Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tadājñāya hṛṣīkeśo visṛṣṭaṃ pāpakarmaṇā |
hṛṣyamāṇa idaṃ vākyaṃ drauṇiṃ pratyabravīttadā || 1 ||
[Analyze grammar]

virāṭasya sutāṃ pūrvaṃ snuṣāṃ gāṇḍīvadhanvanaḥ |
upaplavyagatāṃ dṛṣṭvā vratavānbrāhmaṇo'bravīt || 2 ||
[Analyze grammar]

parikṣīṇeṣu kuruṣu putrastava janiṣyati |
etadasya parikṣittvaṃ garbhasthasya bhaviṣyati || 3 ||
[Analyze grammar]

tasya tadvacanaṃ sādhoḥ satyameva bhaviṣyati |
parikṣidbhavitā hyeṣāṃ punarvaṃśakaraḥ sutaḥ || 4 ||
[Analyze grammar]

evaṃ bruvāṇaṃ govindaṃ sātvatapravaraṃ tadā |
drauṇiḥ paramasaṃrabdhaḥ pratyuvācedamuttaram || 5 ||
[Analyze grammar]

naitadevaṃ yathāttha tvaṃ pakṣapātena keśava |
vacanaṃ puṇḍarīkākṣa na ca madvākyamanyathā || 6 ||
[Analyze grammar]

patiṣyatyetadastraṃ hi garbhe tasyā mayodyatam |
virāṭaduhituḥ kṛṣṇa yāṃ tvaṃ rakṣitumicchasi || 7 ||
[Analyze grammar]

vāsudeva uvāca |
amoghaḥ paramāstrasya pātastasya bhaviṣyati |
sa tu garbho mṛto jāto dīrghamāyuravāpsyati || 8 ||
[Analyze grammar]

tvāṃ tu kāpuruṣaṃ pāpaṃ viduḥ sarve manīṣiṇaḥ |
asakṛtpāpakarmāṇaṃ bālajīvitaghātakam || 9 ||
[Analyze grammar]

tasmāttvamasya pāpasya karmaṇaḥ phalamāpnuhi |
trīṇi varṣasahasrāṇi cariṣyasi mahīmimām |
aprāpnuvankvacitkāṃcitsaṃvidaṃ jātu kenacit || 10 ||
[Analyze grammar]

nirjanānasahāyastvaṃ deśānpravicariṣyasi |
bhavitrī na hi te kṣudra janamadhyeṣu saṃsthitiḥ || 11 ||
[Analyze grammar]

pūyaśoṇitagandhī ca durgakāntārasaṃśrayaḥ |
vicariṣyasi pāpātmansarvavyādhisamanvitaḥ || 12 ||
[Analyze grammar]

vayaḥ prāpya parikṣittu vedavratamavāpya ca |
kṛpācchāradvatādvīraḥ sarvāstrāṇyupalapsyate || 13 ||
[Analyze grammar]

viditvā paramāstrāṇi kṣatradharmavrate sthitaḥ |
ṣaṣṭiṃ varṣāṇi dharmātmā vasudhāṃ pālayiṣyati || 14 ||
[Analyze grammar]

itaścordhvaṃ mahābāhuḥ kururājo bhaviṣyati |
parikṣinnāma nṛpatirmiṣataste sudurmate |
paśya me tapaso vīryaṃ satyasya ca narādhama || 15 ||
[Analyze grammar]

vyāsa uvāca |
yasmādanādṛtya kṛtaṃ tvayāsmānkarma dāruṇam |
brāhmaṇasya sataścaiva yasmātte vṛttamīdṛśam || 16 ||
[Analyze grammar]

tasmādyaddevakīputra uktavānuttamaṃ vacaḥ |
asaṃśayaṃ te tadbhāvi kṣudrakarmanvrajāśvitaḥ || 17 ||
[Analyze grammar]

aśvatthāmovāca |
sahaiva bhavatā brahmansthāsyāmi puruṣeṣvaham |
satyavāgastu bhagavānayaṃ ca puruṣottamaḥ || 18 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
pradāyātha maṇiṃ drauṇiḥ pāṇḍavānāṃ mahātmanām |
jagāma vimanāsteṣāṃ sarveṣāṃ paśyatāṃ vanam || 19 ||
[Analyze grammar]

pāṇḍavāścāpi govindaṃ puraskṛtya hatadviṣaḥ |
kṛṣṇadvaipāyanaṃ caiva nāradaṃ ca mahāmunim || 20 ||
[Analyze grammar]

droṇaputrasya sahajaṃ maṇimādāya satvarāḥ |
draupadīmabhyadhāvanta prāyopetāṃ manasvinīm || 21 ||
[Analyze grammar]

tataste puruṣavyāghrāḥ sadaśvairanilopamaiḥ |
abhyayuḥ sahadāśārhāḥ śibiraṃ punareva ha || 22 ||
[Analyze grammar]

avatīrya rathābhyāṃ tu tvaramāṇā mahārathāḥ |
dadṛśurdraupadīṃ kṛṣṇāmārtāmārtatarāḥ svayam || 23 ||
[Analyze grammar]

tāmupetya nirānandāṃ duḥkhaśokasamanvitām |
parivārya vyatiṣṭhanta pāṇḍavāḥ sahakeśavāḥ || 24 ||
[Analyze grammar]

tato rājñābhyanujñāto bhīmaseno mahābalaḥ |
pradadau tu maṇiṃ divyaṃ vacanaṃ cedamabravīt || 25 ||
[Analyze grammar]

ayaṃ bhadre tava maṇiḥ putrahantā jitaḥ sa te |
uttiṣṭha śokamutsṛjya kṣatradharmamanusmara || 26 ||
[Analyze grammar]

prayāṇe vāsudevasya śamārthamasitekṣaṇe |
yānyuktāni tvayā bhīru vākyāni madhughātinaḥ || 27 ||
[Analyze grammar]

naiva me patayaḥ santi na putrā bhrātaro na ca |
naiva tvamapi govinda śamamicchati rājani || 28 ||
[Analyze grammar]

uktavatyasi dhīrāṇi vākyāni puruṣottamam |
kṣatradharmānurūpāṇi tāni saṃsmartumarhasi || 29 ||
[Analyze grammar]

hato duryodhanaḥ pāpo rājyasya paripanthakaḥ |
duḥśāsanasya rudhiraṃ pītaṃ visphurato mayā || 30 ||
[Analyze grammar]

vairasya gatamānṛṇyaṃ na sma vācyā vivakṣatām |
jitvā mukto droṇaputro brāhmaṇyādgauraveṇa ca || 31 ||
[Analyze grammar]

yaśo'sya pātitaṃ devi śarīraṃ tvavaśeṣitam |
viyojitaśca maṇinā nyāsitaścāyudhaṃ bhuvi || 32 ||
[Analyze grammar]

draupadyuvāca |
kevalānṛṇyamāptāsmi guruputro gururmama |
śirasyetaṃ maṇiṃ rājā pratibadhnātu bhārata || 33 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
taṃ gṛhītvā tato rājā śirasyevākarottadā |
gurorucchiṣṭamityeva draupadyā vacanādapi || 34 ||
[Analyze grammar]

tato divyaṃ maṇivaraṃ śirasā dhārayanprabhuḥ |
śuśubhe sa mahārājaḥ sacandra iva parvataḥ || 35 ||
[Analyze grammar]

uttasthau putraśokārtā tataḥ kṛṣṇā manasvinī |
kṛṣṇaṃ cāpi mahābāhuṃ paryapṛcchata dharmarāṭ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 16

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: