Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
vartamāne tathā yuddhe ghorarūpe bhayānake |
abhajyata balaṃ tatra tava putrasya pāṇḍavaiḥ || 1 ||
[Analyze grammar]

tāṃstu yatnena mahatā saṃnivārya mahārathān |
putraste yodhayāmāsa pāṇḍavānāmanīkinīm || 2 ||
[Analyze grammar]

nivṛttāḥ sahasā yodhāstava putrapriyaiṣiṇaḥ |
saṃnivṛtteṣu teṣvevaṃ yuddhamāsītsudāruṇam || 3 ||
[Analyze grammar]

tāvakānāṃ pareṣāṃ ca devāsuraraṇopamam |
pareṣāṃ tava sainye ca nāsītkaścitparāṅmukhaḥ || 4 ||
[Analyze grammar]

anumānena yudhyante saṃjñābhiśca parasparam |
teṣāṃ kṣayo mahānāsīdyudhyatāmitaretaram || 5 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā krodhena mahatā yutaḥ |
jigīṣamāṇaḥ saṃgrāme dhārtarāṣṭrānsarājakān || 6 ||
[Analyze grammar]

tribhiḥ śāradvataṃ viddhvā rukmapuṅkhaiḥ śilāśitaiḥ |
caturbhirnijaghānāśvānkalyāṇānkṛtavarmaṇaḥ || 7 ||
[Analyze grammar]

aśvatthāmā tu hārdikyamapovāha yaśasvinam |
atha śāradvato'ṣṭābhiḥ pratyavidhyadyudhiṣṭhiram || 8 ||
[Analyze grammar]

tato duryodhano rājā rathānsaptaśatānraṇe |
preṣayadyatra rājāsau dharmaputro yudhiṣṭhiraḥ || 9 ||
[Analyze grammar]

te rathā rathibhiryuktā manomārutaraṃhasaḥ |
abhyadravanta saṃgrāme kaunteyasya rathaṃ prati || 10 ||
[Analyze grammar]

te samantānmahārāja parivārya yudhiṣṭhiram |
adṛśyaṃ sāyakaiścakrurmeghā iva divākaram || 11 ||
[Analyze grammar]

nāmṛṣyanta susaṃrabdhāḥ śikhaṇḍipramukhā rathāḥ |
rathairagryajavairyuktaiḥ kiṅkiṇījālasaṃvṛtaiḥ |
ājagmurabhirakṣantaḥ kuntīputraṃ yudhiṣṭhiram || 12 ||
[Analyze grammar]

tataḥ pravavṛte raudraḥ saṃgrāmaḥ śoṇitodakaḥ |
pāṇḍavānāṃ kurūṇāṃ ca yamarāṣṭravivardhanaḥ || 13 ||
[Analyze grammar]

rathānsaptaśatānhatvā kurūṇāmātatāyinām |
pāṇḍavāḥ saha pāñcālaiḥ punarevābhyavārayan || 14 ||
[Analyze grammar]

tatra yuddhaṃ mahaccāsīttava putrasya pāṇḍavaiḥ |
na ca nastādṛśaṃ dṛṣṭaṃ naiva cāpi pariśrutam || 15 ||
[Analyze grammar]

vartamāne tathā yuddhe nirmaryāde samantataḥ |
vadhyamāneṣu yodheṣu tāvakeṣvitareṣu ca || 16 ||
[Analyze grammar]

ninadatsu ca yodheṣu śaṅkhavaryaiśca pūritaiḥ |
utkṛṣṭaiḥ siṃhanādaiśca garjitena ca dhanvinām || 17 ||
[Analyze grammar]

atipravṛddhe yuddhe ca chidyamāneṣu marmasu |
dhāvamāneṣu yodheṣu jayagṛddhiṣu māriṣa || 18 ||
[Analyze grammar]

saṃhāre sarvato jāte pṛthivyāṃ śokasaṃbhave |
bahvīnāmuttamastrīṇāṃ sīmantoddharaṇe tathā || 19 ||
[Analyze grammar]

nirmaryāde tathā yuddhe vartamāne sudāruṇe |
prādurāsanvināśāya tadotpātāḥ sudāruṇāḥ |
cacāla śabdaṃ kurvāṇā saparvatavanā mahī || 20 ||
[Analyze grammar]

sadaṇḍāḥ solmukā rājañśīryamāṇāḥ samantataḥ |
ulkāḥ peturdivo bhūmāvāhatya ravimaṇḍalam || 21 ||
[Analyze grammar]

viṣvagvātāḥ prādurāsannīcaiḥ śarkaravarṣiṇaḥ |
aśrūṇi mumucurnāgā vepathuścāspṛśadbhṛśam || 22 ||
[Analyze grammar]

etānghorānanādṛtya samutpātānsudāruṇān |
punaryuddhāya saṃmantrya kṣatriyāstasthuravyathāḥ |
ramaṇīye kurukṣetre puṇye svargaṃ yiyāsavaḥ || 23 ||
[Analyze grammar]

tato gāndhārarājasya putraḥ śakunirabravīt |
yudhyadhvamagrato yāvatpṛṣṭhato hanmi pāṇḍavān || 24 ||
[Analyze grammar]

tato naḥ saṃprayātānāṃ madrayodhāstarasvinaḥ |
hṛṣṭāḥ kilakilāśabdamakurvantāpare tathā || 25 ||
[Analyze grammar]

asmāṃstu punarāsādya labdhalakṣā durāsadāḥ |
śarāsanāni dhunvantaḥ śaravarṣairavākiran || 26 ||
[Analyze grammar]

tato hataṃ paraistatra madrarājabalaṃ tadā |
duryodhanabalaṃ dṛṣṭvā punarāsītparāṅmukham || 27 ||
[Analyze grammar]

gāndhārarājastu punarvākyamāha tato balī |
nivartadhvamadharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ || 28 ||
[Analyze grammar]

anīkaṃ daśasāhasramaśvānāṃ bharatarṣabha |
āsīdgāndhārarājasya vimalaprāsayodhinām || 29 ||
[Analyze grammar]

balena tena vikramya vartamāne janakṣaye |
pṛṣṭhataḥ pāṇḍavānīkamabhyaghnanniśitaiḥ śaraiḥ || 30 ||
[Analyze grammar]

tadabhramiva vātena kṣipyamāṇaṃ samantataḥ |
abhajyata mahārāja pāṇḍūnāṃ sumahadbalam || 31 ||
[Analyze grammar]

tato yudhiṣṭhiraḥ prekṣya bhagnaṃ svabalamantikāt |
abhyacodayadavyagraḥ sahadevaṃ mahābalam || 32 ||
[Analyze grammar]

asau subalaputro no jaghanaṃ pīḍya daṃśitaḥ |
senāṃ nisūdayantyeṣa paśya pāṇḍava durmatim || 33 ||
[Analyze grammar]

gaccha tvaṃ draupadeyāśca śakuniṃ saubalaṃ jahi |
rathānīkamahaṃ rakṣye pāñcālasahito'nagha || 34 ||
[Analyze grammar]

gacchantu kuñjarāḥ sarve vājinaśca saha tvayā |
pādātāśca trisāhasrāḥ śakuniṃ saubalaṃ jahi || 35 ||
[Analyze grammar]

tato gajāḥ saptaśatāścāpapāṇibhirāsthitāḥ |
pañca cāśvasahasrāṇi sahadevaśca vīryavān || 36 ||
[Analyze grammar]

pādātāśca trisāhasrā draupadeyāśca sarvaśaḥ |
raṇe hyabhyadravaṃste tu śakuniṃ yuddhadurmadam || 37 ||
[Analyze grammar]

tatastu saubalo rājannabhyatikramya pāṇḍavān |
jaghāna pṛṣṭhataḥ senāṃ jayagṛdhraḥ pratāpavān || 38 ||
[Analyze grammar]

aśvārohāstu saṃrabdhāḥ pāṇḍavānāṃ tarasvinām |
prāviśansaubalānīkamabhyatikramya tānrathān || 39 ||
[Analyze grammar]

te tatra sādinaḥ śūrāḥ saubalasya mahadbalam |
gajamadhye'vatiṣṭhantaḥ śaravarṣairavākiran || 40 ||
[Analyze grammar]

tadudyatagadāprāsamakāpuruṣasevitam |
prāvartata mahadyuddhaṃ rājandurmantrite tava || 41 ||
[Analyze grammar]

upāramanta jyāśabdāḥ prekṣakā rathino'bhavan |
na hi sveṣāṃ pareṣāṃ vā viśeṣaḥ pratyadṛśyata || 42 ||
[Analyze grammar]

śūrabāhuvisṛṣṭānāṃ śaktīnāṃ bharatarṣabha |
jyotiṣāmiva saṃpātamapaśyankurupāṇḍavāḥ || 43 ||
[Analyze grammar]

ṛṣṭibhirvimalābhiśca tatra tatra viśāṃ pate |
saṃpatantībhirākāśamāvṛtaṃ bahvaśobhata || 44 ||
[Analyze grammar]

prāsānāṃ patatāṃ rājanrūpamāsītsamantataḥ |
śalabhānāmivākāśe tadā bharatasattama || 45 ||
[Analyze grammar]

rudhirokṣitasarvāṅgā vipraviddhairniyantṛbhiḥ |
hayāḥ paripatanti sma śataśo'tha sahasraśaḥ || 46 ||
[Analyze grammar]

anyonyaparipiṣṭāśca samāsādya parasparam |
avikṣatāḥ sma dṛśyante vamanto rudhiraṃ mukhaiḥ || 47 ||
[Analyze grammar]

tato'bhavattamo ghoraṃ sainyena rajasā vṛte |
tānapākramato'drākṣaṃ tasmāddeśādariṃdamān |
aśvānrājanmanuṣyāṃśca rajasā saṃvṛte sati || 48 ||
[Analyze grammar]

bhūmau nipatitāścānye vamanto rudhiraṃ bahu |
keśākeśisamālagnā na śekuśceṣṭituṃ janāḥ || 49 ||
[Analyze grammar]

anyonyamaśvapṛṣṭhebhyo vikarṣanto mahābalāḥ |
mallā iva samāsādya nijaghnuritaretaram |
aśvaiśca vyapakṛṣyanta bahavo'tra gatāsavaḥ || 50 ||
[Analyze grammar]

bhūmau nipatitāścānye bahavo vijayaiṣiṇaḥ |
tatra tatra vyadṛśyanta puruṣāḥ śūramāninaḥ || 51 ||
[Analyze grammar]

raktokṣitaiśchinnabhujairapakṛṣṭaśiroruhaiḥ |
vyadṛśyata mahī kīrṇā śataśo'tha sahasraśaḥ || 52 ||
[Analyze grammar]

dūraṃ na śakyaṃ tatrāsīdgantumaśvena kenacit |
sāśvārohairhatairaśvairāvṛte vasudhātale || 53 ||
[Analyze grammar]

rudhirokṣitasaṃnāhairāttaśastrairudāyudhaiḥ |
nānāpraharaṇairghoraiḥ parasparavadhaiṣibhiḥ |
susaṃnikṛṣṭaiḥ saṃgrāme hatabhūyiṣṭhasainikaiḥ || 54 ||
[Analyze grammar]

sa muhūrtaṃ tato yuddhvā saubalo'tha viśāṃ pate |
ṣaṭsahasrairhayaiḥ śiṣṭairapāyācchakunistataḥ || 55 ||
[Analyze grammar]

tathaiva pāṇḍavānīkaṃ rudhireṇa samukṣitam |
ṣaṭsahasrairhayaiḥ śiṣṭairapāyācchrāntavāhanam || 56 ||
[Analyze grammar]

aśvārohāstu pāṇḍūnāmabruvanrudhirokṣitāḥ |
susaṃnikṛṣṭāḥ saṃgrāme bhūyiṣṭhaṃ tyaktajīvitāḥ || 57 ||
[Analyze grammar]

neha śakyaṃ rathairyoddhuṃ kuta eva mahāgajaiḥ |
rathāneva rathā yāntu kuñjarāḥ kuñjarānapi || 58 ||
[Analyze grammar]

pratiyāto hi śakuniḥ svamanīkamavasthitaḥ |
na punaḥ saubalo rājā yuddhamabhyāgamiṣyati || 59 ||
[Analyze grammar]

tatastu draupadeyāśca te ca mattā mahādvipāḥ |
prayayuryatra pāñcālyo dhṛṣṭadyumno mahārathaḥ || 60 ||
[Analyze grammar]

sahadevo'pi kauravya rajomeghe samutthite |
ekākī prayayau tatra yatra rājā yudhiṣṭhiraḥ || 61 ||
[Analyze grammar]

tatasteṣu prayāteṣu śakuniḥ saubalaḥ punaḥ |
pārśvato'bhyahanatkruddho dhṛṣṭadyumnasya vāhinīm || 62 ||
[Analyze grammar]

tatpunastumulaṃ yuddhaṃ prāṇāṃstyaktvābhyavartata |
tāvakānāṃ pareṣāṃ ca parasparavadhaiṣiṇām || 63 ||
[Analyze grammar]

te hyanyonyamavekṣanta tasminvīrasamāgame |
yodhāḥ paryapatanrājañśataśo'tha sahasraśaḥ || 64 ||
[Analyze grammar]

asibhiśchidyamānānāṃ śirasāṃ lokasaṃkṣaye |
prādurāsīnmahāśabdastālānāṃ patatāmiva || 65 ||
[Analyze grammar]

vimuktānāṃ śarīrāṇāṃ bhinnānāṃ patatāṃ bhuvi |
sāyudhānāṃ ca bāhūnāmurūṇāṃ ca viśāṃ pate |
āsītkaṭakaṭāśabdaḥ sumahānromaharṣaṇaḥ || 66 ||
[Analyze grammar]

nighnanto niśitaiḥ śastrairbhrātṝnputrānsakhīnapi |
yodhāḥ paripatanti sma yathāmiṣakṛte khagāḥ || 67 ||
[Analyze grammar]

anyonyaṃ pratisaṃrabdhāḥ samāsādya parasparam |
ahaṃ pūrvamahaṃ pūrvamiti nyaghnansahasraśaḥ || 68 ||
[Analyze grammar]

saṃghātairāsanabhraṣṭairaśvārohairgatāsubhiḥ |
hayāḥ paripatanti sma śataśo'tha sahasraśaḥ || 69 ||
[Analyze grammar]

sphuratāṃ pratipiṣṭānāmaśvānāṃ śīghrasāriṇām |
stanatāṃ ca manuṣyāṇāṃ saṃnaddhānāṃ viśāṃ pate || 70 ||
[Analyze grammar]

śaktyṛṣṭiprāsaśabdaśca tumulaḥ samajāyata |
bhindatāṃ paramarmāṇi rājandurmantrite tava || 71 ||
[Analyze grammar]

śramābhibhūtāḥ saṃrabdhāḥ śrāntavāhāḥ pipāsitāḥ |
vikṣatāśca śitaiḥ śastrairabhyavartanta tāvakāḥ || 72 ||
[Analyze grammar]

mattā rudhiragandhena bahavo'tra vicetasaḥ |
jaghnuḥ parānsvakāṃścaiva prāptānprāptānanantarān || 73 ||
[Analyze grammar]

bahavaśca gataprāṇāḥ kṣatriyā jayagṛddhinaḥ |
bhūmāvabhyapatanrājañśaravṛṣṭibhirāvṛtāḥ || 74 ||
[Analyze grammar]

vṛkagṛdhraśṛgālānāṃ tumule modane'hani |
āsīdbalakṣayo ghorastava putrasya paśyataḥ || 75 ||
[Analyze grammar]

narāśvakāyasaṃchannā bhūmirāsīdviśāṃ pate |
rudhirodakacitrā ca bhīrūṇāṃ bhayavardhinī || 76 ||
[Analyze grammar]

asibhiḥ paṭṭiśaiḥ śūlaistakṣamāṇāḥ punaḥ punaḥ |
tāvakāḥ pāṇḍavāścaiva nābhyavartanta bhārata || 77 ||
[Analyze grammar]

praharanto yathāśakti yāvatprāṇasya dhāraṇam |
yodhāḥ paripatanti sma vamanto rudhiraṃ vraṇaiḥ || 78 ||
[Analyze grammar]

śiro gṛhītvā keśeṣu kabandhaḥ samadṛśyata |
udyamya niśitaṃ khaḍgaṃ rudhireṇa samukṣitam || 79 ||
[Analyze grammar]

athotthiteṣu bahuṣu kabandheṣu janādhipa |
tathā rudhiragandhena yodhāḥ kaśmalamāviśan || 80 ||
[Analyze grammar]

mandībhūte tataḥ śabde pāṇḍavānāṃ mahadbalam |
alpāvaśiṣṭaisturagairabhyavartata saubalaḥ || 81 ||
[Analyze grammar]

tato'bhyadhāvaṃstvaritāḥ pāṇḍavā jayagṛddhinaḥ |
padātayaśca nāgāśca sādinaścodyatāyudhāḥ || 82 ||
[Analyze grammar]

koṣṭakīkṛtya cāpyenaṃ parikṣipya ca sarvaśaḥ |
śastrairnānāvidhairjaghnuryuddhapāraṃ titīrṣavaḥ || 83 ||
[Analyze grammar]

tvadīyāstāṃstu saṃprekṣya sarvataḥ samabhidrutān |
sāśvapattidviparathāḥ pāṇḍavānabhidudruvuḥ || 84 ||
[Analyze grammar]

kecitpadātayaḥ padbhirmuṣṭibhiśca parasparam |
nijaghnuḥ samare śūrāḥ kṣīṇaśastrāstato'patan || 85 ||
[Analyze grammar]

rathebhyo rathinaḥ peturdvipebhyo hastisādinaḥ |
vimānebhya iva bhraṣṭāḥ siddhāḥ puṇyakṣayādyathā || 86 ||
[Analyze grammar]

evamanyonyamāyastā yodhā jaghnurmahāmṛdhe |
pitṝnbhrātṝnvayasyāṃśca putrānapi tathāpare || 87 ||
[Analyze grammar]

evamāsīdamaryādaṃ yuddhaṃ bharatasattama |
prāsāsibāṇakalile vartamāne sudāruṇe || 88 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 22

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: