Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tataḥ pravavṛte yuddhaṃ kurūṇāṃ bhayavardhanam |
sṛñjayaiḥ saha rājendra ghoraṃ devāsuropamam || 1 ||
[Analyze grammar]

narā rathā gajaughāśca sādinaśca sahasraśaḥ |
vājinaśca parākrāntāḥ samājagmuḥ parasparam || 2 ||
[Analyze grammar]

nāgānāṃ bhīmarūpāṇāṃ dravatāṃ nisvano mahān |
aśrūyata yathā kāle jaladānāṃ nabhastale || 3 ||
[Analyze grammar]

nāgairabhyāhatāḥ kecitsarathā rathino'patan |
vyadravanta raṇe vīrā drāvyamāṇā madotkaṭaiḥ || 4 ||
[Analyze grammar]

hayaughānpādarakṣāṃśca rathinastatra śikṣitāḥ |
śaraiḥ saṃpreṣayāmāsuḥ paralokāya bhārata || 5 ||
[Analyze grammar]

sādinaḥ śikṣitā rājanparivārya mahārathān |
vicaranto raṇe'bhyaghnanprāsaśaktyṛṣṭibhistathā || 6 ||
[Analyze grammar]

dhanvinaḥ puruṣāḥ kecitsaṃnivārya mahārathān |
ekaṃ bahava āsādya preṣayeyuryamakṣayam || 7 ||
[Analyze grammar]

nāgaṃ rathavarāṃścānye parivārya mahārathāḥ |
sottarāyudhinaṃ jaghnurdravamāṇā mahāravam || 8 ||
[Analyze grammar]

tathā ca rathinaṃ kruddhaṃ vikirantaṃ śarānbahūn |
nāgā jaghnurmahārāja parivārya samantataḥ || 9 ||
[Analyze grammar]

nāgo nāgamabhidrutya rathī ca rathinaṃ raṇe |
śaktitomaranārācairnijaghnustatra tatra ha || 10 ||
[Analyze grammar]

pādātānavamṛdnanto rathavāraṇavājinaḥ |
raṇamadhye vyadṛśyanta kurvanto mahadākulam || 11 ||
[Analyze grammar]

hayāśca paryadhāvanta cāmarairupaśobhitāḥ |
haṃsā himavataḥ prasthe pibanta iva medinīm || 12 ||
[Analyze grammar]

teṣāṃ tu vājināṃ bhūmiḥ khuraiścitrā viśāṃ pate |
aśobhata yathā nārī karajakṣatavikṣatā || 13 ||
[Analyze grammar]

vājināṃ khuraśabdena rathanemisvanena ca |
pattīnāṃ cāpi śabdena nāgānāṃ bṛṃhitena ca || 14 ||
[Analyze grammar]

vāditrāṇāṃ ca ghoṣeṇa śaṅkhānāṃ nisvanena ca |
abhavannāditā bhūmirnirghātairiva bhārata || 15 ||
[Analyze grammar]

dhanuṣāṃ kūjamānānāṃ nistriṃśānāṃ ca dīpyatām |
kavacānāṃ prabhābhiśca na prājñāyata kiṃcana || 16 ||
[Analyze grammar]

bahavo bāhavaśchinnā nāgarājakaropamāḥ |
udveṣṭante viveṣṭante vegaṃ kurvanti dāruṇam || 17 ||
[Analyze grammar]

śirasāṃ ca mahārāja patatāṃ vasudhātale |
cyutānāmiva tālebhyaḥ phalānāṃ śrūyate svanaḥ || 18 ||
[Analyze grammar]

śirobhiḥ patitairbhāti rudhirārdrairvasuṃdharā |
tapanīyanibhaiḥ kāle nalinairiva bhārata || 19 ||
[Analyze grammar]

udvṛttanayanaistaistu gatasattvaiḥ suvikṣataiḥ |
vyabhrājata mahārāja puṇḍarīkairivāvṛtā || 20 ||
[Analyze grammar]

bāhubhiścandanādigdhaiḥ sakeyūrairmahādhanaiḥ |
patitairbhāti rājendra mahī śakradhvajairiva || 21 ||
[Analyze grammar]

ūrubhiśca narendrāṇāṃ vinikṛttairmahāhave |
hastihastopamairanyaiḥ saṃvṛtaṃ tadraṇāṅgaṇam || 22 ||
[Analyze grammar]

kabandhaśatasaṃkīrṇaṃ chatracāmaraśobhitam |
senāvanaṃ tacchuśubhe vanaṃ puṣpācitaṃ yathā || 23 ||
[Analyze grammar]

tatra yodhā mahārāja vicaranto hyabhītavat |
dṛśyante rudhirāktāṅgāḥ puṣpitā iva kiṃśukāḥ || 24 ||
[Analyze grammar]

mātaṅgāścāpyadṛśyanta śaratomarapīḍitāḥ |
patantastatra tatraiva chinnābhrasadṛśā raṇe || 25 ||
[Analyze grammar]

gajānīkaṃ mahārāja vadhyamānaṃ mahātmabhiḥ |
vyadīryata diśaḥ sarvā vātanunnā ghanā iva || 26 ||
[Analyze grammar]

te gajā ghanasaṃkāśāḥ petururvyāṃ samantataḥ |
vajrarugṇā iva babhuḥ parvatā yugasaṃkṣaye || 27 ||
[Analyze grammar]

hayānāṃ sādibhiḥ sārdhaṃ patitānāṃ mahītale |
rāśayaḥ saṃpradṛśyante girimātrāstatastataḥ || 28 ||
[Analyze grammar]

saṃjajñe raṇabhūmau tu paralokavahā nadī |
śoṇitodā rathāvartā dhvajavṛkṣāsthiśarkarā || 29 ||
[Analyze grammar]

bhujanakrā dhanuḥsrotā hastiśailā hayopalā |
medomajjākardaminī chatrahaṃsā gadoḍupā || 30 ||
[Analyze grammar]

kavacoṣṇīṣasaṃchannā patākāruciradrumā |
cakracakrāvalījuṣṭā triveṇūdaṇḍakāvṛtā || 31 ||
[Analyze grammar]

śūrāṇāṃ harṣajananī bhīrūṇāṃ bhayavardhinī |
prāvartata nadī raudrā kurusṛñjayasaṃkulā || 32 ||
[Analyze grammar]

tāṃ nadīṃ pitṛlokāya vahantīmatibhairavām |
terurvāhananaubhiste śūrāḥ parighabāhavaḥ || 33 ||
[Analyze grammar]

vartamāne tathā yuddhe nirmaryāde viśāṃ pate |
caturaṅgakṣaye ghore pūrvaṃ devāsuropame || 34 ||
[Analyze grammar]

akrośanbāndhavānanye tatra tatra paraṃtapa |
krośadbhirbāndhavaiścānye bhayārtā na nivartire || 35 ||
[Analyze grammar]

nirmaryāde tathā yuddhe vartamāne bhayānake |
arjuno bhīmasenaśca mohayāṃ cakratuḥ parān || 36 ||
[Analyze grammar]

sā vadhyamānā mahatī senā tava janādhipa |
amuhyattatra tatraiva yoṣinmadavaśādiva || 37 ||
[Analyze grammar]

mohayitvā ca tāṃ senāṃ bhīmasenadhanaṃjayau |
dadhmaturvārijau tatra siṃhanādaṃ ca nedatuḥ || 38 ||
[Analyze grammar]

śrutvaiva tu mahāśabdaṃ dhṛṣṭadyumnaśikhaṇḍinau |
dharmarājaṃ puraskṛtya madrarājamabhidrutau || 39 ||
[Analyze grammar]

tatrāścaryamapaśyāma ghorarūpaṃ viśāṃ pate |
śalyena saṃgatāḥ śūrā yadayudhyanta bhāgaśaḥ || 40 ||
[Analyze grammar]

mādrīputrau sarabhasau kṛtāstrau yuddhadurmadau |
abhyayātāṃ tvarāyuktau jigīṣantau balaṃ tava || 41 ||
[Analyze grammar]

tato nyavartata balaṃ tāvakaṃ bharatarṣabha |
śaraiḥ praṇunnaṃ bahudhā pāṇḍavairjitakāśibhiḥ || 42 ||
[Analyze grammar]

vadhyamānā camūḥ sā tu putrāṇāṃ prekṣatāṃ tava |
bheje diśo mahārāja praṇunnā dṛḍhadhanvibhiḥ |
hāhākāro mahāñjajñe yodhānāṃ tava bhārata || 43 ||
[Analyze grammar]

tiṣṭha tiṣṭheti vāgāsīddrāvitānāṃ mahātmanām |
kṣatriyāṇāṃ tadānyonyaṃ saṃyuge jayamicchatām |
ādravanneva bhagnāste pāṇḍavaistava sainikāḥ || 44 ||
[Analyze grammar]

tyaktvā yuddhe priyānputrānbhrātṝnatha pitāmahān |
mātulānbhāgineyāṃśca tathā saṃbandhibāndhavān || 45 ||
[Analyze grammar]

hayāndvipāṃstvarayanto yodhā jagmuḥ samantataḥ |
ātmatrāṇakṛtotsāhāstāvakā bharatarṣabha || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 8

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: