Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tatprabhagnaṃ balaṃ dṛṣṭvā madrarājaḥ pratāpavān |
uvāca sārathiṃ tūrṇaṃ codayāśvānmahājavān || 1 ||
[Analyze grammar]

eṣa tiṣṭhati vai rājā pāṇḍuputro yudhiṣṭhiraḥ |
chatreṇa dhriyamāṇena pāṇḍureṇa virājatā || 2 ||
[Analyze grammar]

atra māṃ prāpaya kṣipraṃ paśya me sārathe balam |
na samarthā hi me pārthāḥ sthātumadya puro yudhi || 3 ||
[Analyze grammar]

evamuktastataḥ prāyānmadrarājasya sārathiḥ |
yatra rājā satyasaṃdho dharmarājo yudhiṣṭhiraḥ || 4 ||
[Analyze grammar]

āpatantaṃ ca sahasā pāṇḍavānāṃ mahadbalam |
dadhāraiko raṇe śalyo velevoddhṛtamarṇavam || 5 ||
[Analyze grammar]

pāṇḍavānāṃ balaughastu śalyamāsādya māriṣa |
vyatiṣṭhata tadā yuddhe sindhorvega ivācalam || 6 ||
[Analyze grammar]

madrarājaṃ tu samare dṛṣṭvā yuddhāya viṣṭhitam |
kuravaḥ saṃnyavartanta mṛtyuṃ kṛtvā nivartanam || 7 ||
[Analyze grammar]

teṣu rājannivṛtteṣu vyūḍhānīkeṣu bhāgaśaḥ |
prāvartata mahāraudraḥ saṃgrāmaḥ śoṇitodakaḥ |
samārchaccitrasenena nakulo yuddhadurmadaḥ || 8 ||
[Analyze grammar]

tau parasparamāsādya citrakārmukadhāriṇau |
meghāviva yathodvṛttau dakṣiṇottaravarṣiṇau || 9 ||
[Analyze grammar]

śaratoyaiḥ siṣicatustau parasparamāhave |
nāntaraṃ tatra paśyāmi pāṇḍavasyetarasya vā || 10 ||
[Analyze grammar]

ubhau kṛtāstrau balinau rathacaryāviśāradau |
parasparavadhe yattau chidrānveṣaṇatatparau || 11 ||
[Analyze grammar]

citrasenastu bhallena pītena niśitena ca |
nakulasya mahārāja muṣṭideśe'cchinaddhanuḥ || 12 ||
[Analyze grammar]

athainaṃ chinnadhanvānaṃ rukmapuṅkhaiḥ śilāśitaiḥ |
tribhiḥ śarairasaṃbhrānto lalāṭe vai samarpayat || 13 ||
[Analyze grammar]

hayāṃścāsya śaraistīkṣṇaiḥ preṣayāmāsa mṛtyave |
tathā dhvajaṃ sārathiṃ ca tribhistribhirapātayat || 14 ||
[Analyze grammar]

sa śatrubhujanirmuktairlalāṭasthaistribhiḥ śaraiḥ |
nakulaḥ śuśubhe rājaṃstriśṛṅga iva parvataḥ || 15 ||
[Analyze grammar]

sa chinnadhanvā virathaḥ khaḍgamādāya carma ca |
rathādavātaradvīraḥ śailāgrādiva kesarī || 16 ||
[Analyze grammar]

padbhyāmāpatatastasya śaravṛṣṭimavāsṛjat |
nakulo'pyagrasattāṃ vai carmaṇā laghuvikramaḥ || 17 ||
[Analyze grammar]

citrasenarathaṃ prāpya citrayodhī jitaśramaḥ |
āruroha mahābāhuḥ sarvasainyasya paśyataḥ || 18 ||
[Analyze grammar]

sakuṇḍalaṃ samukuṭaṃ sunasaṃ svāyatekṣaṇam |
citrasenaśiraḥ kāyādapāharata pāṇḍavaḥ |
sa papāta rathopasthāddivākarasamaprabhaḥ || 19 ||
[Analyze grammar]

citrasenaṃ viśastaṃ tu dṛṣṭvā tatra mahārathāḥ |
sādhuvādasvanāṃścakruḥ siṃhanādāṃśca puṣkalān || 20 ||
[Analyze grammar]

viśastaṃ bhrātaraṃ dṛṣṭvā karṇaputrau mahārathau |
suṣeṇaḥ satyasenaśca muñcantau niśitāñśarān || 21 ||
[Analyze grammar]

tato'bhyadhāvatāṃ tūrṇaṃ pāṇḍavaṃ rathināṃ varam |
jighāṃsantau yathā nāgaṃ vyāghrau rājanmahāvane || 22 ||
[Analyze grammar]

tāvabhyadhāvatāṃ tīkṣṇau dvāvapyenaṃ mahāratham |
śaraughānsamyagasyantau jīmūtau salilaṃ yathā || 23 ||
[Analyze grammar]

sa śaraiḥ sarvato viddhaḥ prahṛṣṭa iva pāṇḍavaḥ |
anyatkārmukamādāya rathamāruhya vīryavān |
atiṣṭhata raṇe vīraḥ kruddharūpa ivāntakaḥ || 24 ||
[Analyze grammar]

tasya tau bhrātarau rājañśaraiḥ saṃnataparvabhiḥ |
rathaṃ viśakalīkartuṃ samārabdhau viśāṃ pate || 25 ||
[Analyze grammar]

tataḥ prahasya nakulaścaturbhiścaturo raṇe |
jaghāna niśitaistīkṣṇaiḥ satyasenasya vājinaḥ || 26 ||
[Analyze grammar]

tataḥ saṃdhāya nārācaṃ rukmapuṅkhaṃ śilāśitam |
dhanuściccheda rājendra satyasenasya pāṇḍavaḥ || 27 ||
[Analyze grammar]

athānyaṃ rathamāsthāya dhanurādāya cāparam |
satyasenaḥ suṣeṇaśca pāṇḍavaṃ paryadhāvatām || 28 ||
[Analyze grammar]

avidhyattāvasaṃbhrāntau mādrīputraḥ pratāpavān |
dvābhyāṃ dvābhyāṃ mahārāja śarābhyāṃ raṇamūrdhani || 29 ||
[Analyze grammar]

suṣeṇastu tataḥ kruddhaḥ pāṇḍavasya mahaddhanuḥ |
ciccheda prahasanyuddhe kṣurapreṇa mahārathaḥ || 30 ||
[Analyze grammar]

athānyaddhanurādāya nakulaḥ krodhamūrchitaḥ |
suṣeṇaṃ pañcabhirviddhvā dhvajamekena cicchide || 31 ||
[Analyze grammar]

satyasenasya ca dhanurhastāvāpaṃ ca māriṣa |
ciccheda tarasā yuddhe tata uccukruśurjanāḥ || 32 ||
[Analyze grammar]

athānyaddhanurādāya vegaghnaṃ bhārasādhanam |
śaraiḥ saṃchādayāmāsa samantātpāṇḍunandanam || 33 ||
[Analyze grammar]

saṃnivārya tu tānbāṇānnakulaḥ paravīrahā |
satyasenaṃ suṣeṇaṃ ca dvābhyāṃ dvābhyāmavidhyata || 34 ||
[Analyze grammar]

tāvenaṃ pratyavidhyetāṃ pṛthakpṛthagajihmagaiḥ |
sārathiṃ cāsya rājendra śarairvivyadhatuḥ śitaiḥ || 35 ||
[Analyze grammar]

satyaseno ratheṣāṃ tu nakulasya dhanustathā |
pṛthakśarābhyāṃ ciccheda kṛtahastaḥ pratāpavān || 36 ||
[Analyze grammar]

sa rathe'tirathastiṣṭhanrathaśaktiṃ parāmṛśat |
svarṇadaṇḍāmakuṇṭhāgrāṃ tailadhautāṃ sunirmalām || 37 ||
[Analyze grammar]

lelihānāmiva vibho nāgakanyāṃ mahāviṣām |
samudyamya ca cikṣepa satyasenasya saṃyuge || 38 ||
[Analyze grammar]

sā tasya hṛdayaṃ saṃkhye bibheda śatadhā nṛpa |
sa papāta rathādbhūmau gatasattvo'lpacetanaḥ || 39 ||
[Analyze grammar]

bhrātaraṃ nihataṃ dṛṣṭvā suṣeṇaḥ krodhamūrchitaḥ |
abhyavarṣaccharaistūrṇaṃ padātiṃ pāṇḍunandanam || 40 ||
[Analyze grammar]

nakulaṃ virathaṃ dṛṣṭvā draupadeyo mahābalaḥ |
sutasomo'bhidudrāva parīpsanpitaraṃ raṇe || 41 ||
[Analyze grammar]

tato'dhiruhya nakulaḥ sutasomasya taṃ ratham |
śuśubhe bharataśreṣṭho giristha iva kesarī |
so'nyatkārmukamādāya suṣeṇaṃ samayodhayat || 42 ||
[Analyze grammar]

tāvubhau śaravarṣābhyāṃ samāsādya parasparam |
parasparavadhe yatnaṃ cakratuḥ sumahārathau || 43 ||
[Analyze grammar]

suṣeṇastu tataḥ kruddhaḥ pāṇḍavaṃ viśikhaistribhiḥ |
sutasomaṃ ca viṃśatyā bāhvorurasi cārpayat || 44 ||
[Analyze grammar]

tataḥ kruddho mahārāja nakulaḥ paravīrahā |
śaraistasya diśaḥ sarvāśchādayāmāsa vīryavān || 45 ||
[Analyze grammar]

tato gṛhītvā tīkṣṇāgramardhacandraṃ sutejanam |
sa vegayuktaṃ cikṣepa karṇaputrasya saṃyuge || 46 ||
[Analyze grammar]

tasya tena śiraḥ kāyājjahāra nṛpasattama |
paśyatāṃ sarvasainyānāṃ tadadbhutamivābhavat || 47 ||
[Analyze grammar]

sa hataḥ prāpatadrājannakulena mahātmanā |
nadīvegādivārugṇastīrajaḥ pādapo mahān || 48 ||
[Analyze grammar]

karṇaputravadhaṃ dṛṣṭvā nakulasya ca vikramam |
pradudrāva bhayātsenā tāvakī bharatarṣabha || 49 ||
[Analyze grammar]

tāṃ tu senāṃ mahārāja madrarājaḥ pratāpavān |
apālayadraṇe śūraḥ senāpatirariṃdamaḥ || 50 ||
[Analyze grammar]

vibhīstasthau mahārāja vyavasthāpya ca vāhinīm |
siṃhanādaṃ bhṛśaṃ kṛtvā dhanuḥśabdaṃ ca dāruṇam || 51 ||
[Analyze grammar]

tāvakāḥ samare rājanrakṣitā dṛḍhadhanvanā |
pratyudyayurarātīṃste samantādvigatavyathāḥ || 52 ||
[Analyze grammar]

madrarājaṃ maheṣvāsaṃ parivārya samantataḥ |
sthitā rājanmahāsenā yoddhukāmāḥ samantataḥ || 53 ||
[Analyze grammar]

sātyakirbhīmasenaśca mādrīputrau ca pāṇḍavau |
yudhiṣṭhiraṃ puraskṛtya hrīniṣedhamariṃdamam || 54 ||
[Analyze grammar]

parivārya raṇe vīrāḥ siṃhanādaṃ pracakrire |
bāṇaśabdaravāṃścogrānkṣveḍāṃśca vividhāndadhuḥ || 55 ||
[Analyze grammar]

tathaiva tāvakāḥ sarve madrādhipatimañjasā |
parivārya susaṃrabdhāḥ punaryuddhamarocayan || 56 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ bhīrūṇāṃ bhayavardhanam |
tāvakānāṃ pareṣāṃ ca mṛtyuṃ kṛtvā nivartanam || 57 ||
[Analyze grammar]

yathā devāsuraṃ yuddhaṃ pūrvamāsīdviśāṃ pate |
abhītānāṃ tathā rājanyamarāṣṭravivardhanam || 58 ||
[Analyze grammar]

tataḥ kapidhvajo rājanhatvā saṃśaptakānraṇe |
abhyadravata tāṃ senāṃ kauravīṃ pāṇḍunandanaḥ || 59 ||
[Analyze grammar]

tathaiva pāṇḍavāḥ śeṣā dhṛṣṭadyumnapurogamāḥ |
abhyadhāvanta tāṃ senāṃ visṛjantaḥ śitāñśarān || 60 ||
[Analyze grammar]

pāṇḍavairavakīrṇānāṃ saṃmohaḥ samajāyata |
na ca jajñuranīkāni diśo vā pradiśastathā || 61 ||
[Analyze grammar]

āpūryamāṇā niśitaiḥ śaraiḥ pāṇḍavacoditaiḥ |
hatapravīrā vidhvastā kīryamāṇā samantataḥ |
kauravyavadhyata camūḥ pāṇḍuputrairmahārathaiḥ || 62 ||
[Analyze grammar]

tathaiva pāṇḍavī senā śarai rājansamantataḥ |
raṇe'hanyata putraiste śataśo'tha sahasraśaḥ || 63 ||
[Analyze grammar]

te sene bhṛśasaṃtapte vadhyamāne parasparam |
vyākule samapadyetāṃ varṣāsu saritāviva || 64 ||
[Analyze grammar]

āviveśa tatastīvraṃ tāvakānāṃ mahadbhayam |
pāṇḍavānāṃ ca rājendra tathābhūte mahāhave || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 9

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: