Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
ime janā naraśreṣṭha praśaṃsanti sadā bhuvi |
dharmasya śīlamevādau tato me saṃśayo mahān || 1 ||
[Analyze grammar]

yadi tacchakyamasmābhirjñātuṃ dharmabhṛtāṃ vara |
śrotumicchāmi tatsarvaṃ yathaitadupalabhyate || 2 ||
[Analyze grammar]

kathaṃ nu prāpyate śīlaṃ śrotumicchāmi bhārata |
kiṃlakṣaṇaṃ ca tatproktaṃ brūhi me vadatāṃ vara || 3 ||
[Analyze grammar]

bhīṣma uvāca |
purā duryodhaneneha dhṛtarāṣṭrāya mānada |
ākhyātaṃ tapyamānena śriyaṃ dṛṣṭvā tathāgatām || 4 ||
[Analyze grammar]

indraprasthe mahārāja tava sabhrātṛkasya ha |
sabhāyāṃ cāvahasanaṃ tatsarvaṃ śṛṇu bhārata || 5 ||
[Analyze grammar]

bhavatastāṃ sabhāṃ dṛṣṭvā samṛddhiṃ cāpyanuttamām |
duryodhanastadāsīnaḥ sarvaṃ pitre nyavedayat || 6 ||
[Analyze grammar]

śrutvā ca dhṛtarāṣṭro'pi duryodhanavacastadā |
abravītkarṇasahitaṃ duryodhanamidaṃ vacaḥ || 7 ||
[Analyze grammar]

kimarthaṃ tapyase putra śrotumicchāmi tattvataḥ |
śrutvā tvāmanuneṣyāmi yadi samyagbhaviṣyasi || 8 ||
[Analyze grammar]

yathā tvaṃ mahadaiśvaryaṃ prāptaḥ parapuraṃjaya |
kiṃkarā bhrātaraḥ sarve mitrāḥ saṃbandhinastathā || 9 ||
[Analyze grammar]

ācchādayasi prāvārānaśnāsi piśitodanam |
ājāneyā vahanti tvāṃ kasmācchocasi putraka || 10 ||
[Analyze grammar]

duryodhana uvāca |
daśa tāni sahasrāṇi snātakānāṃ mahātmanām |
bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane || 11 ||
[Analyze grammar]

dṛṣṭvā ca tāṃ sabhāṃ divyāṃ divyapuṣpaphalānvitām |
aśvāṃstittirakalmāṣānratnāni vividhāni ca || 12 ||
[Analyze grammar]

dṛṣṭvā tāṃ pāṇḍaveyānāmṛddhimindropamāṃ śubhām |
amitrāṇāṃ sumahatīmanuśocāmi mānada || 13 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
yadīcchasi śriyaṃ tāta yādṛśīṃ tāṃ yudhiṣṭhire |
viśiṣṭāṃ vā naravyāghra śīlavānbhava putraka || 14 ||
[Analyze grammar]

śīlena hi trayo lokāḥ śakyā jetuṃ na saṃśayaḥ |
na hi kiṃcidasādhyaṃ vai loke śīlavatāṃ bhavet || 15 ||
[Analyze grammar]

ekarātreṇa māndhātā tryaheṇa janamejayaḥ |
saptarātreṇa nābhāgaḥ pṛthivīṃ pratipedivān || 16 ||
[Analyze grammar]

ete hi pārthivāḥ sarve śīlavanto damānvitāḥ |
atasteṣāṃ guṇakrītā vasudhā svayamāgamat || 17 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
nāradena purā proktaṃ śīlamāśritya bhārata || 18 ||
[Analyze grammar]

prahrādena hṛtaṃ rājyaṃ mahendrasya mahātmanaḥ |
śīlamāśritya daityena trailokyaṃ ca vaśīkṛtam || 19 ||
[Analyze grammar]

tato bṛhaspatiṃ śakraḥ prāñjaliḥ samupasthitaḥ |
uvāca ca mahāprājñaḥ śreya icchāmi veditum || 20 ||
[Analyze grammar]

tato bṛhaspatistasmai jñānaṃ naiḥśreyasaṃ param |
kathayāmāsa bhagavāndevendrāya kurūdvaha || 21 ||
[Analyze grammar]

etāvacchreya ityeva bṛhaspatirabhāṣata |
indrastu bhūyaḥ papraccha kva viśeṣo bhavediti || 22 ||
[Analyze grammar]

bṛhaspatiruvāca |
viśeṣo'sti mahāṃstāta bhārgavasya mahātmanaḥ |
tatrāgamaya bhadraṃ te bhūya eva puraṃdara || 23 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
ātmanastu tataḥ śreyo bhārgavātsumahāyaśāḥ |
jñānamāgamayatprītyā punaḥ sa paramadyutiḥ || 24 ||
[Analyze grammar]

tenāpi samanujñāto bhārgaveṇa mahātmanā |
śreyo'stīti punarbhūyaḥ śukramāha śatakratuḥ || 25 ||
[Analyze grammar]

bhārgavastvāha dharmajñaḥ prahrādasya mahātmanaḥ |
jñānamasti viśeṣeṇa tato hṛṣṭaśca so'bhavat || 26 ||
[Analyze grammar]

sa tato brāhmaṇo bhūtvā prahrādaṃ pākaśāsanaḥ |
sṛtvā provāca medhāvī śreya icchāmi veditum || 27 ||
[Analyze grammar]

prahrādastvabravīdvipraṃ kṣaṇo nāsti dvijarṣabha |
trailokyarājye saktasya tato nopadiśāmi te || 28 ||
[Analyze grammar]

brāhmaṇastvabravīdvākyaṃ kasminkāle kṣaṇo bhavet |
tatopadiṣṭamicchāmi yadyatkāryāntaraṃ bhavet || 29 ||
[Analyze grammar]

tataḥ prīto'bhavadrājā prahrādo brahmavādine |
tathetyuktvā śubhe kāle jñānatattvaṃ dadau tadā || 30 ||
[Analyze grammar]

brāhmaṇo'pi yathānyāyaṃ guruvṛttimanuttamām |
cakāra sarvabhāvena yadvatsa manasecchati || 31 ||
[Analyze grammar]

pṛṣṭaśca tena bahuśaḥ prāptaṃ kathamariṃdama |
trailokyarājyaṃ dharmajña kāraṇaṃ tadbravīhi me || 32 ||
[Analyze grammar]

prahrāda uvāca |
nāsūyāmi dvijaśreṣṭha rājāsmīti kadācana |
kavyāni vadatāṃ tāta saṃyacchāmi vahāmi ca || 33 ||
[Analyze grammar]

te visrabdhāḥ prabhāṣante saṃyacchanti ca māṃ sadā |
te mā kavyapade saktaṃ śuśrūṣumanasūyakam || 34 ||
[Analyze grammar]

dharmātmānaṃ jitakrodhaṃ saṃyataṃ saṃyatendriyam |
samācinvanti śāstāraḥ kṣaudraṃ madhviva makṣikāḥ || 35 ||
[Analyze grammar]

so'haṃ vāgagrapiṣṭānāṃ rasānāmavalehitā |
svajātyānadhitiṣṭhāmi nakṣatrāṇīva candramāḥ || 36 ||
[Analyze grammar]

etatpṛthivyāmamṛtametaccakṣuranuttamam |
yadbrāhmaṇamukhe kavyametacchrutvā pravartate || 37 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
etāvacchreya ityāha prahrādo brahmavādinam |
śuśrūṣitastena tadā daityendro vākyamabravīt || 38 ||
[Analyze grammar]

yathāvadguruvṛttyā te prīto'smi dvijasattama |
varaṃ vṛṇīṣva bhadraṃ te pradātāsmi na saṃśayaḥ || 39 ||
[Analyze grammar]

kṛtamityeva daityendramuvāca sa ca vai dvijaḥ |
prahrādastvabravītprīto gṛhyatāṃ vara ityuta || 40 ||
[Analyze grammar]

brāhmaṇa uvāca |
yadi rājanprasannastvaṃ mama cecchasi ceddhitam |
bhavataḥ śīlamicchāmi prāptumeṣa varo mama || 41 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
tataḥ prītaśca daityendro bhayaṃ cāsyābhavanmahat |
vare pradiṣṭe vipreṇa nālpatejāyamityuta || 42 ||
[Analyze grammar]

evamastviti taṃ prāha prahrādo vismitastadā |
upākṛtya tu viprāya varaṃ duḥkhānvito'bhavat || 43 ||
[Analyze grammar]

datte vare gate vipre cintāsīnmahatī tataḥ |
prahrādasya mahārāja niścayaṃ na ca jagmivān || 44 ||
[Analyze grammar]

tasya cintayatastāta chāyābhūtaṃ mahādyute |
tejo vigrahavattāta śarīramajahāttadā || 45 ||
[Analyze grammar]

tamapṛcchanmahākāyaṃ prahrādaḥ ko bhavāniti |
pratyāha nanu śīlo'smi tyakto gacchāmyahaṃ tvayā || 46 ||
[Analyze grammar]

tasmindvijavare rājanvatsyāmyahamaninditam |
yo'sau śiṣyatvamāgamya tvayi nityaṃ samāhitaḥ |
ityuktvāntarhitaṃ tadvai śakraṃ cānvaviśatprabho || 47 ||
[Analyze grammar]

tasmiṃstejasi yāte tu tādṛgrūpastato'paraḥ |
śarīrānniḥsṛtastasya ko bhavāniti cābravīt || 48 ||
[Analyze grammar]

dharmaṃ prahrāda māṃ viddhi yatrāsau dvijasattamaḥ |
tatra yāsyāmi daityendra yataḥ śīlaṃ tato hyaham || 49 ||
[Analyze grammar]

tato'paro mahārāja prajvalanniva tejasā |
śarīrānniḥsṛtastasya prahrādasya mahātmanaḥ || 50 ||
[Analyze grammar]

ko bhavāniti pṛṣṭaśca tamāha sa mahādyutiḥ |
satyamasmyasurendrāgrya yāsye'haṃ dharmamanviha || 51 ||
[Analyze grammar]

tasminnanugate dharmaṃ puruṣe puruṣo'paraḥ |
niścakrāma tatastasmātpṛṣṭaścāha mahātmanā |
vṛttaṃ prahrāda māṃ viddhi yataḥ satyaṃ tato hyaham || 52 ||
[Analyze grammar]

tasmingate mahāśvetaḥ śarīrāttasya niryayau |
pṛṣṭaścāha balaṃ viddhi yato vṛttamahaṃ tataḥ |
ityuktvā ca yayau tatra yato vṛttaṃ narādhipa || 53 ||
[Analyze grammar]

tataḥ prabhāmayī devī śarīrāttasya niryayau |
tāmapṛcchatsa daityendraḥ sā śrīrityevamabravīt || 54 ||
[Analyze grammar]

uṣitāsmi sukhaṃ vīra tvayi satyaparākrame |
tvayā tyaktā gamiṣyāmi balaṃ yatra tato hyaham || 55 ||
[Analyze grammar]

tato bhayaṃ prādurāsītprahrādasya mahātmanaḥ |
apṛcchata ca tāṃ bhūyaḥ kva yāsi kamalālaye || 56 ||
[Analyze grammar]

tvaṃ hi satyavratā devī lokasya parameśvarī |
kaścāsau brāhmaṇaśreṣṭhastattvamicchāmi veditum || 57 ||
[Analyze grammar]

śrīruvāca |
sa śakro brahmacārī ca yastvayā copaśikṣitaḥ |
trailokye te yadaiśvaryaṃ tattenāpahṛtaṃ prabho || 58 ||
[Analyze grammar]

śīlena hi tvayā lokāḥ sarve dharmajña nirjitāḥ |
tadvijñāya mahendreṇa tava śīlaṃ hṛtaṃ prabho || 59 ||
[Analyze grammar]

dharmaḥ satyaṃ tathā vṛttaṃ balaṃ caiva tathā hyaham |
śīlamūlā mahāprājña sadā nāstyatra saṃśayaḥ || 60 ||
[Analyze grammar]

bhīṣma uvāca |
evamuktvā gatā tu śrīste ca sarve yudhiṣṭhira |
duryodhanastu pitaraṃ bhūya evābravīdidam || 61 ||
[Analyze grammar]

śīlasya tattvamicchāmi vettuṃ kauravanandana |
prāpyate ca yathā śīlaṃ tamupāyaṃ vadasva me || 62 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
sopāyaṃ pūrvamuddiṣṭaṃ prahrādena mahātmanā |
saṃkṣepatastu śīlasya śṛṇu prāptiṃ narādhipa || 63 ||
[Analyze grammar]

adrohaḥ sarvabhūteṣu karmaṇā manasā girā |
anugrahaśca dānaṃ ca śīlametatpraśasyate || 64 ||
[Analyze grammar]

yadanyeṣāṃ hitaṃ na syādātmanaḥ karma pauruṣam |
apatrapeta vā yena na tatkuryātkathaṃcana || 65 ||
[Analyze grammar]

tattu karma tathā kuryādyena ślāgheta saṃsadi |
etacchīlaṃ samāsena kathitaṃ kurusattama || 66 ||
[Analyze grammar]

yadyapyaśīlā nṛpate prāpnuvanti kvacicchriyam |
na bhuñjate ciraṃ tāta samūlāśca patanti te || 67 ||
[Analyze grammar]

etadviditvā tattvena śīlavānbhava putraka |
yadīcchasi śriyaṃ tāta suviśiṣṭāṃ yudhiṣṭhirāt || 68 ||
[Analyze grammar]

bhīṣma uvāca |
etatkathitavānputre dhṛtarāṣṭro narādhipa |
etatkuruṣva kaunteya tataḥ prāpsyasi tatphalam || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 124

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: