Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
kṛpasya vacanaṃ śrutvā dharmārthasahitaṃ śubham |
aśvatthāmā mahārāja duḥkhaśokasamanvitaḥ || 1 ||
[Analyze grammar]

dahyamānastu śokena pradīptenāgninā yathā |
krūraṃ manastataḥ kṛtvā tāvubhau pratyabhāṣata || 2 ||
[Analyze grammar]

puruṣe puruṣe buddhiḥ sā sā bhavati śobhanā |
tuṣyanti ca pṛthaksarve prajñayā te svayā svayā || 3 ||
[Analyze grammar]

sarvo hi manyate loka ātmānaṃ buddhimattaram |
sarvasyātmā bahumataḥ sarvātmānaṃ praśaṃsati || 4 ||
[Analyze grammar]

sarvasya hi svakā prajñā sādhuvāde pratiṣṭhitā |
parabuddhiṃ ca nindanti svāṃ praśaṃsanti cāsakṛt || 5 ||
[Analyze grammar]

kāraṇāntarayogena yoge yeṣāṃ samā matiḥ |
te'nyonyena ca tuṣyanti bahu manyanti cāsakṛt || 6 ||
[Analyze grammar]

tasyaiva tu manuṣyasya sā sā buddhistadā tadā |
kālayogaviparyāsaṃ prāpyānyonyaṃ vipadyate || 7 ||
[Analyze grammar]

acintyatvāddhi cittānāṃ manuṣyāṇāṃ viśeṣataḥ |
cittavaikalyamāsādya sā sā buddhiḥ prajāyate || 8 ||
[Analyze grammar]

yathā hi vaidyaḥ kuśalo jñātvā vyādhiṃ yathāvidhi |
bheṣajaṃ kurute yogātpraśamārthamihābhibho || 9 ||
[Analyze grammar]

evaṃ kāryasya yogārthaṃ buddhiṃ kurvanti mānavāḥ |
prajñayā hi svayā yuktāstāṃ ca nindanti mānavāḥ || 10 ||
[Analyze grammar]

anyayā yauvane martyo buddhyā bhavati mohitaḥ |
madhye'nyayā jarāyāṃ tu so'nyāṃ rocayate matim || 11 ||
[Analyze grammar]

vyasanaṃ vā punarghoraṃ samṛddhiṃ vāpi tādṛśīm |
avāpya puruṣo bhoja kurute buddhivaikṛtam || 12 ||
[Analyze grammar]

ekasminneva puruṣe sā sā buddhistadā tadā |
bhavatyanityaprajñatvātsā tasyaiva na rocate || 13 ||
[Analyze grammar]

niścitya tu yathāprajñaṃ yāṃ matiṃ sādhu paśyati |
tasyāṃ prakurute bhāvaṃ sā tasyodyogakārikā || 14 ||
[Analyze grammar]

sarvo hi puruṣo bhoja sādhvetaditi niścitaḥ |
kartumārabhate prīto maraṇādiṣu karmasu || 15 ||
[Analyze grammar]

sarve hi yuktiṃ vijñāya prajñāṃ cāpi svakāṃ narāḥ |
ceṣṭante vividhāśceṣṭā hitamityeva jānate || 16 ||
[Analyze grammar]

upajātā vyasanajā yeyamadya matirmama |
yuvayostāṃ pravakṣyāmi mama śokavināśinīm || 17 ||
[Analyze grammar]

prajāpatiḥ prajāḥ sṛṣṭvā karma tāsu vidhāya ca |
varṇe varṇe samādhatta ekaikaṃ guṇavattaram || 18 ||
[Analyze grammar]

brāhmaṇe damamavyagraṃ kṣatriye teja uttamam |
dākṣyaṃ vaiśye ca śūdre ca sarvavarṇānukūlatām || 19 ||
[Analyze grammar]

adānto brāhmaṇo'sādhurnistejāḥ kṣatriyo'dhamaḥ |
adakṣo nindyate vaiśyaḥ śūdraśca pratikūlavān || 20 ||
[Analyze grammar]

so'smi jātaḥ kule śreṣṭhe brāhmaṇānāṃ supūjite |
mandabhāgyatayāsmyetaṃ kṣatradharmamanu ṣṭhitaḥ || 21 ||
[Analyze grammar]

kṣatradharmaṃ viditvāhaṃ yadi brāhmaṇyasaṃśritam |
prakuryāṃ sumahatkarma na me tatsādhu saṃmatam || 22 ||
[Analyze grammar]

dhārayitvā dhanurdivyaṃ divyānyastrāṇi cāhave |
pitaraṃ nihataṃ dṛṣṭvā kiṃ nu vakṣyāmi saṃsadi || 23 ||
[Analyze grammar]

so'hamadya yathākāmaṃ kṣatradharmamupāsya tam |
gantāsmi padavīṃ rājñaḥ pituścāpi mahādyuteḥ || 24 ||
[Analyze grammar]

adya svapsyanti pāñcālā viśvastā jitakāśinaḥ |
vimuktayugyakavacā harṣeṇa ca samanvitāḥ |
vayaṃ jitā matāścaiṣāṃ śrāntā vyāyamanena ca || 25 ||
[Analyze grammar]

teṣāṃ niśi prasuptānāṃ svasthānāṃ śibire svake |
avaskandaṃ kariṣyāmi śibirasyādya duṣkaram || 26 ||
[Analyze grammar]

tānavaskandya śibire pretabhūtānvicetasaḥ |
sūdayiṣyāmi vikramya maghavāniva dānavān || 27 ||
[Analyze grammar]

adya tānsahitānsarvāndhṛṣṭadyumnapurogamān |
sūdayiṣyāmi vikramya kakṣaṃ dīpta ivānalaḥ |
nihatya caiva pāñcālāñśāntiṃ labdhāsmi sattama || 28 ||
[Analyze grammar]

pāñcāleṣu cariṣyāmi sūdayannadya saṃyuge |
pinākapāṇiḥ saṃkruddhaḥ svayaṃ rudraḥ paśuṣviva || 29 ||
[Analyze grammar]

adyāhaṃ sarvapāñcālānnihatya ca nikṛtya ca |
ardayiṣyāmi saṃkruddho raṇe pāṇḍusutāṃstathā || 30 ||
[Analyze grammar]

adyāhaṃ sarvapāñcālaiḥ kṛtvā bhūmiṃ śarīriṇīm |
prahṛtyaikaikaśastebhyo bhaviṣyāmyanṛṇaḥ pituḥ || 31 ||
[Analyze grammar]

duryodhanasya karṇasya bhīṣmasaindhavayorapi |
gamayiṣyāmi pāñcālānpadavīmadya durgamām || 32 ||
[Analyze grammar]

adya pāñcālarājasya dhṛṣṭadyumnasya vai niśi |
virātre pramathiṣyāmi paśoriva śiro balāt || 33 ||
[Analyze grammar]

adya pāñcālapāṇḍūnāṃ śayitānātmajānniśi |
khaḍgena niśitenājau pramathiṣyāmi gautama || 34 ||
[Analyze grammar]

adya pāñcālasenāṃ tāṃ nihatya niśi sauptike |
kṛtakṛtyaḥ sukhī caiva bhaviṣyāmi mahāmate || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 3

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: