Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
arjunasya vacaḥ śrutvā bhīmaseno'tyamarṣaṇaḥ |
dhairyamāsthāya tejasvī jyeṣṭhaṃ bhrātaramabravīt || 1 ||
[Analyze grammar]

rājanviditadharmo'si na te'styaviditaṃ bhuvi |
upaśikṣāma te vṛttaṃ sadaiva na ca śaknumaḥ || 2 ||
[Analyze grammar]

na vakṣyāmi na vakṣyāmītyevaṃ me manasi sthitam |
atiduḥkhāttu vakṣyāmi tannibodha janādhipa || 3 ||
[Analyze grammar]

bhavatastu pramohena sarvaṃ saṃśayitaṃ kṛtam |
viklavatvaṃ ca naḥ prāptamabalatvaṃ tathaiva ca || 4 ||
[Analyze grammar]

kathaṃ hi rājā lokasya sarvaśāstraviśāradaḥ |
mohamāpadyate dainyādyathā kupuruṣastathā || 5 ||
[Analyze grammar]

āgatiśca gatiścaiva lokasya viditā tava |
āyatyāṃ ca tadātve ca na te'styaviditaṃ prabho || 6 ||
[Analyze grammar]

evaṃ gate mahārāja rājyaṃ prati janādhipa |
hetumatra pravakṣyāmi tadihaikamanāḥ śṛṇu || 7 ||
[Analyze grammar]

dvividho jāyate vyādhiḥ śārīro mānasastathā |
parasparaṃ tayorjanma nirdvaṃdvaṃ nopalabhyate || 8 ||
[Analyze grammar]

śārīrājjāyate vyādhirmānaso nātra saṃśayaḥ |
mānasājjāyate vyādhiḥ śārīra iti niścayaḥ || 9 ||
[Analyze grammar]

śārīramānase duḥkhe yo'tīte anuśocati |
duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate || 10 ||
[Analyze grammar]

śītoṣṇe caiva vāyuśca trayaḥ śārīrajā guṇāḥ |
teṣāṃ guṇānāṃ sāmyaṃ ca tadāhuḥ svasthalakṣaṇam || 11 ||
[Analyze grammar]

teṣāmanyatamotseke vidhānamupadiṣyate |
uṣṇena bādhyate śītaṃ śītenoṣṇaṃ prabādhyate || 12 ||
[Analyze grammar]

sattvaṃ rajastamaścaiva mānasāḥ syustrayo guṇāḥ |
harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate || 13 ||
[Analyze grammar]

kaścitsukhe vartamāno duḥkhasya smartumicchati |
kaścidduḥkhe vartamānaḥ sukhasya smartumicchati || 14 ||
[Analyze grammar]

sa tvaṃ na duḥkhī duḥkhasya na sukhī ca sukhasya ca |
na duḥkhī sukhajātasya na sukhī duḥkhajasya vā || 15 ||
[Analyze grammar]

smartumarhasi kauravya diṣṭaṃ tu balavattaram |
atha vā te svabhāvo'yaṃ yena pārthiva kṛṣyase || 16 ||
[Analyze grammar]

dṛṣṭvā sabhāgatāṃ kṛṣṇāmekavastrāṃ rajasvalām |
miṣatāṃ pāṇḍuputrāṇāṃ na tasya smartumarhasi || 17 ||
[Analyze grammar]

pravrājanaṃ ca nagarādajinaiśca nivāsanam |
mahāraṇyanivāsaśca na tasya smartumarhasi || 18 ||
[Analyze grammar]

jaṭāsurātparikleśaṃ citrasenena cāhavam |
saindhavācca parikleśaṃ kathaṃ vismṛtavānasi |
punarajñātacaryāyāṃ kīcakena padā vadham || 19 ||
[Analyze grammar]

yacca te droṇabhīṣmābhyāṃ yuddhamāsīdariṃdama |
manasaikena te yuddhamidaṃ ghoramupasthitam || 20 ||
[Analyze grammar]

yatra nāsti śaraiḥ kāryaṃ na mitrairna ca bandhubhiḥ |
ātmanaikena yoddhavyaṃ tatte yuddhamupasthitam || 21 ||
[Analyze grammar]

tasminnanirjite yuddhe prāṇānyadi ha mokṣyase |
anyaṃ dehaṃ samāsthāya punastenaiva yotsyase || 22 ||
[Analyze grammar]

tasmādadyaiva gantavyaṃ yuddhasya bharatarṣabha |
etajjitvā mahārāja kṛtakṛtyo bhaviṣyasi || 23 ||
[Analyze grammar]

etāṃ buddhiṃ viniścitya bhūtānāmāgatiṃ gatim |
pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam || 24 ||
[Analyze grammar]

diṣṭyā duryodhanaḥ pāpo nihataḥ sānugo yudhi |
draupadyāḥ keśapakṣasya diṣṭyā tvaṃ padavīṃ gataḥ || 25 ||
[Analyze grammar]

yajasva vājimedhena vidhivaddakṣiṇāvatā |
vayaṃ te kiṃkarāḥ pārtha vāsudevaśca vīryavān || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 16

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: