Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
jaitryā vā kāni rūpāṇi bhavanti puruṣarṣabha |
pṛtanāyāḥ praśastāni tānīhecchāmi veditum || 1 ||
[Analyze grammar]

bhīṣma uvāca |
jaitryā vā yāni rūpāṇi bhavanti puruṣarṣabha |
pṛtanāyāḥ praśastāni tāni vakṣyāmi sarvaśaḥ || 2 ||
[Analyze grammar]

daivaṃ pūrvaṃ vikurute mānuṣe kālacodite |
tadvidvāṃso'nupaśyanti jñānadīrgheṇa cakṣuṣā || 3 ||
[Analyze grammar]

prāyaścittavidhiṃ cātra japahomāṃśca tadvidaḥ |
maṅgalāni ca kurvantaḥ śamayantyahitānyapi || 4 ||
[Analyze grammar]

udīrṇamanaso yodhā vāhanāni ca bhārata |
yasyāṃ bhavanti senāyāṃ dhruvaṃ tasyāṃ jayaṃ vadet || 5 ||
[Analyze grammar]

anvenāṃ vāyavo vānti tathaivendradhanūṃṣi ca |
anuplavante meghāśca tathādityasya raśmayaḥ || 6 ||
[Analyze grammar]

gomāyavaścānulomā vaḍā gṛdhrāśca sarvaśaḥ |
ācareyuryadā senāṃ tadā siddhiranuttamā || 7 ||
[Analyze grammar]

prasannabhāḥ pāvaka ūrdhvaraśmiḥ pradakṣiṇāvartaśikho vidhūmaḥ |
puṇyā gandhāścāhutīnāṃ pravānti jayasyaitadbhāvino rūpamāhuḥ || 8 ||
[Analyze grammar]

gambhīraśabdāśca mahāsvanāśca śaṅkhāśca bheryaśca nadanti yatra |
yuyutsavaścāpratīpā bhavanti jayasyaitadbhāvino rūpamāhuḥ || 9 ||
[Analyze grammar]

iṣṭā mṛgāḥ pṛṣṭhato vāmataśca saṃprasthitānāṃ ca gamiṣyatāṃ ca |
jighāṃsatāṃ dakṣiṇāḥ siddhimāhurye tvagrataste pratiṣedhayanti || 10 ||
[Analyze grammar]

maṅgalyaśabdāḥ śakunā vadanti haṃsāḥ krauñcāḥ śatapatrāśca cāṣāḥ |
hṛṣṭā yodhāḥ sattvavanto bhavanti jayasyaitadbhāvino rūpamāhuḥ || 11 ||
[Analyze grammar]

śastraiḥ patraiḥ kavacaiḥ ketubhiśca subhānubhirmukhavarṇaiśca yūnām |
bhrājiṣmatī duṣpratiprekṣaṇīyā yeṣāṃ camūste'bhibhavanti śatrūn || 12 ||
[Analyze grammar]

śuśrūṣavaścānabhimāninaśca parasparaṃ sauhṛdamāsthitāśca |
yeṣāṃ yodhāḥ śaucamanuṣṭhitāśca jayasyaitadbhāvino rūpamāhuḥ || 13 ||
[Analyze grammar]

śabdāḥ sparśāstathā gandhā vicaranti manaḥpriyāḥ |
dhairyaṃ cāviśate yodhānvijayasya mukhaṃ tu tat || 14 ||
[Analyze grammar]

iṣṭo vāmaḥ praviṣṭasya dakṣiṇaḥ pravivikṣataḥ |
paścātsaṃsādhayatyarthaṃ purastātpratiṣedhati || 15 ||
[Analyze grammar]

saṃbhṛtya mahatīṃ senāṃ caturaṅgāṃ yudhiṣṭhira |
sāmnaivāvartane pūrvaṃ prayatethāstato yudhi || 16 ||
[Analyze grammar]

jaghanya eṣa vijayo yadyuddhaṃ nāma bhārata |
yādṛcchiko yudhi jayo daivo veti vicāraṇam || 17 ||
[Analyze grammar]

apāmiva mahāvegastrastā mṛgagaṇā iva |
durnivāryatamā caiva prabhagnā mahatī camūḥ || 18 ||
[Analyze grammar]

bhagnā ityeva bhajyante vidvāṃso'pi nakāraṇam |
udārasārā mahatī rurusaṃghopamā camūḥ || 19 ||
[Analyze grammar]

parasparajñāḥ saṃhṛṣṭāstyaktaprāṇāḥ suniścitāḥ |
api pañcāśatiḥ śūrā mṛdnanti paravāhinīm || 20 ||
[Analyze grammar]

atha vā pañca ṣaṭsapta sahitāḥ kṛtaniścayāḥ |
kulīnāḥ pūjitāḥ samyagvijayantīha śātravān || 21 ||
[Analyze grammar]

saṃnipāto na gantavyaḥ śakye sati kathaṃcana |
sāntvabhedapradānānāṃ yuddhamuttaramucyate || 22 ||
[Analyze grammar]

saṃsarpaṇāddhi senāyā bhayaṃ bhīrūnprabādhate |
vajrādiva prajvalitādiyaṃ kva nu patiṣyati || 23 ||
[Analyze grammar]

abhiprayātāṃ samitiṃ jñātvā ye pratiyāntyatha |
teṣāṃ spandanti gātrāṇi yodhānāṃ viṣayasya ca || 24 ||
[Analyze grammar]

viṣayo vyathate rājansarvaḥ sasthāṇujaṅgamaḥ |
śastrapratāpataptānāṃ majjā sīdati dehinām || 25 ||
[Analyze grammar]

teṣāṃ sāntvaṃ krūramiśraṃ praṇetavyaṃ punaḥ punaḥ |
saṃpīḍyamānā hi pare yogamāyānti sarvaśaḥ || 26 ||
[Analyze grammar]

antarāṇāṃ ca bhedārthaṃ cārānabhyavacārayet |
yaśca tasmātparo rājā tena saṃdhiḥ praśasyate || 27 ||
[Analyze grammar]

na hi tasyānyathā pīḍā śakyā kartuṃ tathāvidhā |
yathā sārdhamamitreṇa sarvataḥ pratibādhanam || 28 ||
[Analyze grammar]

kṣamā vai sādhumāyā hi na hi sādhvakṣamā sadā |
kṣamāyāścākṣamāyāśca viddhi pārtha prayojanam || 29 ||
[Analyze grammar]

vijitya kṣamamāṇasya yaśo rājño'bhivardhate |
mahāparādhā hyapyasminviśvasanti hi śatravaḥ || 30 ||
[Analyze grammar]

manyate karśayitvā tu kṣamā sādhviti śambaraḥ |
asaṃtaptaṃ tu yaddāru pratyeti prakṛtiṃ punaḥ || 31 ||
[Analyze grammar]

naitatpraśaṃsantyācāryā na ca sādhu nidarśanam |
akleśenāvināśena niyantavyāḥ svaputravat || 32 ||
[Analyze grammar]

dveṣyo bhavati bhūtānāmugro rājā yudhiṣṭhira |
mṛdumapyavamanyante tasmādubhayabhāgbhavet || 33 ||
[Analyze grammar]

prahariṣyanpriyaṃ brūyātpraharannapi bhārata |
prahṛtya ca kṛpāyeta śocanniva rudanniva || 34 ||
[Analyze grammar]

na me priyaṃ yatsa hataḥ saṃprāhaivaṃ puro vacaḥ |
na cakartha ca me vākyamucyamānaḥ punaḥ punaḥ || 35 ||
[Analyze grammar]

aho jīvitamākāṅkṣe nedṛśo vadhamarhati |
sudurlabhāḥ supuruṣāḥ saṃgrāmeṣvapalāyinaḥ || 36 ||
[Analyze grammar]

kṛtaṃ mamāpriyaṃ tena yenāyaṃ nihato mṛdhe |
iti vācā vadanhantṝnpūjayeta rahogataḥ || 37 ||
[Analyze grammar]

hantṝṇāṃ cāhatānāṃ ca yatkuryuraparādhinaḥ |
krośedbāhuṃ pragṛhyāpi cikīrṣañjanasaṃgraham || 38 ||
[Analyze grammar]

evaṃ sarvāsvavasthāsu sāntvapūrvaṃ samācaran |
priyo bhavati bhūtānāṃ dharmajño vītabhīrnṛpaḥ || 39 ||
[Analyze grammar]

viśvāsaṃ cātra gacchanti sarvabhūtāni bhārata |
viśvastaḥ śakyate bhoktuṃ yathākāmamupasthitaḥ || 40 ||
[Analyze grammar]

tasmādviśvāsayedrājā sarvabhūtānyamāyayā |
sarvataḥ parirakṣecca yo mahīṃ bhoktumicchati || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 103

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: