraḥ paramātmānamīkṣet |
vinītamoho vyapanītakalmaṣo na ceha nāmutra ca yo'rthamṛcchati || 35 ||
[Analyze grammar]

aroṣamohaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ |
apetanindāstutirapriyāpriyaścarannudāsīnavadeṣa bhikṣukaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 237

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: