Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
te hatvā sarvapāñcālāndraupadeyāṃśca sarvaśaḥ |
agacchansahitāstatra yatra duryodhano hataḥ || 1 ||
[Analyze grammar]

gatvā cainamapaśyaṃste kiṃcitprāṇaṃ narādhipam |
tato rathebhyaḥ praskandya parivavrustavātmajam || 2 ||
[Analyze grammar]

taṃ bhagnasakthaṃ rājendra kṛcchraprāṇamacetasam |
vamantaṃ rudhiraṃ vaktrādapaśyanvasudhātale || 3 ||
[Analyze grammar]

vṛtaṃ samantādbahubhiḥ śvāpadairghoradarśanaiḥ |
śālāvṛkagaṇaiścaiva bhakṣayiṣyadbhirantikāt || 4 ||
[Analyze grammar]

nivārayantaṃ kṛcchrāttāñśvāpadānsaṃcikhādiṣūn |
viveṣṭamānaṃ mahyāṃ ca subhṛśaṃ gāḍhavedanam || 5 ||
[Analyze grammar]

taṃ śayānaṃ mahātmānaṃ bhūmau svarudhirokṣitam |
hataśiṣṭāstrayo vīrāḥ śokārtāḥ paryavārayan |
aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ || 6 ||
[Analyze grammar]

taistribhiḥ śoṇitādigdhairniḥśvasadbhirmahārathaiḥ |
śuśubhe saṃvṛto rājā vedī tribhirivāgnibhiḥ || 7 ||
[Analyze grammar]

te taṃ śayānaṃ saṃprekṣya rājānamatathocitam |
aviṣahyena duḥkhena tataste rurudustrayaḥ || 8 ||
[Analyze grammar]

tataste rudhiraṃ hastairmukhānnirmṛjya tasya ha |
raṇe rājñaḥ śayānasya kṛpaṇaṃ paryadevayan || 9 ||
[Analyze grammar]

kṛpa uvāca |
na daivasyātibhāro'sti yadayaṃ rudhirokṣitaḥ |
ekādaśacamūbhartā śete duryodhano hataḥ || 10 ||
[Analyze grammar]

paśya cāmīkarābhasya cāmīkaravibhūṣitām |
gadāṃ gadāpriyasyemāṃ samīpe patitāṃ bhuvi || 11 ||
[Analyze grammar]

iyamenaṃ gadā śūraṃ na jahāti raṇe raṇe |
svargāyāpi vrajantaṃ hi na jahāti yaśasvinam || 12 ||
[Analyze grammar]

paśyemāṃ saha vīreṇa jāmbūnadavibhūṣitām |
śayānāṃ śayane dharme bhāryāṃ prītimatīmiva || 13 ||
[Analyze grammar]

yo vai mūrdhāvasiktānāmagre yātaḥ paraṃtapaḥ |
sa hato grasate pāṃsūnpaśya kālasya paryayam || 14 ||
[Analyze grammar]

yenājau nihatā bhūmāvaśerata purā dviṣaḥ |
sa bhūmau nihataḥ śete kururājaḥ parairayam || 15 ||
[Analyze grammar]

bhayānnamanti rājāno yasya sma śatasaṃghaśaḥ |
sa vīraśayane śete kravyādbhiḥ parivāritaḥ || 16 ||
[Analyze grammar]

upāsata nṛpāḥ pūrvamarthahetoryamīśvaram |
dhiksadyo nihataḥ śete paśya kālasya paryayam || 17 ||
[Analyze grammar]

saṃjaya uvāca |
taṃ śayānaṃ nṛpaśreṣṭhaṃ tato bharatasattama |
aśvatthāmā samālokya karuṇaṃ paryadevayat || 18 ||
[Analyze grammar]

āhustvāṃ rājaśārdūla mukhyaṃ sarvadhanuṣmatām |
dhanādhyakṣopamaṃ yuddhe śiṣyaṃ saṃkarṣaṇasya ha || 19 ||
[Analyze grammar]

kathaṃ vivaramadrākṣīdbhīmasenastavānagha |
balinaḥ kṛtino nityaṃ sa ca pāpātmavānnṛpa || 20 ||
[Analyze grammar]

kālo nūnaṃ mahārāja loke'sminbalavattaraḥ |
paśyāmo nihataṃ tvāṃ cedbhīmasenena saṃyuge || 21 ||
[Analyze grammar]

kathaṃ tvāṃ sarvadharmajñaṃ kṣudraḥ pāpo vṛkodaraḥ |
nikṛtyā hatavānmando nūnaṃ kālo duratyayaḥ || 22 ||
[Analyze grammar]

dharmayuddhe hyadharmeṇa samāhūyaujasā mṛdhe |
gadayā bhīmasenena nirbhinne sakthinī tava || 23 ||
[Analyze grammar]

adharmeṇa hatasyājau mṛdyamānaṃ padā śiraḥ |
yadupekṣitavānkṣudro dhiktamastu yudhiṣṭhiram || 24 ||
[Analyze grammar]

yuddheṣvapavadiṣyanti yodhā nūnaṃ vṛkodaram |
yāvatsthāsyanti bhūtāni nikṛtyā hyasi pātitaḥ || 25 ||
[Analyze grammar]

nanu rāmo'bravīdrājaṃstvāṃ sadā yadunandanaḥ |
duryodhanasamo nāsti gadayā iti vīryavān || 26 ||
[Analyze grammar]

ślāghate tvāṃ hi vārṣṇeyo rājansaṃsatsu bhārata |
suśiṣyo mama kauravyo gadāyuddha iti prabho || 27 ||
[Analyze grammar]

yāṃ gatiṃ kṣatriyasyāhuḥ praśastāṃ paramarṣayaḥ |
hatasyābhimukhasyājau prāptastvamasi tāṃ gatim || 28 ||
[Analyze grammar]

duryodhana na śocāmi tvāmahaṃ puruṣarṣabha |
hataputrāṃ tu śocāmi gāndhārīṃ pitaraṃ ca te |
bhikṣukau vicariṣyete śocantau pṛthivīmimām || 29 ||
[Analyze grammar]

dhigastu kṛṣṇaṃ vārṣṇeyamarjunaṃ cāpi durmatim |
dharmajñamāninau yau tvāṃ vadhyamānamupekṣatām || 30 ||
[Analyze grammar]

pāṇḍavāścāpi te sarve kiṃ vakṣyanti narādhipān |
kathaṃ duryodhano'smābhirhata ityanapatrapāḥ || 31 ||
[Analyze grammar]

dhanyastvamasi gāndhāre yastvamāyodhane hataḥ |
prayāto'bhimukhaḥ śatrūndharmeṇa puruṣarṣabha || 32 ||
[Analyze grammar]

hataputrā hi gāndhārī nihatajñātibāndhavā |
prajñācakṣuśca durdharṣaḥ kāṃ gatiṃ pratipatsyate || 33 ||
[Analyze grammar]

dhigastu kṛtavarmāṇaṃ māṃ kṛpaṃ ca mahāratham |
ye vayaṃ na gatāḥ svargaṃ tvāṃ puraskṛtya pārthivam || 34 ||
[Analyze grammar]

dātāraṃ sarvakāmānāṃ rakṣitāraṃ prajāhitam |
yadvayaṃ nānugacchāmastvāṃ dhigasmānnarādhamān || 35 ||
[Analyze grammar]

kṛpasya tava vīryeṇa mama caiva pituśca me |
sabhṛtyānāṃ naravyāghra ratnavanti gṛhāṇi ca || 36 ||
[Analyze grammar]

bhavatprasādādasmābhiḥ samitraiḥ sahabāndhavaiḥ |
avāptāḥ kratavo mukhyā bahavo bhūridakṣiṇāḥ || 37 ||
[Analyze grammar]

kutaścāpīdṛśaṃ sārthamupalapsyāmahe vayam |
yādṛśena puraskṛtya tvaṃ gataḥ sarvapārthivān || 38 ||
[Analyze grammar]

vayameva trayo rājangacchantaṃ paramāṃ gatim |
yadvai tvāṃ nānugacchāmastena tapsyāmahe vayam || 39 ||
[Analyze grammar]

tvatsvargahīnā hīnārthāḥ smarantaḥ sukṛtasya te |
kiṃ nāma tadbhavetkarma yena tvānuvrajema vai || 40 ||
[Analyze grammar]

duḥkhaṃ nūnaṃ kuruśreṣṭha cariṣyāmo mahīmimām |
hīnānāṃ nastvayā rājankutaḥ śāntiḥ kutaḥ sukham || 41 ||
[Analyze grammar]

gatvaitāṃstu mahārāja sametya tvaṃ mahārathān |
yathāśreṣṭhaṃ yathājyeṣṭhaṃ pūjayervacanānmama || 42 ||
[Analyze grammar]

ācāryaṃ pūjayitvā ca ketuṃ sarvadhanuṣmatām |
hataṃ mayādya śaṃsethā dhṛṣṭadyumnaṃ narādhipa || 43 ||
[Analyze grammar]

pariṣvajethā rājānaṃ bāhlikaṃ sumahāratham |
saindhavaṃ somadattaṃ ca bhūriśravasameva ca || 44 ||
[Analyze grammar]

tathā pūrvagatānanyānsvargaṃ pārthivasattamān |
asmadvākyātpariṣvajya pṛcchethāstvamanāmayam || 45 ||
[Analyze grammar]

ityevamuktvā rājānaṃ bhagnasakthamacetasam |
aśvatthāmā samudvīkṣya punarvacanamabravīt || 46 ||
[Analyze grammar]

duryodhana jīvasi cedvācaṃ śrotrasukhāṃ śṛṇu |
sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrāstrayo vayam || 47 ||
[Analyze grammar]

te caiva bhrātaraḥ pañca vāsudevo'tha sātyakiḥ |
ahaṃ ca kṛtavarmā ca kṛpaḥ śāradvatastathā || 48 ||
[Analyze grammar]

draupadeyā hatāḥ sarve dhṛṣṭadyumnasya cātmajāḥ |
pāñcālā nihatāḥ sarve matsyaśeṣaṃ ca bhārata || 49 ||
[Analyze grammar]

kṛte pratikṛtaṃ paśya hataputrā hi pāṇḍavāḥ |
sauptike śibiraṃ teṣāṃ hataṃ sanaravāhanam || 50 ||
[Analyze grammar]

mayā ca pāpakarmāsau dhṛṣṭadyumno mahīpate |
praviśya śibiraṃ rātrau paśumāreṇa māritaḥ || 51 ||
[Analyze grammar]

duryodhanastu tāṃ vācaṃ niśamya manasaḥ priyām |
pratilabhya punaśceta idaṃ vacanamabravīt || 52 ||
[Analyze grammar]

na me'karottadgāṅgeyo na karṇo na ca te pitā |
yattvayā kṛpabhojābhyāṃ sahitenādya me kṛtam || 53 ||
[Analyze grammar]

sa cetsenāpatiḥ kṣudro hataḥ sārdhaṃ śikhaṇḍinā |
tena manye maghavatā samamātmānamadya vai || 54 ||
[Analyze grammar]

svasti prāpnuta bhadraṃ vaḥ svarge naḥ saṃgamaḥ punaḥ |
ityevamuktvā tūṣṇīṃ sa kururājo mahāmanāḥ |
prāṇānudasṛjadvīraḥ suhṛdāṃ śokamādadhat || 55 ||
[Analyze grammar]

tatheti te pariṣvaktāḥ pariṣvajya ca taṃ nṛpam |
punaḥ punaḥ prekṣamāṇāḥ svakānāruruhū rathān || 56 ||
[Analyze grammar]

ityevaṃ tava putrasya niśamya karuṇāṃ giram |
pratyūṣakāle śokārtaḥ prādhāvaṃ nagaraṃ prati || 57 ||
[Analyze grammar]

tava putre gate svargaṃ śokārtasya mamānagha |
ṛṣidattaṃ pranaṣṭaṃ taddivyadarśitvamadya vai || 58 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
iti śrutvā sa nṛpatiḥ putrajñātivadhaṃ tadā |
niḥśvasya dīrghamuṣṇaṃ ca tataścintāparo'bhavat || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 9

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: