Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
dhārmiko'rthānasaṃprāpya rājāmātyaiḥ prabādhitaḥ |
cyutaḥ kośācca daṇḍācca sukhamicchankathaṃ caret || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāyaṃ kṣemadarśīyamitihāso'nugīyate |
tatte'haṃ saṃpravakṣyāmi tannibodha yudhiṣṭhira || 2 ||
[Analyze grammar]

kṣemadarśaṃ nṛpasutaṃ yatra kṣīṇabalaṃ purā |
muniḥ kālakavṛkṣīya ājagāmeti naḥ śrutam |
taṃ papracchopasaṃgṛhya kṛcchrāmāpadamāsthitaḥ || 3 ||
[Analyze grammar]

artheṣu bhāgī puruṣa īhamānaḥ punaḥ punaḥ |
alabdhvā madvidho rājyaṃ brahmankiṃ kartumarhati || 4 ||
[Analyze grammar]

anyatra maraṇātsteyādanyatra parasaṃśrayāt |
kṣudrādanyatra cācārāttanmamācakṣva sattama || 5 ||
[Analyze grammar]

vyādhinā cābhipannasya mānasenetareṇa vā |
bahuśrutaḥ kṛtaprajñastvadvidhaḥ śaraṇaṃ bhavet || 6 ||
[Analyze grammar]

nirvidya hi naraḥ kāmānniyamya sukhamedhate |
tyaktvā prītiṃ ca śokaṃ ca labdhvāprītimayaṃ vasu || 7 ||
[Analyze grammar]

sukhamarthāśrayaṃ yeṣāmanuśocāmi tānaham |
mama hyarthāḥ subahavo naṣṭāḥ svapna ivāgatāḥ || 8 ||
[Analyze grammar]

duṣkaraṃ bata kurvanti mahato'rthāṃstyajanti ye |
vayaṃ tvenānparityaktumasato'pi na śaknumaḥ || 9 ||
[Analyze grammar]

imāmavasthāṃ saṃprāptaṃ dīnamārtaṃ śriyaścyutam |
yadanyatsukhamastīha tadbrahmannanuśādhi mām || 10 ||
[Analyze grammar]

kausalyenaivamuktastu rājaputreṇa dhīmatā |
muniḥ kālakavṛkṣīyaḥ pratyuvāca mahādyutiḥ || 11 ||
[Analyze grammar]

purastādeva te buddhiriyaṃ kāryā vijānataḥ |
anityaṃ sarvamevedamahaṃ ca mama cāsti yat || 12 ||
[Analyze grammar]

yatkiṃcinmanyase'stīti sarvaṃ nāstīti viddhi tat |
evaṃ na vyathate prājñaḥ kṛcchrāmapyāpadaṃ gataḥ || 13 ||
[Analyze grammar]

yaddhi bhūtaṃ bhaviṣyacca dhruvaṃ tanna bhaviṣyati |
evaṃ viditavedyastvamadharmebhyaḥ pramokṣyase || 14 ||
[Analyze grammar]

yacca pūrve samāhāre yacca pūrvatare pare |
sarvaṃ tannāsti taccaiva tajjñātvā ko'nusaṃjvaret || 15 ||
[Analyze grammar]

bhūtvā ca na bhavatyetadabhūtvā ca bhavatyapi |
śoke na hyasti sāmarthyaṃ śokaṃ kuryātkathaṃ naraḥ || 16 ||
[Analyze grammar]

kva nu te'dya pitā rājankva nu te'dya pitāmahaḥ |
na tvaṃ paśyasi tānadya na tvā paśyanti te'pi ca || 17 ||
[Analyze grammar]

ātmano'dhruvatāṃ paśyaṃstāṃstvaṃ kimanuśocasi |
buddhyā caivānubudhyasva dhruvaṃ hi na bhaviṣyasi || 18 ||
[Analyze grammar]

ahaṃ ca tvaṃ ca nṛpate śatravaḥ suhṛdaśca te |
avaśyaṃ na bhaviṣyāmaḥ sarvaṃ ca na bhaviṣyati || 19 ||
[Analyze grammar]

ye tu viṃśativarṣā vai triṃśadvarṣāśca mānavāḥ |
arvāgeva hi te sarve mariṣyanti śaracchatāt || 20 ||
[Analyze grammar]

api cenmahato vittādvipramucyeta pūruṣaḥ |
naitanmameti tanmatvā kurvīta priyamātmanaḥ || 21 ||
[Analyze grammar]

anāgataṃ yanna mameti vidyādatikrāntaṃ yanna mameti vidyāt |
diṣṭaṃ balīya iti manyamānāste paṇḍitāstatsatāṃ sthānamāhuḥ || 22 ||
[Analyze grammar]

anāḍhyāścāpi jīvanti rājyaṃ cāpyanuśāsate |
buddhipauruṣasaṃpannāstvayā tulyādhikā janāḥ || 23 ||
[Analyze grammar]

na ca tvamiva śocanti tasmāttvamapi mā śucaḥ |
kiṃ nu tvaṃ tairna vai śreyāṃstulyo vā buddhipauruṣaiḥ || 24 ||
[Analyze grammar]

rājaputra uvāca |
yādṛcchikaṃ mamāsīttadrājyamityeva cintaye |
hriyate sarvamevedaṃ kālena mahatā dvija || 25 ||
[Analyze grammar]

tasyaivaṃ hriyamāṇasya srotaseva tapodhana |
phalametatprapaśyāmi yathālabdhena vartaye || 26 ||
[Analyze grammar]

muniruvāca |
anāgatamatītaṃ ca yathā tathyaviniścayāt |
nānuśocasi kausalya sarvārtheṣu tathā bhava || 27 ||
[Analyze grammar]

avāpyānkāmayasvārthānnānavāpyānkadācana |
pratyutpannānanubhavanmā śucastvamanāgatān || 28 ||
[Analyze grammar]

yathā labdhopapannārthastathā kausalya raṃsyase |
kaccicchuddhasvabhāvena śriyā hīno na śocasi || 29 ||
[Analyze grammar]

purastādbhūtapūrvatvāddhīnabhāgyo hi durmatiḥ |
dhātāraṃ garhate nityaṃ labdhārthāṃśca na mṛṣyate || 30 ||
[Analyze grammar]

anarhānapi caivānyānmanyate śrīmato janān |
etasmātkāraṇādetadduḥkhaṃ bhūyo'nuvartate || 31 ||
[Analyze grammar]

īrṣyāticchedasaṃpannā rājanpuruṣamāninaḥ |
kaccittvaṃ na tathā prājña matsarī kosalādhipa || 32 ||
[Analyze grammar]

sahasva śriyamanyeṣāṃ yadyapi tvayi nāsti sā |
anyatrāpi satīṃ lakṣmīṃ kuśalā bhuñjate janāḥ |
abhiviṣyandate śrīrhi satyapi dviṣato janāt || 33 ||
[Analyze grammar]

śriyaṃ ca putrapautraṃ ca manuṣyā dharmacāriṇaḥ |
tyāgadharmavido vīrāḥ svayameva tyajantyuta || 34 ||
[Analyze grammar]

bahu saṃkasukaṃ dṛṣṭvā vivitsāsādhanena ca |
tathānye saṃtyajantyenaṃ matvā paramadurlabham || 35 ||
[Analyze grammar]

tvaṃ punaḥ prājñarūpaḥ sankṛpaṇaṃ paritapyase |
akāmyānkāmayāno'rthānparācīnānupadrutān || 36 ||
[Analyze grammar]

tāṃ buddhimupajijñāsustvamevainānparityaja |
anarthāṃścārtharūpeṇa arthāṃścānartharūpataḥ || 37 ||
[Analyze grammar]

arthāyaiva hi keṣāṃciddhananāśo bhavatyuta |
anantyaṃ taṃ sukhaṃ matvā śriyamanyaḥ parīkṣate || 38 ||
[Analyze grammar]

ramamāṇaḥ śriyā kaścinnānyacchreyo'bhimanyate |
tathā tasyehamānasya samārambho vinaśyati || 39 ||
[Analyze grammar]

kṛcchrāllabdhamabhipretaṃ yadā kausalya naśyati |
tadā nirvidyate so'rthātparibhagnakramo naraḥ || 40 ||
[Analyze grammar]

dharmameke'bhipadyante kalyāṇābhijanā narāḥ |
paratra sukhamicchanto nirvidyeyuśca laukikāt || 41 ||
[Analyze grammar]

jīvitaṃ saṃtyajantyeke dhanalobhaparā narāḥ |
na jīvitārthaṃ manyante puruṣā hi dhanādṛte || 42 ||
[Analyze grammar]

paśya teṣāṃ kṛpaṇatāṃ paśya teṣāmabuddhitām |
adhruve jīvite mohādarthatṛṣṇāmupāśritāḥ || 43 ||
[Analyze grammar]

saṃcaye ca vināśānte maraṇānte ca jīvite |
saṃyoge viprayogānte ko nu vipraṇayenmanaḥ || 44 ||
[Analyze grammar]

dhanaṃ vā puruṣaṃ rājanpuruṣo vā punardhanam |
avaśyaṃ prajahātyetattadvidvānko'nusaṃjvaret || 45 ||
[Analyze grammar]

anyeṣāmapi naśyanti suhṛdaśca dhanāni ca |
paśya buddhyā manuṣyāṇāṃ rājannāpadamātmanaḥ |
niyaccha yaccha saṃyaccha indriyāṇi mano giram || 46 ||
[Analyze grammar]

pratiṣiddhānavāpyeṣu durlabheṣvahiteṣu ca |
pratikṛṣṭeṣu bhāveṣu vyatikṛṣṭeṣvasaṃbhave |
prajñānatṛpto vikrāntastvadvidho nānuśocati || 47 ||
[Analyze grammar]

alpamicchannacapalo mṛdurdāntaḥ susaṃśitaḥ |
brahmacaryopapannaśca tvadvidho naiva muhyati || 48 ||
[Analyze grammar]

na tveva jālmīṃ kāpālīṃ vṛttimeṣitumarhasi |
nṛśaṃsavṛttiṃ pāpiṣṭhāṃ duḥkhāṃ kāpuruṣocitām || 49 ||
[Analyze grammar]

api mūlaphalājīvo ramasvaiko mahāvane |
vāgyataḥ saṃgṛhītātmā sarvabhūtadayānvitaḥ || 50 ||
[Analyze grammar]

sadṛśaṃ paṇḍitasyaitadīṣādantena dantinā |
yadeko ramate'raṇye yaccāpyalpena tuṣyati || 51 ||
[Analyze grammar]

mahāhradaḥ saṃkṣubhita ātmanaiva prasīdati |
etadevaṃgatasyāhaṃ sukhaṃ paśyāmi kevalam || 52 ||
[Analyze grammar]

asaṃbhave śriyo rājanhīnasya sacivādibhiḥ |
daive pratiniviṣṭe ca kiṃ śreyo manyate bhavān || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 105

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: