Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tasmiñśabde mṛdau jāte pāṇḍavairnihate bale |
aśvaiḥ saptaśataiḥ śiṣṭairupāvartata saubalaḥ || 1 ||
[Analyze grammar]

sa yātvā vāhinīṃ tūrṇamabravīttvarayanyudhi |
yudhyadhvamiti saṃhṛṣṭāḥ punaḥ punarariṃdamaḥ |
apṛcchatkṣatriyāṃstatra kva nu rājā mahārathaḥ || 2 ||
[Analyze grammar]

śakunestu vacaḥ śrutvā ta ūcurbharatarṣabha |
asau tiṣṭhati kauravyo raṇamadhye mahārathaḥ || 3 ||
[Analyze grammar]

yatraitatsumahacchatraṃ pūrṇacandrasamaprabham |
yatraite satalatrāṇā rathāstiṣṭhanti daṃśitāḥ || 4 ||
[Analyze grammar]

yatraiṣa śabdastumulaḥ parjanyaninadopamaḥ |
tatra gaccha drutaṃ rājaṃstato drakṣyasi kauravam || 5 ||
[Analyze grammar]

evamuktastu taiḥ śūraiḥ śakuniḥ saubalastadā |
prayayau tatra yatrāsau putrastava narādhipa |
sarvataḥ saṃvṛto vīraiḥ samareṣvanivartibhiḥ || 6 ||
[Analyze grammar]

tato duryodhanaṃ dṛṣṭvā rathānīke vyavasthitam |
sarathāṃstāvakānsarvānharṣayañśakunistataḥ || 7 ||
[Analyze grammar]

duryodhanamidaṃ vākyaṃ hṛṣṭarūpo viśāṃ pate |
kṛtakāryamivātmānaṃ manyamāno'bravīnnṛpam || 8 ||
[Analyze grammar]

jahi rājanrathānīkamaśvāḥ sarve jitā mayā |
nātyaktvā jīvitaṃ saṃkhye śakyo jetuṃ yudhiṣṭhiraḥ || 9 ||
[Analyze grammar]

hate tasminrathānīke pāṇḍavenābhipālite |
gajānetānhaniṣyāmaḥ padātīṃścetarāṃstathā || 10 ||
[Analyze grammar]

śrutvā tu vacanaṃ tasya tāvakā jayagṛddhinaḥ |
javenābhyapatanhṛṣṭāḥ pāṇḍavānāmanīkinīm || 11 ||
[Analyze grammar]

sarve vivṛtatūṇīrāḥ pragṛhītaśarāsanāḥ |
śarāsanāni dhunvānāḥ siṃhanādaṃ pracakrire || 12 ||
[Analyze grammar]

tato jyātalanirghoṣaḥ punarāsīdviśāṃ pate |
prādurāsīccharāṇāṃ ca sumuktānāṃ sudāruṇaḥ || 13 ||
[Analyze grammar]

tānsamīpagatāndṛṣṭvā javenodyatakārmukān |
uvāca devakīputraṃ kuntīputro dhanaṃjayaḥ || 14 ||
[Analyze grammar]

codayāśvānasaṃbhrāntaḥ praviśaitadbalārṇavam |
antamadya gamiṣyāmi śatrūṇāṃ niśitaiḥ śaraiḥ || 15 ||
[Analyze grammar]

aṣṭādaśa dinānyadya yuddhasyāsya janārdana |
vartamānasya mahataḥ samāsādya parasparam || 16 ||
[Analyze grammar]

anantakalpā dhvajinī bhūtvā hyeṣāṃ mahātmanām |
kṣayamadya gatā yuddhe paśya daivaṃ yathāvidham || 17 ||
[Analyze grammar]

samudrakalpaṃ tu balaṃ dhārtarāṣṭrasya mādhava |
asmānāsādya saṃjātaṃ goṣpadopamamacyuta || 18 ||
[Analyze grammar]

hate bhīṣme ca saṃdadhyācchivaṃ syādiha mādhava |
na ca tatkṛtavānmūḍho dhārtarāṣṭraḥ subāliśaḥ || 19 ||
[Analyze grammar]

uktaṃ bhīṣmeṇa yadvākyaṃ hitaṃ pathyaṃ ca mādhava |
taccāpi nāsau kṛtavānvītabuddhiḥ suyodhanaḥ || 20 ||
[Analyze grammar]

tasmiṃstu patite bhīṣme pracyute pṛthivītale |
na jāne kāraṇaṃ kiṃ nu yena yuddhamavartata || 21 ||
[Analyze grammar]

mūḍhāṃstu sarvathā manye dhārtarāṣṭrānsubāliśān |
patite śaṃtanoḥ putre ye'kārṣuḥ saṃyugaṃ punaḥ || 22 ||
[Analyze grammar]

anantaraṃ ca nihate droṇe brahmavidāṃ vare |
rādheye ca vikarṇe ca naivāśāmyata vaiśasam || 23 ||
[Analyze grammar]

alpāvaśiṣṭe sainye'sminsūtaputre ca pātite |
saputre vai naravyāghre naivāśāmyata vaiśasam || 24 ||
[Analyze grammar]

śrutāyuṣi hate śūre jalasaṃdhe ca paurave |
śrutāyudhe ca nṛpatau naivāśāmyata vaiśasam || 25 ||
[Analyze grammar]

bhūriśravasi śalye ca śālve caiva janārdana |
āvantyeṣu ca vīreṣu naivāśāmyata vaiśasam || 26 ||
[Analyze grammar]

jayadrathe ca nihate rākṣase cāpyalāyudhe |
bāhlike somadatte ca naivāśāmyata vaiśasam || 27 ||
[Analyze grammar]

bhagadatte hate śūre kāmboje ca sudakṣiṇe |
duḥśāsane ca nihate naivāśāmyata vaiśasam || 28 ||
[Analyze grammar]

dṛṣṭvā ca nihatāñśūrānpṛthaṅmāṇḍalikānnṛpān |
balinaśca raṇe kṛṣṇa naivāśāmyata vaiśasam || 29 ||
[Analyze grammar]

akṣauhiṇīpatīndṛṣṭvā bhīmasenena pātitān |
mohādvā yadi vā lobhānnaivāśāmyata vaiśasam || 30 ||
[Analyze grammar]

ko nu rājakule jātaḥ kauraveyo viśeṣataḥ |
nirarthakaṃ mahadvairaṃ kuryādanyaḥ suyodhanāt || 31 ||
[Analyze grammar]

guṇato'bhyadhikaṃ jñātvā balataḥ śauryato'pi vā |
amūḍhaḥ ko nu yudhyeta jānanprājño hitāhitam || 32 ||
[Analyze grammar]

yanna tasya mano hyāsīttvayoktasya hitaṃ vacaḥ |
praśame pāṇḍavaiḥ sārdhaṃ so'nyasya śṛṇuyātkatham || 33 ||
[Analyze grammar]

yena śāṃtanavo bhīṣmo droṇo vidura eva ca |
pratyākhyātāḥ śamasyārthe kiṃ nu tasyādya bheṣajam || 34 ||
[Analyze grammar]

maurkhyādyena pitā vṛddhaḥ pratyākhyāto janārdana |
tathā mātā hitaṃ vākyaṃ bhāṣamāṇā hitaiṣiṇī |
pratyākhyātā hyasatkṛtya sa kasmai rocayedvacaḥ || 35 ||
[Analyze grammar]

kulāntakaraṇo vyaktaṃ jāta eṣa janārdana |
tathāsya dṛśyate ceṣṭā nītiścaiva viśāṃ pate |
naiṣa dāsyati no rājyamiti me matiracyuta || 36 ||
[Analyze grammar]

ukto'haṃ bahuśastāta vidureṇa mahātmanā |
na jīvandāsyate bhāgaṃ dhārtarāṣṭraḥ kathaṃcana || 37 ||
[Analyze grammar]

yāvatprāṇā dhamiṣyanti dhārtarāṣṭrasya mānada |
tāvadyuṣmāsvapāpeṣu pracariṣyati pātakam || 38 ||
[Analyze grammar]

na sa yukto'nyathā jetumṛte yuddhena mādhava |
ityabravītsadā māṃ hi viduraḥ satyadarśanaḥ || 39 ||
[Analyze grammar]

tatsarvamadya jānāmi vyavasāyaṃ durātmanaḥ |
yaduktaṃ vacanaṃ tena vidureṇa mahātmanā || 40 ||
[Analyze grammar]

yo hi śrutvā vacaḥ pathyaṃ jāmadagnyādyathātatham |
avāmanyata durbuddhirdhruvaṃ nāśamukhe sthitaḥ || 41 ||
[Analyze grammar]

uktaṃ hi bahubhiḥ siddhairjātamātre suyodhane |
enaṃ prāpya durātmānaṃ kṣayaṃ kṣatraṃ gamiṣyati || 42 ||
[Analyze grammar]

tadidaṃ vacanaṃ teṣāṃ niruktaṃ vai janārdana |
kṣayaṃ yātā hi rājāno duryodhanakṛte bhṛśam || 43 ||
[Analyze grammar]

so'dya sarvānraṇe yodhānnihaniṣyāmi mādhava |
kṣatriyeṣu hateṣvāśu śūnye ca śibire kṛte || 44 ||
[Analyze grammar]

vadhāya cātmano'smābhiḥ saṃyugaṃ rocayiṣyati |
tadantaṃ hi bhavedvairamanumānena mādhava || 45 ||
[Analyze grammar]

evaṃ paśyāmi vārṣṇeya cintayanprajñayā svayā |
vidurasya ca vākyena ceṣṭayā ca durātmanaḥ || 46 ||
[Analyze grammar]

saṃyāhi bhāratīṃ vīra yāvaddhanmi śitaiḥ śaraiḥ |
duryodhanaṃ durātmānaṃ vāhinīṃ cāsya saṃyuge || 47 ||
[Analyze grammar]

kṣemamadya kariṣyāmi dharmarājasya mādhava |
hatvaitaddurbalaṃ sainyaṃ dhārtarāṣṭrasya paśyataḥ || 48 ||
[Analyze grammar]

saṃjaya uvāca |
abhīśuhasto dāśārhastathoktaḥ savyasācinā |
tadbalaughamamitrāṇāmabhītaḥ prāviśadraṇe || 49 ||
[Analyze grammar]

śarāsanavaraṃ ghoraṃ śaktikaṇṭakasaṃvṛtam |
gadāparighapanthānaṃ rathanāgamahādrumam || 50 ||
[Analyze grammar]

hayapattilatākīrṇaṃ gāhamāno mahāyaśāḥ |
vyacarattatra govindo rathenātipatākinā || 51 ||
[Analyze grammar]

te hayāḥ pāṇḍurā rājanvahanto'rjunamāhave |
dikṣu sarvāsvadṛśyanta dāśārheṇa pracoditāḥ || 52 ||
[Analyze grammar]

tataḥ prāyādrathenājau savyasācī paraṃtapaḥ |
kirañśaraśatāṃstīkṣṇānvāridhārā ivāmbudaḥ || 53 ||
[Analyze grammar]

prādurāsīnmahāñśabdaḥ śarāṇāṃ nataparvaṇām |
iṣubhiśchādyamānānāṃ samare savyasācinā || 54 ||
[Analyze grammar]

asajjantastanutreṣu śaraughāḥ prāpatanbhuvi |
indrāśanisamasparśā gāṇḍīvapreṣitāḥ śarāḥ || 55 ||
[Analyze grammar]

narānnāgānsamāhatya hayāṃścāpi viśāṃ pate |
apatanta raṇe bāṇāḥ pataṃgā iva ghoṣiṇaḥ || 56 ||
[Analyze grammar]

āsītsarvamavacchannaṃ gāṇḍīvapreṣitaiḥ śaraiḥ |
na prājñāyanta samare diśo vā pradiśo'pi vā || 57 ||
[Analyze grammar]

sarvamāsījjagatpūrṇaṃ pārthanāmāṅkitaiḥ śaraiḥ |
rukmapuṅkhaistailadhautaiḥ karmāraparimārjitaiḥ || 58 ||
[Analyze grammar]

te dahyamānāḥ pārthena pāvakeneva kuñjarāḥ |
samāsīdanta kauravyā vadhyamānāḥ śitaiḥ śaraiḥ || 59 ||
[Analyze grammar]

śaracāpadharaḥ pārthaḥ prajvalanniva bhārata |
dadāha samare yodhānkakṣamagniriva jvalan || 60 ||
[Analyze grammar]

yathā vanānte vanapairvisṛṣṭaḥ kakṣaṃ dahetkṛṣṇagatiḥ saghoṣaḥ |
bhūridrumaṃ śuṣkalatāvitānaṃ bhṛśaṃ samṛddho jvalanaḥ pratāpī || 61 ||
[Analyze grammar]

evaṃ sa nārācagaṇapratāpī śarārciruccāvacatigmatejāḥ |
dadāha sarvāṃ tava putrasenāmamṛṣyamāṇastarasā tarasvī || 62 ||
[Analyze grammar]

tasyeṣavaḥ prāṇaharāḥ sumuktā nāsajjanvai varmasu rukmapuṅkhāḥ |
na ca dvitīyaṃ pramumoca bāṇaṃ nare haye vā paramadvipe vā || 63 ||
[Analyze grammar]

anekarūpākṛtibhirhi bāṇairmahārathānīkamanupraviśya |
sa eva ekastava putrasenāṃ jaghāna daityāniva vajrapāṇiḥ || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 23

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: