Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
putrastu te mahārāja rathastho rathināṃ varaḥ |
durutsaho babhau yuddhe yathā rudraḥ pratāpavān || 1 ||
[Analyze grammar]

tasya bāṇasahasraistu pracchannā hyabhavanmahī |
parāṃśca siṣice bāṇairdhārābhiriva parvatān || 2 ||
[Analyze grammar]

na ca so'sti pumānkaścitpāṇḍavānāṃ mahāhave |
hayo gajo ratho vāpi yo'sya bāṇairavikṣataḥ || 3 ||
[Analyze grammar]

yaṃ yaṃ hi samare yodhaṃ prapaśyāmi viśāṃ pate |
sa sa bāṇaiścito'bhūdvai putreṇa tava bhārata || 4 ||
[Analyze grammar]

yathā sainyena rajasā samuddhūtena vāhinī |
pratyadṛśyata saṃchannā tathā bāṇairmahātmanaḥ || 5 ||
[Analyze grammar]

bāṇabhūtāmapaśyāma pṛthivīṃ pṛthivīpate |
duryodhanena prakṛtāṃ kṣiprahastena dhanvinā || 6 ||
[Analyze grammar]

teṣu yodhasahasreṣu tāvakeṣu pareṣu ca |
eko duryodhano hyāsītpumāniti matirmama || 7 ||
[Analyze grammar]

tatrādbhutamapaśyāma tava putrasya vikramam |
yadekaṃ sahitāḥ pārthā nātyavartanta bhārata || 8 ||
[Analyze grammar]

yudhiṣṭhiraṃ śatenājau vivyādha bharatarṣabha |
bhīmasenaṃ ca saptatyā sahadevaṃ ca saptabhiḥ || 9 ||
[Analyze grammar]

nakulaṃ ca catuḥṣaṣṭyā dhṛṣṭadyumnaṃ ca pañcabhiḥ |
saptabhirdraupadeyāṃśca tribhirvivyādha sātyakim |
dhanuściccheda bhallena sahadevasya māriṣa || 10 ||
[Analyze grammar]

tadapāsya dhanuśchinnaṃ mādrīputraḥ pratāpavān |
abhyadhāvata rājānaṃ pragṛhyānyanmahaddhanuḥ |
tato duryodhanaṃ saṃkhye vivyādha daśabhiḥ śaraiḥ || 11 ||
[Analyze grammar]

nakulaśca tato vīro rājānaṃ navabhiḥ śaraiḥ |
ghorarūpairmaheṣvāso vivyādha ca nanāda ca || 12 ||
[Analyze grammar]

sātyakiścāpi rājānaṃ śareṇānataparvaṇā |
draupadeyāstrisaptatyā dharmarājaśca saptabhiḥ |
aśītyā bhīmasenaśca śarai rājānamārdayat || 13 ||
[Analyze grammar]

samantātkīryamāṇastu bāṇasaṃghairmahātmabhiḥ |
na cacāla mahārāja sarvasainyasya paśyataḥ || 14 ||
[Analyze grammar]

lāghavaṃ sauṣṭhavaṃ cāpi vīryaṃ caiva mahātmanaḥ |
ati sarvāṇi bhūtāni dadṛśuḥ sarvamānavāḥ || 15 ||
[Analyze grammar]

dhārtarāṣṭrāstu rājendra yātvā tu svalpamantaram |
apaśyamānā rājānaṃ paryavartanta daṃśitāḥ || 16 ||
[Analyze grammar]

teṣāmāpatatāṃ ghorastumulaḥ samajāyata |
kṣubdhasya hi samudrasya prāvṛṭkāle yathā niśi || 17 ||
[Analyze grammar]

samāsādya raṇe te tu rājānamaparājitam |
pratyudyayurmaheṣvāsāḥ pāṇḍavānātatāyinaḥ || 18 ||
[Analyze grammar]

bhīmasenaṃ raṇe kruddhaṃ droṇaputro nyavārayat |
tato bāṇairmahārāja pramuktaiḥ sarvatodiśam |
nājñāyanta raṇe vīrā na diśaḥ pradiśastathā || 19 ||
[Analyze grammar]

tāvubhau krūrakarmāṇāvubhau bhārata duḥsahau |
ghorarūpamayudhyetāṃ kṛtapratikṛtaiṣiṇau |
trāsayantau jagatsarvaṃ jyākṣepavihatatvacau || 20 ||
[Analyze grammar]

śakunistu raṇe vīro yudhiṣṭhiramapīḍayat |
tasyāśvāṃścaturo hatvā subalasya suto vibhuḥ |
nādaṃ cakāra balavānsarvasainyāni kampayan || 21 ||
[Analyze grammar]

etasminnantare vīraṃ rājānamaparājitam |
apovāha rathenājau sahadevaḥ pratāpavān || 22 ||
[Analyze grammar]

athānyaṃ rathamāsthāya dharmarājo yudhiṣṭhiraḥ |
śakuniṃ navabhirviddhvā punarvivyādha pañcabhiḥ |
nanāda ca mahānādaṃ pravaraḥ sarvadhanvinām || 23 ||
[Analyze grammar]

tadyuddhamabhavaccitraṃ ghorarūpaṃ ca māriṣa |
īkṣitṛprītijananaṃ siddhacāraṇasevitam || 24 ||
[Analyze grammar]

ulūkastu maheṣvāsaṃ nakulaṃ yuddhadurmadam |
abhyadravadameyātmā śaravarṣaiḥ samantataḥ || 25 ||
[Analyze grammar]

tathaiva nakulaḥ śūraḥ saubalasya sutaṃ raṇe |
śaravarṣeṇa mahatā samantātparyavārayat || 26 ||
[Analyze grammar]

tau tatra samare vīrau kulaputrau mahārathau |
yodhayantāvapaśyetāṃ parasparakṛtāgasau || 27 ||
[Analyze grammar]

tathaiva kṛtavarmā tu śaineyaṃ śatrutāpanam |
yodhayañśuśubhe rājanbalaṃ śakra ivāhave || 28 ||
[Analyze grammar]

duryodhano dhanuśchittvā dhṛṣṭadyumnasya saṃyuge |
athainaṃ chinnadhanvānaṃ vivyādha niśitaiḥ śaraiḥ || 29 ||
[Analyze grammar]

dhṛṣṭadyumno'pi samare pragṛhya paramāyudham |
rājānaṃ yodhayāmāsa paśyatāṃ sarvadhanvinām || 30 ||
[Analyze grammar]

tayoryuddhaṃ mahaccāsītsaṃgrāme bharatarṣabha |
prabhinnayoryathā saktaṃ mattayorvarahastinoḥ || 31 ||
[Analyze grammar]

gautamastu raṇe kruddho draupadeyānmahābalān |
vivyādha bahubhiḥ śūraḥ śaraiḥ saṃnataparvabhiḥ || 32 ||
[Analyze grammar]

tasya tairabhavadyuddhamindriyairiva dehinaḥ |
ghorarūpamasaṃvāryaṃ nirmaryādamatīva ca || 33 ||
[Analyze grammar]

te ca taṃ pīḍayāmāsurindriyāṇīva bāliśam |
sa ca tānpratisaṃrabdhaḥ pratyayodhayadāhave || 34 ||
[Analyze grammar]

evaṃ citramabhūdyuddhaṃ tasya taiḥ saha bhārata |
utthāyotthāya hi yathā dehināmindriyairvibho || 35 ||
[Analyze grammar]

narāścaiva naraiḥ sārdhaṃ dantino dantibhistathā |
hayā hayaiḥ samāsaktā rathino rathibhistathā |
saṃkulaṃ cābhavadbhūyo ghorarūpaṃ viśāṃ pate || 36 ||
[Analyze grammar]

idaṃ citramidaṃ ghoramidaṃ raudramiti prabho |
yuddhānyāsanmahārāja ghorāṇi ca bahūni ca || 37 ||
[Analyze grammar]

te samāsādya samare parasparamariṃdamāḥ |
vivyadhuścaiva jaghnuśca samāsādya mahāhave || 38 ||
[Analyze grammar]

teṣāṃ śastrasamudbhūtaṃ rajastīvramadṛśyata |
pravātenoddhataṃ rājandhāvadbhiścāśvasādibhiḥ || 39 ||
[Analyze grammar]

rathanemisamudbhūtaṃ niḥśvāsaiścāpi dantinām |
rajaḥ saṃdhyābhrakapilaṃ divākarapathaṃ yayau || 40 ||
[Analyze grammar]

rajasā tena saṃpṛkte bhāskare niṣprabhīkṛte |
saṃchāditābhavadbhūmiste ca śūrā mahārathāḥ || 41 ||
[Analyze grammar]

muhūrtādiva saṃvṛttaṃ nīrajaskaṃ samantataḥ |
vīraśoṇitasiktāyāṃ bhūmau bharatasattama |
upāśāmyattatastīvraṃ tadrajo ghoradarśanam || 42 ||
[Analyze grammar]

tato'paśyaṃ mahārāja dvaṃdvayuddhāni bhārata |
yathāprāgryaṃ yathājyeṣṭhaṃ madhyāhne vai sudāruṇe |
varmaṇāṃ tatra rājendra vyadṛśyantojjvalāḥ prabhāḥ || 43 ||
[Analyze grammar]

śabdaḥ sutumulaḥ saṃkhye śarāṇāṃ patatāmabhūt |
mahāveṇuvanasyeva dahyamānasya sarvataḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 21

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: