Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tataste prayayuḥ sarve nivāsāya mahīkṣitaḥ |
śaṅkhānpradhmāpayanto vai hṛṣṭāḥ parighabāhavaḥ || 1 ||
[Analyze grammar]

pāṇḍavāngacchataścāpi śibiraṃ no viśāṃ pate |
maheṣvāso'nvagātpaścādyuyutsuḥ sātyakistathā || 2 ||
[Analyze grammar]

dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāśca sarvaśaḥ |
sarve cānye maheṣvāsā yayuḥ svaśibirāṇyuta || 3 ||
[Analyze grammar]

tataste prāviśanpārthā hatatviṭkaṃ hateśvaram |
duryodhanasya śibiraṃ raṅgavadvisṛte jane || 4 ||
[Analyze grammar]

gatotsavaṃ puramiva hṛtanāgamiva hradam |
strīvarṣavarabhūyiṣṭhaṃ vṛddhāmātyairadhiṣṭhitam || 5 ||
[Analyze grammar]

tatraitānparyupātiṣṭhanduryodhanapuraḥsarāḥ |
kṛtāñjalipuṭā rājankāṣāyamalināmbarāḥ || 6 ||
[Analyze grammar]

śibiraṃ samanuprāpya kururājasya pāṇḍavāḥ |
avaterurmahārāja rathebhyo rathasattamāḥ || 7 ||
[Analyze grammar]

tato gāṇḍīvadhanvānamabhyabhāṣata keśavaḥ |
sthitaḥ priyahite nityamatīva bharatarṣabha || 8 ||
[Analyze grammar]

avaropaya gāṇḍīvamakṣayyau ca maheṣudhī |
athāhamavarokṣyāmi paścādbharatasattama || 9 ||
[Analyze grammar]

svayaṃ caivāvaroha tvametacchreyastavānagha |
taccākarottathā vīraḥ pāṇḍuputro dhanaṃjayaḥ || 10 ||
[Analyze grammar]

atha paścāttataḥ kṛṣṇo raśmīnutsṛjya vājinām |
avārohata medhāvī rathādgāṇḍīvadhanvanaḥ || 11 ||
[Analyze grammar]

athāvatīrṇe bhūtānāmīśvare sumahātmani |
kapirantardadhe divyo dhvajo gāṇḍīvadhanvanaḥ || 12 ||
[Analyze grammar]

sa dagdho droṇakarṇābhyāṃ divyairastrairmahārathaḥ |
atha dīpto'gninā hyāśu prajajvāla mahīpate || 13 ||
[Analyze grammar]

sopāsaṅgaḥ saraśmiśca sāśvaḥ sayugabandhuraḥ |
bhasmībhūto'patadbhūmau ratho gāṇḍīvadhanvanaḥ || 14 ||
[Analyze grammar]

taṃ tathā bhasmabhūtaṃ tu dṛṣṭvā pāṇḍusutāḥ prabho |
abhavanvismitā rājannarjunaścedamabravīt || 15 ||
[Analyze grammar]

kṛtāñjaliḥ sapraṇayaṃ praṇipatyābhivādya ca |
govinda kasmādbhagavanratho dagdho'yamagninā || 16 ||
[Analyze grammar]

kimetanmahadāścaryamabhavadyadunandana |
tanme brūhi mahābāho śrotavyaṃ yadi manyase || 17 ||
[Analyze grammar]

vāsudeva uvāca |
astrairbahuvidhairdagdhaḥ pūrvamevāyamarjuna |
madadhiṣṭhitatvātsamare na viśīrṇaḥ paraṃtapa || 18 ||
[Analyze grammar]

idānīṃ tu viśīrṇo'yaṃ dagdho brahmāstratejasā |
mayā vimuktaḥ kaunteya tvayyadya kṛtakarmaṇi || 19 ||
[Analyze grammar]

saṃjaya uvāca |
īṣadutsmayamānaśca bhagavānkeśavo'rihā |
pariṣvajya ca rājānaṃ yudhiṣṭhiramabhāṣata || 20 ||
[Analyze grammar]

diṣṭyā jayasi kaunteya diṣṭyā te śatravo jitāḥ |
diṣṭyā gāṇḍīvadhanvā ca bhīmasenaśca pāṇḍavaḥ || 21 ||
[Analyze grammar]

tvaṃ cāpi kuśalī rājanmādrīputrau ca pāṇḍavau |
muktā vīrakṣayādasmātsaṃgrāmānnihatadviṣaḥ |
kṣipramuttarakālāni kuru kāryāṇi bhārata || 22 ||
[Analyze grammar]

upayātamupaplavyaṃ saha gāṇḍīvadhanvanā |
ānīya madhuparkaṃ māṃ yatpurā tvamavocathāḥ || 23 ||
[Analyze grammar]

eṣa bhrātā sakhā caiva tava kṛṣṇa dhanaṃjayaḥ |
rakṣitavyo mahābāho sarvāsvāpatsviti prabho |
tava caivaṃ bruvāṇasya tathetyevāhamabruvam || 24 ||
[Analyze grammar]

sa savyasācī guptaste vijayī ca nareśvara |
bhrātṛbhiḥ saha rājendra śūraḥ satyaparākramaḥ |
mukto vīrakṣayādasmātsaṃgrāmādromaharṣaṇāt || 25 ||
[Analyze grammar]

evamuktastu kṛṣṇena dharmarājo yudhiṣṭhiraḥ |
hṛṣṭaromā mahārāja pratyuvāca janārdanam || 26 ||
[Analyze grammar]

pramuktaṃ droṇakarṇābhyāṃ brahmāstramarimardana |
kastvadanyaḥ sahetsākṣādapi vajrī puraṃdaraḥ || 27 ||
[Analyze grammar]

bhavatastu prasādena saṃgrāme bahavo jitāḥ |
mahāraṇagataḥ pārtho yacca nāsītparāṅmukhaḥ || 28 ||
[Analyze grammar]

tathaiva ca mahābāho paryāyairbahubhirmayā |
karmaṇāmanusaṃtānaṃ tejasaśca gatiḥ śubhā || 29 ||
[Analyze grammar]

upaplavye maharṣirme kṛṣṇadvaipāyano'bravīt |
yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ || 30 ||
[Analyze grammar]

ityevamukte te vīrāḥ śibiraṃ tava bhārata |
praviśya pratyapadyanta kośaratnarddhisaṃcayān || 31 ||
[Analyze grammar]

rajataṃ jātarūpaṃ ca maṇīnatha ca mauktikān |
bhūṣaṇānyatha mukhyāni kambalānyajināni ca |
dāsīdāsamasaṃkhyeyaṃ rājyopakaraṇāni ca || 32 ||
[Analyze grammar]

te prāpya dhanamakṣayyaṃ tvadīyaṃ bharatarṣabha |
udakrośanmaheṣvāsā narendra vijitārayaḥ || 33 ||
[Analyze grammar]

te tu vīrāḥ samāśvasya vāhanānyavamucya ca |
atiṣṭhanta muhuḥ sarve pāṇḍavāḥ sātyakistathā || 34 ||
[Analyze grammar]

athābravīnmahārāja vāsudevo mahāyaśāḥ |
asmābhirmaṅgalārthāya vastavyaṃ śibirādbahiḥ || 35 ||
[Analyze grammar]

tathetyuktvā ca te sarve pāṇḍavāḥ sātyakistathā |
vāsudevena sahitā maṅgalārthaṃ yayurbahiḥ || 36 ||
[Analyze grammar]

te samāsādya saritaṃ puṇyāmoghavatīṃ nṛpa |
nyavasannatha tāṃ rātriṃ pāṇḍavā hataśatravaḥ || 37 ||
[Analyze grammar]

tataḥ saṃpreṣayāmāsuryādavaṃ nāgasāhvayam |
sa ca prāyājjavenāśu vāsudevaḥ pratāpavān |
dārukaṃ rathamāropya yena rājāmbikāsutaḥ || 38 ||
[Analyze grammar]

tamūcuḥ saṃprayāsyantaṃ sainyasugrīvavāhanam |
pratyāśvāsaya gāndhārīṃ hataputrāṃ yaśasvinīm || 39 ||
[Analyze grammar]

sa prāyātpāṇḍavairuktastatpuraṃ sātvatāṃ varaḥ |
āsasādayiṣuḥ kṣipraṃ gāndhārīṃ nihatātmajām || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 61

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: