Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
śīlaṃ pradhānaṃ puruṣe kathitaṃ te pitāmaha |
kathamāśā samutpannā yā ca sā tadvadasva me || 1 ||
[Analyze grammar]

saṃśayo me mahāneṣa samutpannaḥ pitāmaha |
chettā ca tasya nānyo'sti tvattaḥ parapuraṃjaya || 2 ||
[Analyze grammar]

pitāmahāśā mahatī mamāsīddhi suyodhane |
prāpte yuddhe tu yadyuktaṃ tatkartāyamiti prabho || 3 ||
[Analyze grammar]

sarvasyāśā sumahatī puruṣasyopajāyate |
tasyāṃ vihanyamānāyāṃ duḥkho mṛtyurasaṃśayam || 4 ||
[Analyze grammar]

so'haṃ hatāśo durbuddhiḥ kṛtastena durātmanā |
dhārtarāṣṭreṇa rājendra paśya mandātmatāṃ mama || 5 ||
[Analyze grammar]

āśāṃ mahattarāṃ manye parvatādapi sadrumāt |
ākāśādapi vā rājannaprameyaiva vā punaḥ || 6 ||
[Analyze grammar]

eṣā caiva kuruśreṣṭha durvicintyā sudurlabhā |
durlabhatvācca paśyāmi kimanyaddurlabhaṃ tataḥ || 7 ||
[Analyze grammar]

bhīṣma uvāca |
atra te vartayiṣyāmi yudhiṣṭhira nibodha tat |
itihāsaṃ sumitrasya nirvṛttamṛṣabhasya ca || 8 ||
[Analyze grammar]

sumitro nāma rājarṣirhaihayo mṛgayāṃ gataḥ |
sasāra sa mṛgaṃ viddhvā bāṇena nataparvaṇā || 9 ||
[Analyze grammar]

sa mṛgo bāṇamādāya yayāvamitavikramaḥ |
sa ca rājā balī tūrṇaṃ sasāra mṛgamantikāt || 10 ||
[Analyze grammar]

tato nimnaṃ sthalaṃ caiva sa mṛgo'dravadāśugaḥ |
muhūrtameva rājendra samena sa pathāgamat || 11 ||
[Analyze grammar]

tataḥ sa rājā tāruṇyādaurasena balena ca |
sasāra bāṇāsanabhṛtsakhaḍgo haṃsavattadā || 12 ||
[Analyze grammar]

tīrtvā nadānnadīścaiva palvalāni vanāni ca |
atikramyābhyatikramya sasāraiva vane caran || 13 ||
[Analyze grammar]

sa tu kāmānmṛgo rājannāsādyāsādya taṃ nṛpam |
punarabhyeti javano javena mahatā tataḥ || 14 ||
[Analyze grammar]

sa tasya bāṇairbahubhiḥ samabhyasto vanecaraḥ |
prakrīḍanniva rājendra punarabhyeti cāntikam || 15 ||
[Analyze grammar]

punaśca javamāsthāya javano mṛgayūthapaḥ |
atītyātītya rājendra punarabhyeti cāntikam || 16 ||
[Analyze grammar]

tasya marmacchidaṃ ghoraṃ sumitro'mitrakarśanaḥ |
samādāya śaraśreṣṭhaṃ kārmukānniravāsṛjat || 17 ||
[Analyze grammar]

tato gavyūtimātreṇa mṛgayūthapayūthapaḥ |
tasya bāṇapathaṃ tyaktvā tasthivānprahasanniva || 18 ||
[Analyze grammar]

tasminnipatite bāṇe bhūmau prajvalite tataḥ |
praviveśa mahāraṇyaṃ mṛgo rājāpyathādravat || 19 ||
[Analyze grammar]

praviśya tu mahāraṇyaṃ tāpasānāmathāśramam |
āsasāda tato rājā śrāntaścopāviśatpunaḥ || 20 ||
[Analyze grammar]

taṃ kārmukadharaṃ dṛṣṭvā śramārtaṃ kṣudhitaṃ tadā |
sametya ṛṣayastasminpūjāṃ cakruryathāvidhi || 21 ||
[Analyze grammar]

ṛṣayo rājaśārdūlamapṛcchansvaṃ prayojanam |
kena bhadramukhārthena saṃprāpto'si tapovanam || 22 ||
[Analyze grammar]

padātirbaddhanistriṃśo dhanvī bāṇī nareśvara |
etadicchāma vijñātuṃ kutaḥ prāpto'si mānada |
kasminkule hi jātastvaṃ kiṃnāmāsi bravīhi naḥ || 23 ||
[Analyze grammar]

tataḥ sa rājā sarvebhyo dvijebhyaḥ puruṣarṣabha |
ācakhyau tadyathānyāyaṃ paricaryāṃ ca bhārata || 24 ||
[Analyze grammar]

haihayānāṃ kule jātaḥ sumitro mitranandanaḥ |
carāmi mṛgayūthāni nighnanbāṇaiḥ sahasraśaḥ |
balena mahatā guptaḥ sāmātyaḥ sāvarodhanaḥ || 25 ||
[Analyze grammar]

mṛgastu viddho bāṇena mayā sarati śalyavān |
taṃ dravantamanu prāpto vanametadyadṛcchayā |
bhavatsakāśe naṣṭaśrīrhatāśaḥ śramakarśitaḥ || 26 ||
[Analyze grammar]

kiṃ nu duḥkhamato'nyadvai yadahaṃ śramakarśitaḥ |
bhavatāmāśramaṃ prāpto hatāśo naṣṭalakṣaṇaḥ || 27 ||
[Analyze grammar]

na rājalakṣaṇatyāgo na purasya tapodhanāḥ |
duḥkhaṃ karoti tattīvraṃ yathāśā vihatā mama || 28 ||
[Analyze grammar]

himavānvā mahāśailaḥ samudro vā mahodadhiḥ |
mahattvānnānvapadyetāṃ rodasyorantaraṃ yathā |
āśāyāstapasi śreṣṭhāstathā nāntamahaṃ gataḥ || 29 ||
[Analyze grammar]

bhavatāṃ viditaṃ sarvaṃ sarvajñā hi tapodhanāḥ |
bhavantaḥ sumahābhāgāstasmātprakṣyāmi saṃśayam || 30 ||
[Analyze grammar]

āśāvānpuruṣo yaḥ syādantarikṣamathāpi vā |
kiṃ nu jyāyastaraṃ loke mahattvātpratibhāti vaḥ |
etadicchāmi tattvena śrotuṃ kimiha durlabham || 31 ||
[Analyze grammar]

yadi guhyaṃ taponityā na vo brūteha māciram |
na hi guhyamataḥ śrotumicchāmi dvijapuṃgavāḥ || 32 ||
[Analyze grammar]

bhavattapovighāto vā yena syādvirame tataḥ |
yadi vāsti kathāyogo yo'yaṃ praśno mayeritaḥ || 33 ||
[Analyze grammar]

etatkāraṇasāmagryaṃ śrotumicchāmi tattvataḥ |
bhavanto hi taponityā brūyuretatsamāhitāḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 125

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: