Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
adhiṣṭhitaḥ padā mūrdhni bhagnasaktho mahīṃ gataḥ |
śauṭīramānī putro me kānyabhāṣata saṃjaya || 1 ||
[Analyze grammar]

atyarthaṃ kopano rājā jātavairaśca pāṇḍuṣu |
vyasanaṃ paramaṃ prāptaḥ kimāha paramāhave || 2 ||
[Analyze grammar]

saṃjaya uvāca |
śṛṇu rājanpravakṣyāmi yathāvṛttaṃ narādhipa |
rājñā yaduktaṃ bhagnena tasminvyasana āgate || 3 ||
[Analyze grammar]

bhagnasaktho nṛpo rājanpāṃsunā so'vaguṇṭhitaḥ |
yamayanmūrdhajāṃstatra vīkṣya caiva diśo daśa || 4 ||
[Analyze grammar]

keśānniyamya yatnena niḥśvasannurago yathā |
saṃrambhāśruparītābhyāṃ netrābhyāmabhivīkṣya mām || 5 ||
[Analyze grammar]

bāhū dharaṇyāṃ niṣpiṣya muhurmatta iva dvipaḥ |
prakīrṇānmūrdhajāndhunvandantairdantānupaspṛśan |
garhayanpāṇḍavaṃ jyeṣṭhaṃ niḥśvasyedamathābravīt || 6 ||
[Analyze grammar]

bhīṣme śāṃtanave nāthe karṇe cāstrabhṛtāṃ vare |
gautame śakunau cāpi droṇe cāstrabhṛtāṃ vare || 7 ||
[Analyze grammar]

aśvatthāmni tathā śalye śūre ca kṛtavarmaṇi |
imāmavasthāṃ prāpto'smi kālo hi duratikramaḥ || 8 ||
[Analyze grammar]

ekādaśacamūbhartā so'hametāṃ daśāṃ gataḥ |
kālaṃ prāpya mahābāho na kaścidativartate || 9 ||
[Analyze grammar]

ākhyātavyaṃ madīyānāṃ ye'smiñjīvanti saṃgare |
yathāhaṃ bhīmasenena vyutkramya samayaṃ hataḥ || 10 ||
[Analyze grammar]

bahūni sunṛśaṃsāni kṛtāni khalu pāṇḍavaiḥ |
bhūriśravasi karṇe ca bhīṣme droṇe ca śrīmati || 11 ||
[Analyze grammar]

idaṃ cākīrtijaṃ karma nṛśaṃsaiḥ pāṇḍavaiḥ kṛtam |
yena te satsu nirvedaṃ gamiṣyantīti me matiḥ || 12 ||
[Analyze grammar]

kā prītiḥ sattvayuktasya kṛtvopadhikṛtaṃ jayam |
ko vā samayabhettāraṃ budhaḥ saṃmantumarhati || 13 ||
[Analyze grammar]

adharmeṇa jayaṃ labdhvā ko nu hṛṣyeta paṇḍitaḥ |
yathā saṃhṛṣyate pāpaḥ pāṇḍuputro vṛkodaraḥ || 14 ||
[Analyze grammar]

kiṃ nu citramatastvadya bhagnasakthasya yanmama |
kruddhena bhīmasenena pādena mṛditaṃ śiraḥ || 15 ||
[Analyze grammar]

pratapantaṃ śriyā juṣṭaṃ vartamānaṃ ca bandhuṣu |
evaṃ kuryānnaro yo hi sa vai saṃjaya pūjitaḥ || 16 ||
[Analyze grammar]

abhijñau kṣatradharmasya mama mātā pitā ca me |
tau hi saṃjaya duḥkhārtau vijñāpyau vacanānmama || 17 ||
[Analyze grammar]

iṣṭaṃ bhṛtyā bhṛtāḥ samyagbhūḥ praśāstā sasāgarā |
mūrdhni sthitamamitrāṇāṃ jīvatāmeva saṃjaya || 18 ||
[Analyze grammar]

dattā dāyā yathāśakti mitrāṇāṃ ca priyaṃ kṛtam |
amitrā bādhitāḥ sarve ko nu svantataro mayā || 19 ||
[Analyze grammar]

yātāni pararāṣṭrāṇi nṛpā bhuktāśca dāsavat |
priyebhyaḥ prakṛtaṃ sādhu ko nu svantataro mayā || 20 ||
[Analyze grammar]

mānitā bāndhavāḥ sarve mānyaḥ saṃpūjito janaḥ |
tritayaṃ sevitaṃ sarvaṃ ko nu svantataro mayā || 21 ||
[Analyze grammar]

ājñaptaṃ nṛpamukhyeṣu mānaḥ prāptaḥ sudurlabhaḥ |
ājāneyaistathā yātaṃ ko nu svantataro mayā || 22 ||
[Analyze grammar]

adhītaṃ vidhivaddattaṃ prāptamāyurnirāmayam |
svadharmeṇa jitā lokāḥ ko nu svantataro mayā || 23 ||
[Analyze grammar]

diṣṭyā nāhaṃ jitaḥ saṃkhye parānpreṣyavadāśritaḥ |
diṣṭyā me vipulā lakṣmīrmṛte tvanyaṃ gatā vibho || 24 ||
[Analyze grammar]

yadiṣṭaṃ kṣatrabandhūnāṃ svadharmamanutiṣṭhatām |
nidhanaṃ tanmayā prāptaṃ ko nu svantataro mayā || 25 ||
[Analyze grammar]

diṣṭyā nāhaṃ parāvṛtto vairātprākṛtavajjitaḥ |
diṣṭyā na vimatiṃ kāṃcidbhajitvā tu parājitaḥ || 26 ||
[Analyze grammar]

suptaṃ vātha pramattaṃ vā yathā hanyādviṣeṇa vā |
evaṃ vyutkrāntadharmeṇa vyutkramya samayaṃ hataḥ || 27 ||
[Analyze grammar]

aśvatthāmā mahābhāgaḥ kṛtavarmā ca sātvataḥ |
kṛpaḥ śāradvataścaiva vaktavyā vacanānmama || 28 ||
[Analyze grammar]

adharmeṇa pravṛttānāṃ pāṇḍavānāmanekaśaḥ |
viśvāsaṃ samayaghnānāṃ na yūyaṃ gantumarhatha || 29 ||
[Analyze grammar]

vātikāṃścābravīdrājā putraste satyavikramaḥ |
adharmādbhīmasenena nihato'haṃ yathā raṇe || 30 ||
[Analyze grammar]

so'haṃ droṇaṃ svargagataṃ śalyakarṇāvubhau tathā |
vṛṣasenaṃ mahāvīryaṃ śakuniṃ cāpi saubalam || 31 ||
[Analyze grammar]

jalasaṃdhaṃ mahāvīryaṃ bhagadattaṃ ca pārthivam |
saumadattiṃ maheṣvāsaṃ saindhavaṃ ca jayadratham || 32 ||
[Analyze grammar]

duḥśāsanapurogāṃśca bhrātṝnātmasamāṃstathā |
dauḥśāsaniṃ ca vikrāntaṃ lakṣmaṇaṃ cātmajāvubhau || 33 ||
[Analyze grammar]

etāṃścānyāṃśca subahūnmadīyāṃśca sahasraśaḥ |
pṛṣṭhato'nugamiṣyāmi sārthahīna ivādhvagaḥ || 34 ||
[Analyze grammar]

kathaṃ bhrātṝnhatāñśrutvā bhartāraṃ ca svasā mama |
rorūyamāṇā duḥkhārtā duḥśalā sā bhaviṣyati || 35 ||
[Analyze grammar]

snuṣābhiḥ prasnuṣābhiśca vṛddho rājā pitā mama |
gāndhārīsahitaḥ krośankāṃ gatiṃ pratipatsyate || 36 ||
[Analyze grammar]

nūnaṃ lakṣmaṇamātāpi hataputrā hateśvarā |
vināśaṃ yāsyati kṣipraṃ kalyāṇī pṛthulocanā || 37 ||
[Analyze grammar]

yadi jānāti cārvākaḥ parivrāḍvāgviśāradaḥ |
kariṣyati mahābhāgo dhruvaṃ so'pacitiṃ mama || 38 ||
[Analyze grammar]

samantapañcake puṇye triṣu lokeṣu viśrute |
ahaṃ nidhanamāsādya lokānprāpsyāmi śāśvatān || 39 ||
[Analyze grammar]

tato janasahasrāṇi bāṣpapūrṇāni māriṣa |
pralāpaṃ nṛpateḥ śrutvā vidravanti diśo daśa || 40 ||
[Analyze grammar]

sasāgaravanā ghorā pṛthivī sacarācarā |
cacālātha sanirhrādā diśaścaivāvilābhavan || 41 ||
[Analyze grammar]

te droṇaputramāsādya yathāvṛttaṃ nyavedayan |
vyavahāraṃ gadāyuddhe pārthivasya ca ghātanam || 42 ||
[Analyze grammar]

tadākhyāya tataḥ sarve droṇaputrasya bhārata |
dhyātvā ca suciraṃ kālaṃ jagmurārtā yathāgatam || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 63

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: