Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kiṃśīlāḥ kiṃsamutthānāḥ kathaṃrūpāśca bhārata |
kiṃsaṃnāhāḥ kathaṃśastrā janāḥ syuḥ saṃyuge nṛpa || 1 ||
[Analyze grammar]

bhīṣma uvāca |
yathācaritamevātra śastrapatraṃ vidhīyate |
ācārādeva puruṣastathā karmasu vartate || 2 ||
[Analyze grammar]

gāndhārāḥ sindhusauvīrā nakharaprāsayodhinaḥ |
ābhīravaḥ subalinastadbalaṃ sarvapāragam || 3 ||
[Analyze grammar]

sarvaśastreṣu kuśalāḥ sattvavanto hyuśīnarāḥ |
prācyā mātaṅgayuddheṣu kuśalāḥ śaṭhayodhinaḥ || 4 ||
[Analyze grammar]

tathā yavanakāmbojā mathurāmabhitaśca ye |
ete niyuddhakuśalā dākṣiṇātyāsicarmiṇaḥ || 5 ||
[Analyze grammar]

sarvatra śūrā jāyante mahāsattvā mahābalāḥ |
prāya eṣa samuddiṣṭo lakṣaṇāni tu me śṛṇu || 6 ||
[Analyze grammar]

siṃhaśārdūlavāṅnetrāḥ siṃhaśārdūlagāminaḥ |
pārāvatakuliṅgākṣāḥ sarve śūrāḥ pramāthinaḥ || 7 ||
[Analyze grammar]

mṛgasvarā dvīpinetrā ṛṣabhākṣāstathāpare |
pravādinaḥ sucaṇḍāśca krodhinaḥ kiṃnarīsvanāḥ || 8 ||
[Analyze grammar]

meghasvanāḥ kruddhamukhāḥ kecitkarabhanisvanāḥ |
jihmanāsānujaṅghāśca dūragā dūrapātinaḥ || 9 ||
[Analyze grammar]

biḍālakubjāstanavastanukeśāstanutvacaḥ |
śūrāścapalacittāśca te bhavanti durāsadāḥ || 10 ||
[Analyze grammar]

godhānimīlitāḥ kecinmṛduprakṛtayo'pi ca |
turaṃgagatinirghoṣāste narāḥ pārayiṣṇavaḥ || 11 ||
[Analyze grammar]

susaṃhatāḥ pratanavo vyūḍhoraskāḥ susaṃsthitāḥ |
pravāditena nṛtyanti hṛṣyanti kalaheṣu ca || 12 ||
[Analyze grammar]

gambhīrākṣā niḥsṛtākṣāḥ piṅgalā bhrukuṭīmukhāḥ |
nakulākṣāstathā caiva sarve śūrāstanutyajaḥ || 13 ||
[Analyze grammar]

jihmākṣāḥ pralalāṭāśca nirmāṃsahanavo'pi ca |
vakrabāhvaṅgulīsaktāḥ kṛśā dhamanisaṃtatāḥ || 14 ||
[Analyze grammar]

praviśantyativegena saṃparāye'bhyupasthite |
vāraṇā iva saṃmattāste bhavanti durāsadāḥ || 15 ||
[Analyze grammar]

dīptasphuṭitakeśāntāḥ sthūlapārśvahanūmukhāḥ |
unnatāṃsāḥ pṛthugrīvā vikaṭāḥ sthūlapiṇḍikāḥ || 16 ||
[Analyze grammar]

udvṛttāścaiva sugrīvā vinatā vihagā iva |
piṇḍaśīrṣāhivaktrāśca vṛṣadaṃśamukhā iva || 17 ||
[Analyze grammar]

ugrasvanā manyumanto yuddheṣvārāvasāriṇaḥ |
adharmajñāvaliptāśca ghorā raudrapradarśinaḥ || 18 ||
[Analyze grammar]

tyaktātmānaḥ sarva ete antyajā hyanivartinaḥ |
puraskāryāḥ sadā sainye hanyante ghnanti cāpi te || 19 ||
[Analyze grammar]

adhārmikā bhinnavṛttāḥ sādhvevaiṣāṃ parābhavaḥ |
evameva prakupyanti rājño'pyete hyabhīkṣṇaśaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 102

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: