Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
dṛṣṭvaiva naraśārdūlastāvagnisamatejasau |
saṃjahāra śaraṃ divyaṃ tvaramāṇo dhanaṃjayaḥ || 1 ||
[Analyze grammar]

uvāca vadatāṃ śreṣṭhastāvṛṣī prāñjalistadā |
prayuktamastramastreṇa śāmyatāmiti vai mayā || 2 ||
[Analyze grammar]

saṃhṛte paramāstre'sminsarvānasmānaśeṣataḥ |
pāpakarmā dhruvaṃ drauṇiḥ pradhakṣyatyastratejasā || 3 ||
[Analyze grammar]

atra yaddhitamasmākaṃ lokānāṃ caiva sarvathā |
bhavantau devasaṃkāśau tathā saṃhartumarhataḥ || 4 ||
[Analyze grammar]

ityuktvā saṃjahārāstraṃ punareva dhanaṃjayaḥ |
saṃhāro duṣkarastasya devairapi hi saṃyuge || 5 ||
[Analyze grammar]

visṛṣṭasya raṇe tasya paramāstrasya saṃgrahe |
na śaktaḥ pāṇḍavādanyaḥ sākṣādapi śatakratuḥ || 6 ||
[Analyze grammar]

brahmatejobhavaṃ taddhi visṛṣṭamakṛtātmanā |
na śakyamāvartayituṃ brahmacārivratādṛte || 7 ||
[Analyze grammar]

acīrṇabrahmacaryo yaḥ sṛṣṭvāvartayate punaḥ |
tadastraṃ sānubandhasya mūrdhānaṃ tasya kṛntati || 8 ||
[Analyze grammar]

brahmacārī vratī cāpi duravāpamavāpya tat |
paramavyasanārto'pi nārjuno'straṃ vyamuñcata || 9 ||
[Analyze grammar]

satyavratadharaḥ śūro brahmacārī ca pāṇḍavaḥ |
guruvartī ca tenāstraṃ saṃjahārārjunaḥ punaḥ || 10 ||
[Analyze grammar]

drauṇirapyatha saṃprekṣya tāvṛṣī purataḥ sthitau |
na śaśāka punarghoramastraṃ saṃhartumāhave || 11 ||
[Analyze grammar]

aśaktaḥ pratisaṃhāre paramāstrasya saṃyuge |
drauṇirdīnamanā rājandvaipāyanamabhāṣata || 12 ||
[Analyze grammar]

uttamavyasanārtena prāṇatrāṇamabhīpsunā |
mayaitadastramutsṛṣṭaṃ bhīmasenabhayānmune || 13 ||
[Analyze grammar]

adharmaśca kṛto'nena dhārtarāṣṭraṃ jighāṃsatā |
mithyācāreṇa bhagavanbhīmasenena saṃyuge || 14 ||
[Analyze grammar]

ataḥ sṛṣṭamidaṃ brahmanmayāstramakṛtātmanā |
tasya bhūyo'dya saṃhāraṃ kartuṃ nāhamihotsahe || 15 ||
[Analyze grammar]

visṛṣṭaṃ hi mayā divyametadastraṃ durāsadam |
apāṇḍavāyeti mune vahnitejo'numantrya vai || 16 ||
[Analyze grammar]

tadidaṃ pāṇḍaveyānāmantakāyābhisaṃhitam |
adya pāṇḍusutānsarvāñjīvitādbhraṃśayiṣyati || 17 ||
[Analyze grammar]

kṛtaṃ pāpamidaṃ brahmanroṣāviṣṭena cetasā |
vadhamāśāsya pārthānāṃ mayāstraṃ sṛjatā raṇe || 18 ||
[Analyze grammar]

vyāsa uvāca |
astraṃ brahmaśirastāta vidvānpārtho dhanaṃjayaḥ |
utsṛṣṭavānna roṣeṇa na vadhāya tavāhave || 19 ||
[Analyze grammar]

astramastreṇa tu raṇe tava saṃśamayiṣyatā |
visṛṣṭamarjunenedaṃ punaśca pratisaṃhṛtam || 20 ||
[Analyze grammar]

brahmāstramapyavāpyaitadupadeśātpitustava |
kṣatradharmānmahābāhurnākampata dhanaṃjayaḥ || 21 ||
[Analyze grammar]

evaṃ dhṛtimataḥ sādhoḥ sarvāstraviduṣaḥ sataḥ |
sabhrātṛbandhoḥ kasmāttvaṃ vadhamasya cikīrṣasi || 22 ||
[Analyze grammar]

astraṃ brahmaśiro yatra paramāstreṇa vadhyate |
samā dvādaśa parjanyastadrāṣṭraṃ nābhivarṣati || 23 ||
[Analyze grammar]

etadarthaṃ mahābāhuḥ śaktimānapi pāṇḍavaḥ |
na vihantyetadastraṃ te prajāhitacikīrṣayā || 24 ||
[Analyze grammar]

pāṇḍavāstvaṃ ca rāṣṭraṃ ca sadā saṃrakṣyameva naḥ |
tasmātsaṃhara divyaṃ tvamastrametanmahābhuja || 25 ||
[Analyze grammar]

aroṣastava caivāstu pārthāḥ santu nirāmayāḥ |
na hyadharmeṇa rājarṣiḥ pāṇḍavo jetumicchati || 26 ||
[Analyze grammar]

maṇiṃ caitaṃ prayacchaibhyo yaste śirasi tiṣṭhati |
etadādāya te prāṇānpratidāsyanti pāṇḍavāḥ || 27 ||
[Analyze grammar]

drauṇiruvāca |
pāṇḍavairyāni ratnāni yaccānyatkauravairdhanam |
avāptānīha tebhyo'yaṃ maṇirmama viśiṣyate || 28 ||
[Analyze grammar]

yamābadhya bhayaṃ nāsti śastravyādhikṣudhāśrayam |
devebhyo dānavebhyo vā nāgebhyo vā kathaṃcana || 29 ||
[Analyze grammar]

na ca rakṣogaṇabhayaṃ na taskarabhayaṃ tathā |
evaṃvīryo maṇirayaṃ na me tyājyaḥ kathaṃcana || 30 ||
[Analyze grammar]

yattu me bhagavānāha tanme kāryamanantaram |
ayaṃ maṇirayaṃ cāhamiṣīkā nipatiṣyati |
garbheṣu pāṇḍaveyānāmamoghaṃ caitadudyatam || 31 ||
[Analyze grammar]

vyāsa uvāca |
evaṃ kuru na cānyā te buddhiḥ kāryā kadācana |
garbheṣu pāṇḍaveyānāṃ visṛjyaitadupārama || 32 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ paramamastraṃ tadaśvatthāmā bhṛśāturaḥ |
dvaipāyanavacaḥ śrutvā garbheṣu pramumoca ha || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 15

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: