Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
hateṣu sarvasainyeṣu sauptike tai rathaistribhiḥ |
śocanyudhiṣṭhiro rājā dāśārhamidamabravīt || 1 ||
[Analyze grammar]

kathaṃ nu kṛṣṇa pāpena kṣudreṇākliṣṭakarmaṇā |
drauṇinā nihatāḥ sarve mama putrā mahārathāḥ || 2 ||
[Analyze grammar]

tathā kṛtāstrā vikrāntāḥ sahasraśatayodhinaḥ |
drupadasyātmajāścaiva droṇaputreṇa pātitāḥ || 3 ||
[Analyze grammar]

yasya droṇo maheṣvāso na prādādāhave mukham |
taṃ jaghne rathināṃ śreṣṭhaṃ dhṛṣṭadyumnaṃ kathaṃ nu saḥ || 4 ||
[Analyze grammar]

kiṃ nu tena kṛtaṃ karma tathāyuktaṃ nararṣabha |
yadekaḥ śibiraṃ sarvamavadhīnno guroḥ sutaḥ || 5 ||
[Analyze grammar]

vāsudeva uvāca |
nūnaṃ sa devadevānāmīśvareśvaramavyayam |
jagāma śaraṇaṃ drauṇirekastenāvadhīdbahūn || 6 ||
[Analyze grammar]

prasanno hi mahādevo dadyādamaratāmapi |
vīryaṃ ca giriśo dadyādyenendramapi śātayet || 7 ||
[Analyze grammar]

vedāhaṃ hi mahādevaṃ tattvena bharatarṣabha |
yāni cāsya purāṇāni karmāṇi vividhānyuta || 8 ||
[Analyze grammar]

ādireṣa hi bhūtānāṃ madhyamantaśca bhārata |
viceṣṭate jagaccedaṃ sarvamasyaiva karmaṇā || 9 ||
[Analyze grammar]

evaṃ sisṛkṣurbhūtāni dadarśa prathamaṃ vibhuḥ |
pitāmaho'bravīccainaṃ bhūtāni sṛja māciram || 10 ||
[Analyze grammar]

harikeśastathetyuktvā bhūtānāṃ doṣadarśivān |
dīrghakālaṃ tapastepe magno'mbhasi mahātapāḥ || 11 ||
[Analyze grammar]

sumahāntaṃ tataḥ kālaṃ pratīkṣyainaṃ pitāmahaḥ |
sraṣṭāraṃ sarvabhūtānāṃ sasarja manasāparam || 12 ||
[Analyze grammar]

so'bravītpitaraṃ dṛṣṭvā giriśaṃ magnamambhasi |
yadi me nāgrajastvanyastataḥ srakṣyāmyahaṃ prajāḥ || 13 ||
[Analyze grammar]

tamabravītpitā nāsti tvadanyaḥ puruṣo'grajaḥ |
sthāṇureṣa jale magno visrabdhaḥ kuru vai kṛtim || 14 ||
[Analyze grammar]

sa bhūtānyasṛjatsapta dakṣādīṃstu prajāpatīn |
yairimaṃ vyakarotsarvaṃ bhūtagrāmaṃ caturvidham || 15 ||
[Analyze grammar]

tāḥ sṛṣṭamātrāḥ kṣudhitāḥ prajāḥ sarvāḥ prajāpatim |
bibhakṣayiṣavo rājansahasā prādravaṃstadā || 16 ||
[Analyze grammar]

sa bhakṣyamāṇastrāṇārthī pitāmahamupādravat |
ābhyo māṃ bhagavānpātu vṛttirāsāṃ vidhīyatām || 17 ||
[Analyze grammar]

tatastābhyo dadāvannamoṣadhīḥ sthāvarāṇi ca |
jaṅgamāni ca bhūtāni durbalāni balīyasām || 18 ||
[Analyze grammar]

vihitānnāḥ prajāstāstu jagmustuṣṭā yathāgatam |
tato vavṛdhire rājanprītimatyaḥ svayoniṣu || 19 ||
[Analyze grammar]

bhūtagrāme vivṛddhe tu tuṣṭe lokagurāvapi |
udatiṣṭhajjalājjyeṣṭhaḥ prajāścemā dadarśa saḥ || 20 ||
[Analyze grammar]

bahurūpāḥ prajā dṛṣṭvā vivṛddhāḥ svena tejasā |
cukrodha bhagavānrudro liṅgaṃ svaṃ cāpyavidhyata || 21 ||
[Analyze grammar]

tatpraviddhaṃ tadā bhūmau tathaiva pratyatiṣṭhata |
tamuvācāvyayo brahmā vacobhiḥ śamayanniva || 22 ||
[Analyze grammar]

kiṃ kṛtaṃ salile śarva cirakālaṃ sthitena te |
kimarthaṃ caitadutpāṭya bhūmau liṅgaṃ praveritam || 23 ||
[Analyze grammar]

so'bravījjātasaṃrambhastadā lokagururgurum |
prajāḥ sṛṣṭāḥ pareṇemāḥ kiṃ kariṣyāmyanena vai || 24 ||
[Analyze grammar]

tapasādhigataṃ cānnaṃ prajārthaṃ me pitāmaha |
oṣadhyaḥ parivarteranyathaiva satataṃ prajāḥ || 25 ||
[Analyze grammar]

evamuktvā tu saṃkruddho jagāma vimanā bhavaḥ |
girermuñjavataḥ pādaṃ tapastaptuṃ mahātapāḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 17

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: