Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tūṣṇīṃbhūtaṃ tu rājānaṃ punarevārjuno'bravīt |
saṃtaptaḥ śokaduḥkhābhyāṃ rājño vākśalyapīḍitaḥ || 1 ||
[Analyze grammar]

kathayanti purāvṛttamitihāsamimaṃ janāḥ |
videharājñaḥ saṃvādaṃ bhāryayā saha bhārata || 2 ||
[Analyze grammar]

utsṛjya rājyaṃ bhaikṣārthaṃ kṛtabuddhiṃ janeśvaram |
videharājaṃ mahiṣī duḥkhitā pratyabhāṣata || 3 ||
[Analyze grammar]

dhanānyapatyaṃ mitrāṇi ratnāni vividhāni ca |
panthānaṃ pāvanaṃ hitvā janako mauṇḍyamāsthitaḥ || 4 ||
[Analyze grammar]

taṃ dadarśa priyā bhāryā bhaikṣyavṛttimakiṃcanam |
dhānāmuṣṭimupāsīnaṃ nirīhaṃ gatamatsaram || 5 ||
[Analyze grammar]

tamuvāca samāgamya bhartāramakutobhayam |
kruddhā manasvinī bhāryā vivikte hetumadvacaḥ || 6 ||
[Analyze grammar]

kathamutsṛjya rājyaṃ svaṃ dhanadhānyasamācitam |
kāpālīṃ vṛttimāsthāya dhānāmuṣṭirvane'caraḥ || 7 ||
[Analyze grammar]

pratijñā te'nyathā rājanviceṣṭā cānyathā tava |
yadrājyaṃ mahadutsṛjya svalpe tuṣyasi pārthiva || 8 ||
[Analyze grammar]

naitenātithayo rājandevarṣipitarastathā |
śakyamadya tvayā bhartuṃ moghaste'yaṃ pariśramaḥ || 9 ||
[Analyze grammar]

devatātithibhiścaiva pitṛbhiścaiva pārthiva |
sarvairetaiḥ parityaktaḥ parivrajasi niṣkriyaḥ || 10 ||
[Analyze grammar]

yastvaṃ traividyavṛddhānāṃ brāhmaṇānāṃ sahasraśaḥ |
bhartā bhūtvā ca lokasya so'dyānyairbhṛtimicchasi || 11 ||
[Analyze grammar]

śriyaṃ hitvā pradīptāṃ tvaṃ śvavatsaṃprati vīkṣyase |
aputrā jananī te'dya kausalyā cāpatistvayā || 12 ||
[Analyze grammar]

aśītirdharmakāmāstvāṃ kṣatriyāḥ paryupāsate |
tvadāśāmabhikāṅkṣantyaḥ kṛpaṇāḥ phalahetukāḥ || 13 ||
[Analyze grammar]

tāśca tvaṃ viphalāḥ kurvankāṃllokānnu gamiṣyasi |
rājansaṃśayite mokṣe paratantreṣu dehiṣu || 14 ||
[Analyze grammar]

naiva te'sti paro loko nāparaḥ pāpakarmaṇaḥ |
dharmyāndārānparityajya yastvamicchasi jīvitum || 15 ||
[Analyze grammar]

srajo gandhānalaṃkārānvāsāṃsi vividhāni ca |
kimarthamabhisaṃtyajya parivrajasi niṣkriyaḥ || 16 ||
[Analyze grammar]

nipānaṃ sarvabhūtānāṃ bhūtvā tvaṃ pāvanaṃ mahat |
āḍhyo vanaspatirbhūtvā so'dyānyānparyupāsase || 17 ||
[Analyze grammar]

khādanti hastinaṃ nyāse kravyādā bahavo'pyuta |
bahavaḥ kṛmayaścaiva kiṃ punastvāmanarthakam || 18 ||
[Analyze grammar]

ya imāṃ kuṇḍikāṃ bhindyāttriviṣṭabdhaṃ ca te haret |
vāsaścāpaharettasminkathaṃ te mānasaṃ bhavet || 19 ||
[Analyze grammar]

yastvayaṃ sarvamutsṛjya dhānāmuṣṭiparigrahaḥ |
yadānena samaṃ sarvaṃ kimidaṃ mama dīyate |
dhānāmuṣṭirihārthaścetpratijñā te vinaśyati || 20 ||
[Analyze grammar]

kā vāhaṃ tava ko me tvaṃ ko'dya te mayyanugrahaḥ |
praśādhi pṛthivīṃ rājanyatra te'nugraho bhavet |
prāsādaṃ śayanaṃ yānaṃ vāsāṃsyābharaṇāni ca || 21 ||
[Analyze grammar]

śriyā nirāśairadhanaistyaktamitrairakiṃcanaiḥ |
saukhikaiḥ saṃbhṛtānarthānyaḥ saṃtyajasi kiṃ nu tat || 22 ||
[Analyze grammar]

yo'tyantaṃ pratigṛhṇīyādyaśca dadyātsadaiva hi |
tayostvamantaraṃ viddhi śreyāṃstābhyāṃ ka ucyate || 23 ||
[Analyze grammar]

sadaiva yācamāneṣu satsu dambhavivarjiṣu |
eteṣu dakṣiṇā dattā dāvāgnāviva durhutam || 24 ||
[Analyze grammar]

jātavedā yathā rājannādagdhvaivopaśāmyati |
sadaiva yācamāno vai tathā śāmyati na dvijaḥ || 25 ||
[Analyze grammar]

satāṃ ca vedā annaṃ ca loke'sminprakṛtirdhruvā |
na ceddātā bhaveddātā kutaḥ syurmokṣakāṅkṣiṇaḥ || 26 ||
[Analyze grammar]

annādgṛhasthā loke'sminbhikṣavastata eva ca |
annātprāṇaḥ prabhavati annadaḥ prāṇado bhavet || 27 ||
[Analyze grammar]

gṛhasthebhyo'bhinirvṛttā gṛhasthāneva saṃśritāḥ |
prabhavaṃ ca pratiṣṭhāṃ ca dāntā nindanta āsate || 28 ||
[Analyze grammar]

tyāgānna bhikṣukaṃ vidyānna mauṇḍyānna ca yācanāt |
ṛjustu yo'rthaṃ tyajati taṃ sukhaṃ viddhi bhikṣukam || 29 ||
[Analyze grammar]

asaktaḥ saktavadgacchanniḥsaṅgo muktabandhanaḥ |
samaḥ śatrau ca mitre ca sa vai mukto mahīpate || 30 ||
[Analyze grammar]

parivrajanti dānārthaṃ muṇḍāḥ kāṣāyavāsasaḥ |
sitā bahuvidhaiḥ pāśaiḥ saṃcinvanto vṛthāmiṣam || 31 ||
[Analyze grammar]

trayīṃ ca nāma vārtāṃ ca tyaktvā putrāṃstyajanti ye |
triviṣṭabdhaṃ ca vāsaśca pratigṛhṇantyabuddhayaḥ || 32 ||
[Analyze grammar]

aniṣkaṣāye kāṣāyamīhārthamiti viddhi tat |
dharmadhvajānāṃ muṇḍānāṃ vṛttyarthamiti me matiḥ || 33 ||
[Analyze grammar]

kāṣāyairajinaiścīrairnagnānmuṇḍāñjaṭādharān |
bibhratsādhūnmahārāja jaya lokāñjitendriyaḥ || 34 ||
[Analyze grammar]

agnyādheyāni gurvarthānkratūnsapaśudakṣiṇān |
dadātyaharahaḥ pūrvaṃ ko nu dharmatarastataḥ || 35 ||
[Analyze grammar]

tattvajño janako rājā loke'sminniti gīyate |
so'pyāsīnmohasaṃpanno mā mohavaśamanvagāḥ || 36 ||
[Analyze grammar]

evaṃ dharmamanukrāntaṃ sadā dānaparairnaraiḥ |
ānṛśaṃsyaguṇopetaiḥ kāmakrodhavivarjitāḥ || 37 ||
[Analyze grammar]

pālayantaḥ prajāścaiva dānamuttamamāsthitāḥ |
iṣṭāṃllokānavāpsyāmo brahmaṇyāḥ satyavādinaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 18

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: