Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kathaṃ mṛdau kathaṃ tīkṣṇe mahāpakṣe ca pārthiva |
arau varteta nṛpatistanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
bṛhaspateśca saṃvādamindrasya ca yudhiṣṭhira || 2 ||
[Analyze grammar]

bṛhaspatiṃ devapatirabhivādya kṛtāñjaliḥ |
upasaṃgamya papraccha vāsavaḥ paravīrahā || 3 ||
[Analyze grammar]

ahiteṣu kathaṃ brahmanvartayeyamatandritaḥ |
asamucchidya caivenānniyaccheyamupāyataḥ || 4 ||
[Analyze grammar]

senayorvyatiṣaṅgeṇa jayaḥ sādhāraṇo bhavet |
kiṃ kurvāṇaṃ na māṃ jahyājjvalitā śrīḥ pratāpinī || 5 ||
[Analyze grammar]

tato dharmārthakāmānāṃ kuśalaḥ pratibhānavān |
rājadharmavidhānajñaḥ pratyuvāca puraṃdaram || 6 ||
[Analyze grammar]

na jātu kalahenecchenniyantumapakāriṇaḥ |
bālasaṃsevitaṃ hyetadyadamarṣo yadakṣamā |
na śatrurvivṛtaḥ kāryo vadhamasyābhikāṅkṣatā || 7 ||
[Analyze grammar]

krodhaṃ balamamarṣaṃ ca niyamyātmajamātmani |
amitramupaseveta viśvastavadaviśvasan || 8 ||
[Analyze grammar]

priyameva vadennityaṃ nāpriyaṃ kiṃcidācaret |
viramecchuṣkavairebhyaḥ kaṇṭhāyāsaṃ ca varjayet || 9 ||
[Analyze grammar]

yathā vaitaṃsiko yukto dvijānāṃ sadṛśasvanaḥ |
tāndvijānkurute vaśyāṃstathā yukto mahīpatiḥ |
vaśaṃ copanayecchatrūnnihanyācca puraṃdara || 10 ||
[Analyze grammar]

na nityaṃ paribhūyārīnsukhaṃ svapiti vāsava |
jāgartyeva ca duṣṭātmā saṃkare'gnirivotthitaḥ || 11 ||
[Analyze grammar]

na saṃnipātaḥ kartavyaḥ sāmānye vijaye sati |
viśvāsyaivopasaṃnyāsyo vaśe kṛtvā ripuḥ prabho || 12 ||
[Analyze grammar]

saṃpradhārya sahāmātyairmantravidbhirmahātmabhiḥ |
upekṣamāṇo'vajñāte hṛdayenāparājitaḥ || 13 ||
[Analyze grammar]

athāsya praharetkāle kiṃcidvicalite pade |
daṇḍaṃ ca dūṣayedasya puruṣairāptakāribhiḥ || 14 ||
[Analyze grammar]

ādimadhyāvasānajñaḥ pracchannaṃ ca vicārayet |
balāni dūṣayedasya jānaṃścaiva pramāṇataḥ || 15 ||
[Analyze grammar]

bhedenopapradānena saṃsṛjannauṣadhaistathā |
na tveva celasaṃsargaṃ racayedaribhiḥ saha || 16 ||
[Analyze grammar]

dīrghakālamapi kṣāntvā vihanyādeva śātravān |
kālākāṅkṣī yāmayecca yathā visrambhamāpnuyuḥ || 17 ||
[Analyze grammar]

na sadyo'rīnvinirhanyāddṛṣṭasya vijayo'jvaraḥ |
na yaḥ śalyaṃ ghaṭṭayati navaṃ ca kurute vraṇam || 18 ||
[Analyze grammar]

prāpte ca praharetkāle na sa saṃvartate punaḥ |
hantukāmasya devendra puruṣasya ripuṃ prati || 19 ||
[Analyze grammar]

yaḥ kālo hi vyatikrāmetpuruṣaṃ kālakāṅkṣiṇam |
durlabhaḥ sa punaḥ kālaḥ kāladharmacikīrṣuṇā || 20 ||
[Analyze grammar]

aurjasthyaṃ vijayedevaṃ saṃgṛhṇansādhusaṃmatān |
kālena sādhayennityaṃ nāprāpte'bhinipīḍayet || 21 ||
[Analyze grammar]

vihāya kāmaṃ krodhaṃ ca tathāhaṃkārameva ca |
yukto vivaramanvicchedahitānāṃ puraṃdara || 22 ||
[Analyze grammar]

mārdavaṃ daṇḍa ālasyaṃ pramādaśca surottama |
māyāśca vividhāḥ śakra sādhayantyavicakṣaṇam || 23 ||
[Analyze grammar]

nihatyaitāni catvāri māyāṃ pratividhāya ca |
tataḥ śaknoti śatrūṇāṃ prahartumavicārayan || 24 ||
[Analyze grammar]

yadaivaikena śakyeta guhyaṃ kartuṃ tadācaret |
yacchanti sacivā guhyaṃ mitho vidrāvayantyapi || 25 ||
[Analyze grammar]

aśakyamiti kṛtvā vā tato'nyaiḥ saṃvidaṃ caret |
brahmadaṇḍamadṛṣṭeṣu dṛṣṭeṣu caturaṅgiṇīm || 26 ||
[Analyze grammar]

bhedaṃ ca prathamaṃ yuñjyāttūṣṇīṃdaṇḍaṃ tathaiva ca |
kāle prayojayedrājā tasmiṃstasmiṃstadā tadā || 27 ||
[Analyze grammar]

praṇipātaṃ ca gaccheta kāle śatrorbalīyasaḥ |
yukto'sya vadhamanvicchedapramattaḥ pramādyataḥ || 28 ||
[Analyze grammar]

praṇipātena dānena vācā madhurayā bruvan |
amitramupaseveta na tu jātu viśaṅkayet || 29 ||
[Analyze grammar]

sthānāni śaṅkitānāṃ ca nityameva vivarjayet |
na ca teṣvāśvaseddrugdhvā jāgratīha nirākṛtāḥ || 30 ||
[Analyze grammar]

na hyato duṣkaraṃ karma kiṃcidasti surottama |
yathā vividhavṛttānāmaiśvaryamamarādhipa || 31 ||
[Analyze grammar]

tathā vividhaśīlānāmapi saṃbhava ucyate |
yateta yogamāsthāya mitrāmitrānavārayan || 32 ||
[Analyze grammar]

mṛdumapyavamanyante tīkṣṇādudvijate janaḥ |
mātīkṣṇo māmṛdurbhūstvaṃ tīkṣṇo bhava mṛdurbhava || 33 ||
[Analyze grammar]

yathā vapre vegavati sarvataḥsaṃplutodake |
nityaṃ vivaraṇādbādhastathā rājyaṃ pramādyataḥ || 34 ||
[Analyze grammar]

na bahūnabhiyuñjīta yaugapadyena śātravān |
sāmnā dānena bhedena daṇḍena ca puraṃdara || 35 ||
[Analyze grammar]

ekaikameṣāṃ niṣpiṃṣañśiṣṭeṣu nipuṇaṃ caret |
na ca śakto'pi medhāvī sarvānevārabhennṛpaḥ || 36 ||
[Analyze grammar]

yadā syānmahatī senā hayanāgarathākulā |
padātiyantrabahulā svanuraktā ṣaḍaṅginī || 37 ||
[Analyze grammar]

yadā bahuvidhāṃ vṛddhiṃ manyate pratilomataḥ |
tadā vivṛtya prahareddasyūnāmavicārayan || 38 ||
[Analyze grammar]

na sāma daṇḍopaniṣatpraśasyate na mārdavaṃ śatruṣu yātrikaṃ sadā |
na sasyaghāto na ca saṃkarakriyā na cāpi bhūyaḥ prakṛtervicāraṇā || 39 ||
[Analyze grammar]

māyāvibhedānupasarjanāni pāpaṃ tathaiva spaśasaṃprayogāt |
āptairmanuṣyairupacārayeta pureṣu rāṣṭreṣu ca saṃprayuktaḥ || 40 ||
[Analyze grammar]

purāṇi caiṣāmanusṛtya bhūmipāḥ pureṣu bhogānnikhilānihājayan |
pureṣu nītiṃ vihitāṃ yathāvidhi prayojayanto balavṛtrasūdana || 41 ||
[Analyze grammar]

pradāya gūḍhāni vasūni nāma pracchidya bhogānavadhāya ca svān |
duṣṭāḥ svadoṣairiti kīrtayitvā pureṣu rāṣṭreṣu ca yojayanti || 42 ||
[Analyze grammar]

tathaiva cānyai ratiśāstravedibhiḥ svalaṃkṛtaiḥ śāstravidhānadṛṣṭibhiḥ |
suśikṣitairbhāṣyakathāviśāradaiḥ pareṣu kṛtyānupadhārayasva || 43 ||
[Analyze grammar]

indra uvāca |
kāni liṅgāni duṣṭasya bhavanti dvijasattama |
kathaṃ duṣṭaṃ vijānīyādetatpṛṣṭo bravīhi me || 44 ||
[Analyze grammar]

bṛhaspatiruvāca |
parokṣamaguṇānāha sadguṇānabhyasūyati |
parairvā kīrtyamāneṣu tūṣṇīmāste parāṅmukhaḥ || 45 ||
[Analyze grammar]

tūṣṇīṃbhāve'pi hi jñānaṃ na cedbhavati kāraṇam |
viśvāsamoṣṭhasaṃdaṃśaṃ śirasaśca prakampanam || 46 ||
[Analyze grammar]

karotyabhīkṣṇaṃ saṃsṛṣṭamasaṃsṛṣṭaśca bhāṣate |
adṛṣṭito vikurute dṛṣṭvā vā nābhibhāṣate || 47 ||
[Analyze grammar]

pṛthagetya samaśnāti nedamadya yathāvidhi |
āsane śayane yāne bhāvā lakṣyā viśeṣataḥ || 48 ||
[Analyze grammar]

ārtirārte priye prītiretāvanmitralakṣaṇam |
viparītaṃ tu boddhavyamarilakṣaṇameva tat || 49 ||
[Analyze grammar]

etānyevaṃ yathoktāni budhyethāstridaśādhipa |
puruṣāṇāṃ praduṣṭānāṃ svabhāvo balavattaraḥ || 50 ||
[Analyze grammar]

iti duṣṭasya vijñānamuktaṃ te surasattama |
niśāmya śāstratattvārthaṃ yathāvadamareśvara || 51 ||
[Analyze grammar]

bhīṣma uvāca |
sa tadvacaḥ śatrunibarhaṇe ratastathā cakārāvitathaṃ bṛhaspateḥ |
cacāra kāle vijayāya cārihā vaśaṃ ca śatrūnanayatpuraṃdaraḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 104

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: