Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
tāta dharmārthakāmānāṃ śrotumicchāmi niścayam |
lokayātrā hi kārtsnyena triṣveteṣu pratiṣṭhitā || 1 ||
[Analyze grammar]

dharmārthakāmāḥ kiṃmūlāstrayāṇāṃ prabhavaśca kaḥ |
anyonyaṃ cānuṣajjante vartante ca pṛthakpṛthak || 2 ||
[Analyze grammar]

bhīṣma uvāca |
yadā te syuḥ sumanaso lokasaṃsthārthaniścaye |
kālaprabhavasaṃsthāsu sajjante ca trayastadā || 3 ||
[Analyze grammar]

dharmamūlastu deho'rthaḥ kāmo'rthaphalamucyate |
saṃkalpamūlāste sarve saṃkalpo viṣayātmakaḥ || 4 ||
[Analyze grammar]

viṣayāścaiva kārtsnyena sarva āhārasiddhaye |
mūlametattrivargasya nivṛttirmokṣa ucyate || 5 ||
[Analyze grammar]

dharmaḥ śarīrasaṃguptirdharmārthaṃ cārtha iṣyate |
kāmo ratiphalaścātra sarve caite rajasvalāḥ || 6 ||
[Analyze grammar]

saṃnikṛṣṭāṃścaredenānna cainānmanasā tyajet |
vimuktastamasā sarvāndharmādīnkāmanaiṣṭhikān || 7 ||
[Analyze grammar]

śreṣṭhabuddhistrivargasya yadayaṃ prāpnuyātkṣaṇāt |
buddhyā budhyedihārthe na tadahnā tu nikṛṣṭayā || 8 ||
[Analyze grammar]

apadhyānamalo dharmo malo'rthasya nigūhanam |
saṃpramodamalaḥ kāmo bhūyaḥ svaguṇavartitaḥ || 9 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
kāmandasya ca saṃvādamaṅgāriṣṭhasya cobhayoḥ || 10 ||
[Analyze grammar]

kāmandamṛṣimāsīnamabhivādya narādhipaḥ |
aṅgāriṣṭho'tha papraccha kṛtvā samayaparyayam || 11 ||
[Analyze grammar]

yaḥ pāpaṃ kurute rājā kāmamohabalātkṛtaḥ |
pratyāsannasya tasyarṣe kiṃ syātpāpapraṇāśanam || 12 ||
[Analyze grammar]

adharmo dharma iti ha yo'jñānādācarediha |
taṃ cāpi prathitaṃ loke kathaṃ rājā nivartayet || 13 ||
[Analyze grammar]

kāmanda uvāca |
yo dharmārthau samutsṛjya kāmamevānuvartate |
sa dharmārthaparityāgātprajñānāśamihārchati || 14 ||
[Analyze grammar]

prajñāpraṇāśako mohastathā dharmārthanāśakaḥ |
tasmānnāstikatā caiva durācāraśca jāyate || 15 ||
[Analyze grammar]

durācārānyadā rājā praduṣṭānna niyacchati |
tasmādudvijate lokaḥ sarpādveśmagatādiva || 16 ||
[Analyze grammar]

taṃ prajā nānuvartante brāhmaṇā na ca sādhavaḥ |
tataḥ saṃkṣayamāpnoti tathā vadhyatvameti ca || 17 ||
[Analyze grammar]

apadhvastastvavamato duḥkhaṃ jīvati jīvitam |
jīvecca yadapadhvastastacchuddhaṃ maraṇaṃ bhavet || 18 ||
[Analyze grammar]

atraitadāhurācāryāḥ pāpasya ca nibarhaṇam |
sevitavyā trayī vidyā satkāro brāhmaṇeṣu ca || 19 ||
[Analyze grammar]

mahāmanā bhaveddharme vivahecca mahākule |
brāhmaṇāṃścāpi seveta kṣamāyuktānmanasvinaḥ || 20 ||
[Analyze grammar]

japedudakaśīlaḥ syātsumukho nānyadāsthitaḥ |
dharmānvitānsaṃpraviśedbahiḥ kṛtvaiva duṣkṛtīn || 21 ||
[Analyze grammar]

prasādayenmadhurayā vācāpyatha ca karmaṇā |
ityasmīti vadennityaṃ pareṣāṃ kīrtayanguṇān || 22 ||
[Analyze grammar]

apāpo hyevamācāraḥ kṣipraṃ bahumato bhavet |
pāpānyapi ca kṛcchrāṇi śamayennātra saṃśayaḥ || 23 ||
[Analyze grammar]

guravo'pi paraṃ dharmaṃ yadbrūyustattathā kuru |
gurūṇāṃ hi prasādāddhi śreyaḥ paramavāpsyasi || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 123

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: