Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
kimarthaṃ rājaśārdūlo dharmarājo yudhiṣṭhiraḥ |
gāndhāryāḥ preṣayāmāsa vāsudevaṃ paraṃtapam || 1 ||
[Analyze grammar]

yadā pūrvaṃ gataḥ kṛṣṇaḥ śamārthaṃ kauravānprati |
na ca taṃ labdhavānkāmaṃ tato yuddhamabhūdidam || 2 ||
[Analyze grammar]

nihateṣu tu yodheṣu hate duryodhane tathā |
pṛthivyāṃ pāṇḍaveyasya niḥsapatne kṛte yudhi || 3 ||
[Analyze grammar]

vidrute śibire śūnye prāpte yaśasi cottame |
kiṃ nu tatkāraṇaṃ brahmanyena kṛṣṇo gataḥ punaḥ || 4 ||
[Analyze grammar]

na caitatkāraṇaṃ brahmannalpaṃ vai pratibhāti me |
yatrāgamadameyātmā svayameva janārdanaḥ || 5 ||
[Analyze grammar]

tattvato vai samācakṣva sarvamadhvaryusattama |
yaccātra kāraṇaṃ brahmankāryasyāsya viniścaye || 6 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tvadyukto'yamanupraśno yanmāṃ pṛcchasi pārthiva |
tatte'haṃ saṃpravakṣyāmi yathāvadbharatarṣabha || 7 ||
[Analyze grammar]

hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge |
vyutkramya samayaṃ rājandhārtarāṣṭraṃ mahābalam || 8 ||
[Analyze grammar]

anyāyena hataṃ dṛṣṭvā gadāyuddhena bhārata |
yudhiṣṭhiraṃ mahārāja mahadbhayamathāviśat || 9 ||
[Analyze grammar]

cintayāno mahābhāgāṃ gāndhārīṃ tapasānvitām |
ghoreṇa tapasā yuktāṃ trailokyamapi sā dahet || 10 ||
[Analyze grammar]

tasya cintayamānasya buddhiḥ samabhavattadā |
gāndhāryāḥ krodhadīptāyāḥ pūrvaṃ praśamanaṃ bhavet || 11 ||
[Analyze grammar]

sā hi putravadhaṃ śrutvā kṛtamasmābhirīdṛśam |
mānasenāgninā kruddhā bhasmasānnaḥ kariṣyati || 12 ||
[Analyze grammar]

kathaṃ duḥkhamidaṃ tīvraṃ gāndhārī prasahiṣyati |
śrutvā vinihataṃ putraṃ chalenājihmayodhinam || 13 ||
[Analyze grammar]

evaṃ vicintya bahudhā bhayaśokasamanvitaḥ |
vāsudevamidaṃ vākyaṃ dharmarājo'bhyabhāṣata || 14 ||
[Analyze grammar]

tava prasādādgovinda rājyaṃ nihatakaṇṭakam |
aprāpyaṃ manasāpīha prāptamasmābhiracyuta || 15 ||
[Analyze grammar]

pratyakṣaṃ me mahābāho saṃgrāme romaharṣaṇe |
vimardaḥ sumahānprāptastvayā yādavanandana || 16 ||
[Analyze grammar]

tvayā devāsure yuddhe vadhārthamamaradviṣām |
yathā sāhyaṃ purā dattaṃ hatāśca vibudhadviṣaḥ || 17 ||
[Analyze grammar]

sāhyaṃ tathā mahābāho dattamasmākamacyuta |
sārathyena ca vārṣṇeya bhavatā yaddhṛtā vayam || 18 ||
[Analyze grammar]

yadi na tvaṃ bhavennāthaḥ phalgunasya mahāraṇe |
kathaṃ śakyo raṇe jetuṃ bhavedeṣa balārṇavaḥ || 19 ||
[Analyze grammar]

gadāprahārā vipulāḥ parighaiścāpi tāḍanam |
śaktibhirbhiṇḍipālaiśca tomaraiḥ saparaśvadhaiḥ || 20 ||
[Analyze grammar]

vācaśca paruṣāḥ prāptāstvayā hyasmaddhitaiṣiṇā |
tāśca te saphalāḥ sarvā hate duryodhane'cyuta || 21 ||
[Analyze grammar]

gāndhāryā hi mahābāho krodhaṃ budhyasva mādhava |
sā hi nityaṃ mahābhāgā tapasogreṇa karśitā || 22 ||
[Analyze grammar]

putrapautravadhaṃ śrutvā dhruvaṃ naḥ saṃpradhakṣyati |
tasyāḥ prasādanaṃ vīra prāptakālaṃ mataṃ mama || 23 ||
[Analyze grammar]

kaśca tāṃ krodhadīptākṣīṃ putravyasanakarśitām |
vīkṣituṃ puruṣaḥ śaktastvāmṛte puruṣottama || 24 ||
[Analyze grammar]

tatra me gamanaṃ prāptaṃ rocate tava mādhava |
gāndhāryāḥ krodhadīptāyāḥ praśamārthamariṃdama || 25 ||
[Analyze grammar]

tvaṃ hi kartā vikartā ca lokānāṃ prabhavāpyayaḥ |
hetukāraṇasaṃyuktairvākyaiḥ kālasamīritaiḥ || 26 ||
[Analyze grammar]

kṣiprameva mahāprājña gāndhārīṃ śamayiṣyasi |
pitāmahaśca bhagavānkṛṣṇastatra bhaviṣyati || 27 ||
[Analyze grammar]

sarvathā te mahābāho gāndhāryāḥ krodhanāśanam |
kartavyaṃ sātvataśreṣṭha pāṇḍavānāṃ hitaiṣiṇā || 28 ||
[Analyze grammar]

dharmarājasya vacanaṃ śrutvā yadukulodvahaḥ |
āmantrya dārukaṃ prāha rathaḥ sajjo vidhīyatām || 29 ||
[Analyze grammar]

keśavasya vacaḥ śrutvā tvaramāṇo'tha dārukaḥ |
nyavedayadrathaṃ sajjaṃ keśavāya mahātmane || 30 ||
[Analyze grammar]

taṃ rathaṃ yādavaśreṣṭhaḥ samāruhya paraṃtapaḥ |
jagāma hāstinapuraṃ tvaritaḥ keśavo vibhuḥ || 31 ||
[Analyze grammar]

tataḥ prāyānmahārāja mādhavo bhagavānrathī |
nāgasāhvayamāsādya praviveśa ca vīryavān || 32 ||
[Analyze grammar]

praviśya nagaraṃ vīro rathaghoṣeṇa nādayan |
vidito dhṛtarāṣṭrasya so'vatīrya rathottamāt || 33 ||
[Analyze grammar]

abhyagacchadadīnātmā dhṛtarāṣṭraniveśanam |
pūrvaṃ cābhigataṃ tatra so'paśyadṛṣisattamam || 34 ||
[Analyze grammar]

pādau prapīḍya kṛṣṇasya rājñaścāpi janārdanaḥ |
abhyavādayadavyagro gāndhārīṃ cāpi keśavaḥ || 35 ||
[Analyze grammar]

tatastu yādavaśreṣṭho dhṛtarāṣṭramadhokṣajaḥ |
pāṇimālambya rājñaḥ sa sasvaraṃ praruroda ha || 36 ||
[Analyze grammar]

sa muhūrtamivotsṛjya bāṣpaṃ śokasamudbhavam |
prakṣālya vāriṇā netre ācamya ca yathāvidhi |
uvāca praśritaṃ vākyaṃ dhṛtarāṣṭramariṃdamaḥ || 37 ||
[Analyze grammar]

na te'styaviditaṃ kiṃcidbhūtabhavyasya bhārata |
kālasya ca yathā vṛttaṃ tatte suviditaṃ prabho || 38 ||
[Analyze grammar]

yadidaṃ pāṇḍavaiḥ sarvaistava cittānurodhibhiḥ |
kathaṃ kulakṣayo na syāttathā kṣatrasya bhārata || 39 ||
[Analyze grammar]

bhrātṛbhiḥ samayaṃ kṛtvā kṣāntavāndharmavatsalaḥ |
dyūtacchalajitaiḥ śaktairvanavāso'bhyupāgataḥ || 40 ||
[Analyze grammar]

ajñātavāsacaryā ca nānāveśasamāvṛtaiḥ |
anye ca bahavaḥ kleśāstvaśaktairiva nityadā || 41 ||
[Analyze grammar]

mayā ca svayamāgamya yuddhakāla upasthite |
sarvalokasya sāṃnidhye grāmāṃstvaṃ pañca yācitaḥ || 42 ||
[Analyze grammar]

tvayā kālopasṛṣṭena lobhato nāpavarjitāḥ |
tavāparādhānnṛpate sarvaṃ kṣatraṃ kṣayaṃ gatam || 43 ||
[Analyze grammar]

bhīṣmeṇa somadattena bāhlikena kṛpeṇa ca |
droṇena ca saputreṇa vidureṇa ca dhīmatā |
yācitastvaṃ śamaṃ nityaṃ na ca tatkṛtavānasi || 44 ||
[Analyze grammar]

kālopahatacitto hi sarvo muhyati bhārata |
yathā mūḍho bhavānpūrvamasminnarthe samudyate || 45 ||
[Analyze grammar]

kimanyatkālayogāddhi diṣṭameva parāyaṇam |
mā ca doṣaṃ mahārāja pāṇḍaveṣu niveśaya || 46 ||
[Analyze grammar]

alpo'pyatikramo nāsti pāṇḍavānāṃ mahātmanām |
dharmato nyāyataścaiva snehataśca paraṃtapa || 47 ||
[Analyze grammar]

etatsarvaṃ tu vijñāya ātmadoṣakṛtaṃ phalam |
asūyāṃ pāṇḍuputreṣu na bhavānkartumarhati || 48 ||
[Analyze grammar]

kulaṃ vaṃśaśca piṇḍaśca yacca putrakṛtaṃ phalam |
gāndhāryāstava caivādya pāṇḍaveṣu pratiṣṭhitam || 49 ||
[Analyze grammar]

etatsarvamanudhyātvā ātmanaśca vyatikramam |
śivena pāṇḍavāndhyāhi namaste bharatarṣabha || 50 ||
[Analyze grammar]

jānāsi ca mahābāho dharmarājasya yā tvayi |
bhaktirbharataśārdūla snehaścāpi svabhāvataḥ || 51 ||
[Analyze grammar]

etacca kadanaṃ kṛtvā śatrūṇāmapakāriṇām |
dahyate sma divārātraṃ na ca śarmādhigacchati || 52 ||
[Analyze grammar]

tvāṃ caiva naraśārdūla gāndhārīṃ ca yaśasvinīm |
sa śocanbharataśreṣṭha na śāntimadhigacchati || 53 ||
[Analyze grammar]

hriyā ca parayāviṣṭo bhavantaṃ nādhigacchati |
putraśokābhisaṃtaptaṃ buddhivyākulitendriyam || 54 ||
[Analyze grammar]

evamuktvā mahārāja dhṛtarāṣṭraṃ yadūttamaḥ |
uvāca paramaṃ vākyaṃ gāndhārīṃ śokakarśitām || 55 ||
[Analyze grammar]

saubaleyi nibodha tvaṃ yattvāṃ vakṣyāmi suvrate |
tvatsamā nāsti loke'sminnadya sīmantinī śubhe || 56 ||
[Analyze grammar]

jānāmi ca yathā rājñi sabhāyāṃ mama saṃnidhau |
dharmārthasahitaṃ vākyamubhayoḥ pakṣayorhitam |
uktavatyasi kalyāṇi na ca te tanayaiḥ śrutam || 57 ||
[Analyze grammar]

duryodhanastvayā cokto jayārthī paruṣaṃ vacaḥ |
śṛṇu mūḍha vaco mahyaṃ yato dharmastato jayaḥ || 58 ||
[Analyze grammar]

tadidaṃ samanuprāptaṃ tava vākyaṃ nṛpātmaje |
evaṃ viditvā kalyāṇi mā sma śoke manaḥ kṛthāḥ |
pāṇḍavānāṃ vināśāya mā te buddhiḥ kadācana || 59 ||
[Analyze grammar]

śaktā cāsi mahābhāge pṛthivīṃ sacarācarām |
cakṣuṣā krodhadīptena nirdagdhuṃ tapaso balāt || 60 ||
[Analyze grammar]

vāsudevavacaḥ śrutvā gāndhārī vākyamabravīt |
evametanmahābāho yathā vadasi keśava || 61 ||
[Analyze grammar]

ādhibhirdahyamānāyā matiḥ saṃcalitā mama |
sā me vyavasthitā śrutvā tava vākyaṃ janārdana || 62 ||
[Analyze grammar]

rājñastvandhasya vṛddhasya hataputrasya keśava |
tvaṃ gatiḥ saha tairvīraiḥ pāṇḍavairdvipadāṃ vara || 63 ||
[Analyze grammar]

etāvaduktvā vacanaṃ mukhaṃ pracchādya vāsasā |
putraśokābhisaṃtaptā gāndhārī praruroda ha || 64 ||
[Analyze grammar]

tata enāṃ mahābāhuḥ keśavaḥ śokakarśitām |
hetukāraṇasaṃyuktairvākyairāśvāsayatprabhuḥ || 65 ||
[Analyze grammar]

samāśvāsya ca gāndhārīṃ dhṛtarāṣṭraṃ ca mādhavaḥ |
drauṇeḥ saṃkalpitaṃ bhāvamanvabudhyata keśavaḥ || 66 ||
[Analyze grammar]

tatastvarita utthāya pādau mūrdhnā praṇamya ca |
dvaipāyanasya rājendra tataḥ kauravamabravīt || 67 ||
[Analyze grammar]

āpṛcche tvāṃ kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ |
drauṇeḥ pāpo'styabhiprāyastenāsmi sahasotthitaḥ |
pāṇḍavānāṃ vadhe rātrau buddhistena pradarśitā || 68 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ gāndhāryā sahito'bravīt |
dhṛtarāṣṭro mahābāhuḥ keśavaṃ keśisūdanam || 69 ||
[Analyze grammar]

śīghraṃ gaccha mahābāho pāṇḍavānparipālaya |
bhūyastvayā sameṣyāmi kṣiprameva janārdana |
prāyāttatastu tvarito dārukeṇa sahācyutaḥ || 70 ||
[Analyze grammar]

vāsudeve gate rājandhṛtarāṣṭraṃ janeśvaram |
āśvāsayadameyātmā vyāso lokanamaskṛtaḥ || 71 ||
[Analyze grammar]

vāsudevo'pi dharmātmā kṛtakṛtyo jagāma ha |
śibiraṃ hāstinapurāddidṛkṣuḥ pāṇḍavānnṛpa || 72 ||
[Analyze grammar]

āgamya śibiraṃ rātrau so'bhyagacchata pāṇḍavān |
tacca tebhyaḥ samākhyāya sahitastaiḥ samāviśat || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 62

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: