Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
proktā gṛhasthavṛttiste vihitā yā manīṣiṇām |
tadanantaramuktaṃ yattannibodha yudhiṣṭhira || 1 ||
[Analyze grammar]

kramaśastvavadhūyaināṃ tṛtīyāṃ vṛttimuttamām |
saṃyogavratakhinnānāṃ vānaprasthāśramaukasām || 2 ||
[Analyze grammar]

śrūyatāṃ pārtha bhadraṃ te sarvalokāśrayātmanām |
prekṣāpūrvaṃ pravṛttānāṃ puṇyadeśanivāsinām || 3 ||
[Analyze grammar]

vyāsa uvāca |
gṛhasthastu yadā paśyedvalīpalitamātmanaḥ |
apatyasyaiva cāpatyaṃ vanameva tadāśrayet || 4 ||
[Analyze grammar]

tṛtīyamāyuṣo bhāgaṃ vānaprasthāśrame vaset |
tānevāgnīnparicaredyajamāno divaukasaḥ || 5 ||
[Analyze grammar]

niyato niyatāhāraḥ ṣaṣṭhabhakto'pramādavān |
tadagnihotraṃ tā gāvo yajñāṅgāni ca sarvaśaḥ || 6 ||
[Analyze grammar]

akṛṣṭaṃ vai vrīhiyavaṃ nīvāraṃ vighasāni ca |
havīṃṣi saṃprayaccheta makheṣvatrāpi pañcasu || 7 ||
[Analyze grammar]

vānaprasthāśrame'pyetāścatasro vṛttayaḥ smṛtāḥ |
sadyaḥprakṣālakāḥ kecitkecinmāsikasaṃcayāḥ || 8 ||
[Analyze grammar]

vārṣikaṃ saṃcayaṃ kecitkeciddvādaśavārṣikam |
kurvantyatithipūjārthaṃ yajñatantrārthasiddhaye || 9 ||
[Analyze grammar]

abhrāvakāśā varṣāsu hemante jalasaṃśrayāḥ |
grīṣme ca pañcatapasaḥ śaśvacca mitabhojanāḥ || 10 ||
[Analyze grammar]

bhūmau viparivartante tiṣṭhedvā prapadairapi |
sthānāsanairvartayanti savaneṣvabhiṣiñcate || 11 ||
[Analyze grammar]

dantolūkhalinaḥ kecidaśmakuṭṭāstathāpare |
śuklapakṣe pibantyeke yavāgūṃ kvathitāṃ sakṛt || 12 ||
[Analyze grammar]

kṛṣṇapakṣe pibantyeke bhuñjate ca yathākramam |
mūlaireke phalaireke puṣpaireke dṛḍhavratāḥ || 13 ||
[Analyze grammar]

vartayanti yathānyāyaṃ vaikhānasamataṃ śritāḥ |
etāścānyāśca vividhā dīkṣāsteṣāṃ manīṣiṇām || 14 ||
[Analyze grammar]

caturthaścaupaniṣado dharmaḥ sādhāraṇaḥ smṛtaḥ |
vānaprastho gṛhasthaśca tato'nyaḥ saṃpravartate || 15 ||
[Analyze grammar]

asminneva yuge tāta vipraiḥ sarvārthadarśibhiḥ |
agastyaḥ sapta ṛṣayo madhucchando'ghamarṣaṇaḥ || 16 ||
[Analyze grammar]

sāṃkṛtiḥ sudivā taṇḍiryavānno'tha kṛtaśramaḥ |
ahovīryastathā kāvyastāṇḍyo medhātithirbudhaḥ || 17 ||
[Analyze grammar]

śalo vākaśca nirvākaḥ śūnyapālaḥ kṛtaśramaḥ |
evaṃdharmasu vidvāṃsastataḥ svargamupāgaman || 18 ||
[Analyze grammar]

tāta pratyakṣadharmāṇastathā yāyāvarā gaṇāḥ |
ṛṣīṇāmugratapasāṃ dharmanaipuṇadarśinām || 19 ||
[Analyze grammar]

avācyāparimeyāśca brāhmaṇā vanamāśritāḥ |
vaikhānasā vālakhilyāḥ sikatāśca tathāpare || 20 ||
[Analyze grammar]

karmabhiste nirānandā dharmanityā jitendriyāḥ |
gatāḥ pratyakṣadharmāṇaste sarve vanamāśritāḥ |
anakṣatrā anādhṛṣyā dṛśyante jyotiṣāṃ gaṇāḥ || 21 ||
[Analyze grammar]

jarayā ca paridyūno vyādhinā ca prapīḍitaḥ |
caturthe cāyuṣaḥ śeṣe vānaprasthāśramaṃ tyajet |
sadyaskārāṃ nirūpyeṣṭiṃ sarvavedasadakṣiṇām || 22 ||
[Analyze grammar]

ātmayājī so''tmaratirātmakrīḍātmasaṃśrayaḥ |
ātmanyagnīnsamāropya tyaktvā sarvaparigrahān || 23 ||
[Analyze grammar]

sadyaskrāṃśca yajedyajñāniṣṭīścaiveha sarvadā |
sadaiva yājināṃ yajñādātmanījyā nivartate || 24 ||
[Analyze grammar]

trīṃścaivāgnīnyajetsamyagātmanyevātmamokṣaṇāt |
prāṇebhyo yajuṣā pañca ṣaṭprāśnīyādakutsayan || 25 ||
[Analyze grammar]

keśalomanakhānvāpya vānaprastho munistataḥ |
āśramādāśramaṃ sadyaḥ pūto gacchati karmabhiḥ || 26 ||
[Analyze grammar]

abhayaṃ sarvabhūtebhyo yo dattvā pravrajeddvijaḥ |
lokāstejomayāstasya pretya cānantyamaśnute || 27 ||
[Analyze grammar]

suśīlavṛtto vyapanītakalmaṣo na ceha nāmutra ca kartumīhate |
aroṣamoho gatasaṃdhivigraho bhavedudāsīnavadātmavinnaraḥ || 28 ||
[Analyze grammar]

yameṣu caivātmagateṣu na vyathetsvaśāstrasūtrāhutimantravikramaḥ |
bhavedyatheṣṭā gatirātmayājino na saṃśayo dharmapare jitendriye || 29 ||
[Analyze grammar]

tataḥ paraṃ śreṣṭhamatīva sadguṇairadhiṣṭhitaṃ trīnadhivṛttamuttamam |
caturthamuktaṃ paramāśramaṃ śṛṇu prakīrtyamānaṃ paramaṃ parāyaṇam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 236

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: