Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
asaṃtoṣaḥ pramādaśca mado rāgo'praśāntatā |
balaṃ moho'bhimānaśca udvegaścāpi sarvaśaḥ || 1 ||
[Analyze grammar]

ebhiḥ pāpmabhirāviṣṭo rājyaṃ tvamabhikāṅkṣasi |
nirāmiṣo vinirmuktaḥ praśāntaḥ susukhī bhava || 2 ||
[Analyze grammar]

ya imāmakhilāṃ bhūmiṃ śiṣyādeko mahīpatiḥ |
tasyāpyudaramevaikaṃ kimidaṃ tvaṃ praśaṃsasi || 3 ||
[Analyze grammar]

nāhnā pūrayituṃ śakyā na māsena nararṣabha |
apūryāṃ pūrayannicchāmāyuṣāpi na śaknuyāt || 4 ||
[Analyze grammar]

yatheddhaḥ prajvalatyagnirasamiddhaḥ praśāmyati |
alpāhāratayā tvagniṃ śamayaudaryamutthitam |
jayodaraṃ pṛthivyā te śreyo nirjitayā jitam || 5 ||
[Analyze grammar]

mānuṣānkāmabhogāṃstvamaiśvaryaṃ ca praśaṃsasi |
abhogino'balāścaiva yānti sthānamanuttamam || 6 ||
[Analyze grammar]

yogakṣemau ca rāṣṭrasya dharmādharmau tvayi sthitau |
mucyasva mahato bhārāttyāgamevābhisaṃśraya || 7 ||
[Analyze grammar]

ekodarakṛte vyāghraḥ karoti vighasaṃ bahu |
tamanye'pyupajīvanti mandavegaṃcarā mṛgāḥ || 8 ||
[Analyze grammar]

viṣayānpratisaṃhṛtya saṃnyāsaṃ kurute yatiḥ |
na ca tuṣyanti rājānaḥ paśya buddhyantaraṃ yathā || 9 ||
[Analyze grammar]

patrāhārairaśmakuṭṭairdantolūkhalikaistathā |
abbhakṣairvāyubhakṣaiśca tairayaṃ narako jitaḥ || 10 ||
[Analyze grammar]

yaścemāṃ vasudhāṃ kṛtsnāṃ praśāsedakhilāṃ nṛpaḥ |
tulyāśmakāñcano yaśca sa kṛtārtho na pārthivaḥ || 11 ||
[Analyze grammar]

saṃkalpeṣu nirārambho nirāśo nirmamo bhava |
viśokaṃ sthānamātiṣṭha iha cāmutra cāvyayam || 12 ||
[Analyze grammar]

nirāmiṣā na śocanti śocasi tvaṃ kimāmiṣam |
parityajyāmiṣaṃ sarvaṃ mṛṣāvādātpramokṣyase || 13 ||
[Analyze grammar]

panthānau pitṛyānaśca devayānaśca viśrutau |
ījānāḥ pitṛyānena devayānena mokṣiṇaḥ || 14 ||
[Analyze grammar]

tapasā brahmacaryeṇa svādhyāyena ca pāvitāḥ |
vimucya dehānvai bhānti mṛtyoraviṣayaṃ gatāḥ || 15 ||
[Analyze grammar]

āmiṣaṃ bandhanaṃ loke karmehoktaṃ tathāmiṣam |
tābhyāṃ vimuktaḥ pāśābhyāṃ padamāpnoti tatparam || 16 ||
[Analyze grammar]

api gāthāmimāṃ gītāṃ janakena vadantyuta |
nirdvaṃdvena vimuktena mokṣaṃ samanupaśyatā || 17 ||
[Analyze grammar]

anantaṃ bata me vittaṃ yasya me nāsti kiṃcana |
mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana || 18 ||
[Analyze grammar]

prajñāprāsādamāruhya naśocyāñśocato janān |
jagatīsthānivādristho mandabuddhīnavekṣate || 19 ||
[Analyze grammar]

dṛśyaṃ paśyati yaḥ paśyansa cakṣuṣmānsa buddhimān |
ajñātānāṃ ca vijñānātsaṃbodhādbuddhirucyate || 20 ||
[Analyze grammar]

yastu vācaṃ vijānāti bahumānamiyātsa vai |
brahmabhāvaprasūtānāṃ vaidyānāṃ bhāvitātmanām || 21 ||
[Analyze grammar]

yadā bhūtapṛthagbhāvamekasthamanupaśyati |
tata eva ca vistāraṃ brahma saṃpadyate tadā || 22 ||
[Analyze grammar]

te janāstāṃ gatiṃ yānti nāvidvāṃso'lpacetasaḥ |
nābuddhayo nātapasaḥ sarvaṃ buddhau pratiṣṭhitam || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 17

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: