Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tasyāṃ rātryāṃ vyatītāyāṃ dhṛṣṭadyumnasya sārathiḥ |
śaśaṃsa dharmarājāya sauptike kadanaṃ kṛtam || 1 ||
[Analyze grammar]

draupadeyā mahārāja drupadasyātmajaiḥ saha |
pramattā niśi viśvastāḥ svapantaḥ śibire svake || 2 ||
[Analyze grammar]

kṛtavarmaṇā nṛśaṃsena gautamena kṛpeṇa ca |
aśvatthāmnā ca pāpena hataṃ vaḥ śibiraṃ niśi || 3 ||
[Analyze grammar]

etairnaragajāśvānāṃ prāsaśaktiparaśvadhaiḥ |
sahasrāṇi nikṛntadbhirniḥśeṣaṃ te balaṃ kṛtam || 4 ||
[Analyze grammar]

chidyamānasya mahato vanasyeva paraśvadhaiḥ |
śuśruve sumahāñśabdo balasya tava bhārata || 5 ||
[Analyze grammar]

ahameko'vaśiṣṭastu tasmātsainyānmahīpate |
muktaḥ kathaṃciddharmātmanvyagrasya kṛtavarmaṇaḥ || 6 ||
[Analyze grammar]

tacchrutvā vākyamaśivaṃ kuntīputro yudhiṣṭhiraḥ |
papāta mahyāṃ durdharṣaḥ putraśokasamanvitaḥ || 7 ||
[Analyze grammar]

taṃ patantamabhikramya parijagrāha sātyakiḥ |
bhīmaseno'rjunaścaiva mādrīputrau ca pāṇḍavau || 8 ||
[Analyze grammar]

labdhacetāstu kaunteyaḥ śokavihvalayā girā |
jitvā śatrūñjitaḥ paścātparyadevayadāturaḥ || 9 ||
[Analyze grammar]

durvidā gatirarthānāmapi ye divyacakṣuṣaḥ |
jīyamānā jayantyanye jayamānā vayaṃ jitāḥ || 10 ||
[Analyze grammar]

hatvā bhrātṝnvayasyāṃśca pitṝnputrānsuhṛdgaṇān |
bandhūnamātyānpautrāṃśca jitvā sarvāñjitā vayam || 11 ||
[Analyze grammar]

anartho hyarthasaṃkāśastathārtho'narthadarśanaḥ |
jayo'yamajayākāro jayastasmātparājayaḥ || 12 ||
[Analyze grammar]

yaṃ jitvā tapyate paścādāpanna iva durmatiḥ |
kathaṃ manyeta vijayaṃ tato jitataraḥ paraiḥ || 13 ||
[Analyze grammar]

yeṣāmarthāya pāpasya dhigjayasya suhṛdvadhe |
nirjitairapramattairhi vijitā jitakāśinaḥ || 14 ||
[Analyze grammar]

karṇinālīkadaṃṣṭrasya khaḍgajihvasya saṃyuge |
cāpavyāttasya raudrasya jyātalasvananādinaḥ || 15 ||
[Analyze grammar]

kruddhasya narasiṃhasya saṃgrāmeṣvapalāyinaḥ |
ye vyamucyanta karṇasya pramādātta ime hatāḥ || 16 ||
[Analyze grammar]

rathahradaṃ śaravarṣormimantaṃ ratnācitaṃ vāhanarājiyuktam |
śaktyṛṣṭimīnadhvajanāganakraṃ śarāsanāvartamaheṣuphenam || 17 ||
[Analyze grammar]

saṃgrāmacandrodayavegavelaṃ droṇārṇavaṃ jyātalanemighoṣam |
ye teruruccāvacaśastranaubhiste rājaputrā nihatāḥ pramādāt || 18 ||
[Analyze grammar]

na hi pramādātparamo'sti kaścidvadho narāṇāmiha jīvaloke |
pramattamarthā hi naraṃ samantāttyajantyanarthāśca samāviśanti || 19 ||
[Analyze grammar]

dhvajottamāgrocchritadhūmaketuṃ śarārciṣaṃ kopamahāsamīram |
mahādhanurjyātalanemighoṣaṃ tanutranānāvidhaśastrahomam || 20 ||
[Analyze grammar]

mahācamūkakṣavarābhipannaṃ mahāhave bhīṣmamahādavāgnim |
ye sehurāttāyataśastravegaṃ te rājaputrā nihatāḥ pramādāt || 21 ||
[Analyze grammar]

na hi pramattena nareṇa labhyā vidyā tapaḥ śrīrvipulaṃ yaśo vā |
paśyāpramādena nihatya śatrūnsarvānmahendraṃ sukhamedhamānam || 22 ||
[Analyze grammar]

indropamānpārthivaputrapautrānpaśyāviśeṣeṇa hatānpramādāt |
tīrtvā samudraṃ vaṇijaḥ samṛddhāḥ sannāḥ kunadyāmiva helamānāḥ |
amarṣitairye nihatāḥ śayānā niḥsaṃśayaṃ te tridivaṃ prapannāḥ || 23 ||
[Analyze grammar]

kṛṣṇāṃ nu śocāmi kathaṃ na sādhvīṃ śokārṇave sādya vinaṅkṣyatīti |
bhrātṝṃśca putrāṃśca hatānniśamya pāñcālarājaṃ pitaraṃ ca vṛddham |
dhruvaṃ visaṃjñā patitā pṛthivyāṃ sā śeṣyate śokakṛśāṅgayaṣṭiḥ || 24 ||
[Analyze grammar]

tacchokajaṃ duḥkhamapārayantī kathaṃ bhaviṣyatyucitā sukhānām |
putrakṣayabhrātṛvadhapraṇunnā pradahyamāneva hutāśanena || 25 ||
[Analyze grammar]

ityevamārtaḥ paridevayansa rājā kurūṇāṃ nakulaṃ babhāṣe |
gacchānayaināmiha mandabhāgyāṃ samātṛpakṣāmiti rājaputrīm || 26 ||
[Analyze grammar]

mādrīsutastatparigṛhya vākyaṃ dharmeṇa dharmapratimasya rājñaḥ |
yayau rathenālayamāśu devyāḥ pāñcālarājasya ca yatra dārāḥ || 27 ||
[Analyze grammar]

prasthāpya mādrīsutamājamīḍhaḥ śokārditastaiḥ sahitaḥ suhṛdbhiḥ |
rorūyamāṇaḥ prayayau sutānāmāyodhanaṃ bhūtagaṇānukīrṇam || 28 ||
[Analyze grammar]

sa tatpraviśyāśivamugrarūpaṃ dadarśa putrānsuhṛdaḥ sakhīṃśca |
bhūmau śayānānrudhirārdragātrānvibhinnabhagnāpahṛtottamāṅgān || 29 ||
[Analyze grammar]

sa tāṃstu dṛṣṭvā bhṛśamārtarūpo yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ |
uccaiḥ pracukrośa ca kauravāgryaḥ papāta corvyāṃ sagaṇo visaṃjñaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 10

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: