Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
vyatītāyāṃ rajanyāṃ tu rājā duryodhanastadā |
abravīttāvakānsarvānsaṃnahyantāṃ mahārathāḥ || 1 ||
[Analyze grammar]

rājñastu matamājñāya samanahyata sā camūḥ |
ayojayanrathāṃstūrṇaṃ paryadhāvaṃstathāpare || 2 ||
[Analyze grammar]

akalpyanta ca mātaṅgāḥ samanahyanta pattayaḥ |
hayānāstaraṇopetāṃścakruranye sahasraśaḥ || 3 ||
[Analyze grammar]

vāditrāṇāṃ ca ninadaḥ prādurāsīdviśāṃ pate |
bodhanārthaṃ hi yodhānāṃ sainyānāṃ cāpyudīryatām || 4 ||
[Analyze grammar]

tato balāni sarvāṇi senāśiṣṭāni bhārata |
saṃnaddhānyeva dadṛśurmṛtyuṃ kṛtvā nivartanam || 5 ||
[Analyze grammar]

śalyaṃ senāpatiṃ kṛtvā madrarājaṃ mahārathāḥ |
pravibhajya balaṃ sarvamanīkeṣu vyavasthitāḥ || 6 ||
[Analyze grammar]

tataḥ sarve samāgamya putreṇa tava sainikāḥ |
kṛpaśca kṛtavarmā ca drauṇiḥ śalyo'tha saubalaḥ || 7 ||
[Analyze grammar]

anye ca pārthivāḥ śeṣāḥ samayaṃ cakrire tadā |
na na ekena yoddhavyaṃ kathaṃcidapi pāṇḍavaiḥ || 8 ||
[Analyze grammar]

yo hyekaḥ pāṇḍavairyudhyedyo vā yudhyantamutsṛjet |
sa pañcabhirbhavedyuktaḥ pātakaiḥ sopapātakaiḥ |
anyonyaṃ parirakṣadbhiryoddhavyaṃ sahitaiśca naḥ || 9 ||
[Analyze grammar]

evaṃ te samayaṃ kṛtvā sarve tatra mahārathāḥ |
madrarājaṃ puraskṛtya tūrṇamabhyadravanparān || 10 ||
[Analyze grammar]

tathaiva pāṇḍavā rājanvyūhya sainyaṃ mahāraṇe |
abhyayuḥ kauravānsarvānyotsyamānāḥ samantataḥ || 11 ||
[Analyze grammar]

tadbalaṃ bharataśreṣṭha kṣubdhārṇavasamasvanam |
samuddhūtārṇavākāramuddhūtarathakuñjaram || 12 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
droṇasya bhīṣmasya ca vai rādheyasya ca me śrutam |
pātanaṃ śaṃsa me bhūyaḥ śalyasyātha sutasya me || 13 ||
[Analyze grammar]

kathaṃ raṇe hataḥ śalyo dharmarājena saṃjaya |
bhīmena ca mahābāhuḥ putro duryodhano mama || 14 ||
[Analyze grammar]

saṃjaya uvāca |
kṣayaṃ manuṣyadehānāṃ rathanāgāśvasaṃkṣayam |
śṛṇu rājansthiro bhūtvā saṃgrāmaṃ śaṃsato mama || 15 ||
[Analyze grammar]

āśā balavatī rājanputrāṇāṃ te'bhavattadā |
hate bhīṣme ca droṇe ca sūtaputre ca pātite |
śalyaḥ pārthānraṇe sarvānnihaniṣyati māriṣa || 16 ||
[Analyze grammar]

tāmāśāṃ hṛdaye kṛtvā samāśvāsya ca bhārata |
madrarājaṃ ca samare samāśritya mahāratham |
nāthavantamathātmānamamanyata sutastava || 17 ||
[Analyze grammar]

yadā karṇe hate pārthāḥ siṃhanādaṃ pracakrire |
tadā rājandhārtarāṣṭrānāviveśa mahadbhayam || 18 ||
[Analyze grammar]

tānsamāśvāsya tu tadā madrarājaḥ pratāpavān |
vyūhya vyūhaṃ mahārāja sarvatobhadramṛddhimat || 19 ||
[Analyze grammar]

pratyudyāto raṇe pārthānmadrarājaḥ pratāpavān |
vidhunvankārmukaṃ citraṃ bhāraghnaṃ vegavattaram || 20 ||
[Analyze grammar]

rathapravaramāsthāya saindhavāśvaṃ mahārathaḥ |
tasya sītā mahārāja rathasthāśobhayadratham || 21 ||
[Analyze grammar]

sa tena saṃvṛto vīro rathenāmitrakarśanaḥ |
tasthau śūro mahārāja putrāṇāṃ te bhayapraṇut || 22 ||
[Analyze grammar]

prayāṇe madrarājo'bhūnmukhaṃ vyūhasya daṃśitaḥ |
madrakaiḥ sahito vīraiḥ karṇaputraiśca durjayaiḥ || 23 ||
[Analyze grammar]

savye'bhūtkṛtavarmā ca trigartaiḥ parivāritaḥ |
gautamo dakṣiṇe pārśve śakaiśca yavanaiḥ saha || 24 ||
[Analyze grammar]

aśvatthāmā pṛṣṭhato'bhūtkāmbojaiḥ parivāritaḥ |
duryodhano'bhavanmadhye rakṣitaḥ kurupuṃgavaiḥ || 25 ||
[Analyze grammar]

hayānīkena mahatā saubalaścāpi saṃvṛtaḥ |
prayayau sarvasainyena kaitavyaśca mahārathaḥ || 26 ||
[Analyze grammar]

pāṇḍavāśca maheṣvāsā vyūhya sainyamariṃdamāḥ |
tridhā bhūtvā mahārāja tava sainyamupādravan || 27 ||
[Analyze grammar]

dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiśca mahārathaḥ |
śalyasya vāhinīṃ tūrṇamabhidudruvurāhave || 28 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā svenānīkena saṃvṛtaḥ |
śalyamevābhidudrāva jighāṃsurbharatarṣabha || 29 ||
[Analyze grammar]

hārdikyaṃ tu maheṣvāsamarjunaḥ śatrupūgahā |
saṃśaptakagaṇāṃścaiva vegato'bhividudruve || 30 ||
[Analyze grammar]

gautamaṃ bhīmaseno vai somakāśca mahārathāḥ |
abhyadravanta rājendra jighāṃsantaḥ parānyudhi || 31 ||
[Analyze grammar]

mādrīputrau tu śakunimulūkaṃ ca mahārathau |
sasainyau sahasenau tāvupatasthaturāhave || 32 ||
[Analyze grammar]

tathaivāyutaśo yodhāstāvakāḥ pāṇḍavānraṇe |
abhyadravanta saṃkruddhā vividhāyudhapāṇayaḥ || 33 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
hate bhīṣme maheṣvāse droṇe karṇe mahārathe |
kuruṣvalpāvaśiṣṭeṣu pāṇḍaveṣu ca saṃyuge || 34 ||
[Analyze grammar]

susaṃrabdheṣu pārtheṣu parākrānteṣu saṃjaya |
māmakānāṃ pareṣāṃ ca kiṃ śiṣṭamabhavadbalam || 35 ||
[Analyze grammar]

saṃjaya uvāca |
yathā vayaṃ pare rājanyuddhāya samavasthitāḥ |
yāvaccāsīdbalaṃ śiṣṭaṃ saṃgrāme tannibodha me || 36 ||
[Analyze grammar]

ekādaśa sahasrāṇi rathānāṃ bharatarṣabha |
daśa dantisahasrāṇi sapta caiva śatāni ca || 37 ||
[Analyze grammar]

pūrṇe śatasahasre dve hayānāṃ bharatarṣabha |
narakoṭyastathā tisro balametattavābhavat || 38 ||
[Analyze grammar]

rathānāṃ ṣaṭsahasrāṇi ṣaṭsahasrāśca kuñjarāḥ |
daśa cāśvasahasrāṇi pattikoṭī ca bhārata || 39 ||
[Analyze grammar]

etadbalaṃ pāṇḍavānāmabhavaccheṣamāhave |
eta eva samājagmuryuddhāya bharatarṣabha || 40 ||
[Analyze grammar]

evaṃ vibhajya rājendra madrarājamate sthitāḥ |
pāṇḍavānpratyudīyāma jayagṛddhāḥ pramanyavaḥ || 41 ||
[Analyze grammar]

tathaiva pāṇḍavāḥ śūrāḥ samare jitakāśinaḥ |
upayātā naravyāghrāḥ pāñcālāśca yaśasvinaḥ || 42 ||
[Analyze grammar]

evamete balaughena parasparavadhaiṣiṇaḥ |
upayātā naravyāghrāḥ pūrvāṃ saṃdhyāṃ prati prabho || 43 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam |
tāvakānāṃ pareṣāṃ ca nighnatāmitaretaram || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 7

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: