Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
athābravīdvāsudevo rathastho rādheya diṣṭyā smarasīha dharmam |
prāyeṇa nīcā vyasaneṣu magnā nindanti daivaṃ kukṛtaṃ na tattat || 1 ||
[Analyze grammar]

yaddraupadīmekavastrāṃ sabhāyāmānāyya tvaṃ caiva suyodhanaśca |
duḥśāsanaḥ śakuniḥ saubalaśca na te karṇa pratyabhāttatra dharmaḥ || 2 ||
[Analyze grammar]

yadā sabhāyāṃ kaunteyamanakṣajñaṃ yudhiṣṭhiram |
akṣajñaḥ śakunirjetā tadā dharmaḥ kva te gataḥ || 3 ||
[Analyze grammar]

yadā rajasvalāṃ kṛṣṇāṃ duḥśāsanavaśe sthitām |
sabhāyāṃ prāhasaḥ karṇa kva te dharmastadā gataḥ || 4 ||
[Analyze grammar]

rājyalubdhaḥ punaḥ karṇa samāhvayasi pāṇḍavam |
gāndhārarājamāśritya kva te dharmastadā gataḥ || 5 ||
[Analyze grammar]

evamukte tu rādheye vāsudevena pāṇḍavam |
manyurabhyāviśattīvraḥ smṛtvā tattaddhanaṃjayam || 6 ||
[Analyze grammar]

tasya krodhena sarvebhyaḥ srotobhyastejaso'rciṣaḥ |
prādurāsanmahārāja tadadbhutamivābhavat || 7 ||
[Analyze grammar]

taṃ samīkṣya tataḥ karṇo brahmāstreṇa dhanaṃjayam |
abhyavarṣatpunaryatnamakarodrathasarjane |
tadastramastreṇāvārya prajahārāsya pāṇḍavaḥ || 8 ||
[Analyze grammar]

tato'nyadastraṃ kaunteyo dayitaṃ jātavedasaḥ |
mumoca karṇamuddiśya tatprajajvāla vai bhṛśam || 9 ||
[Analyze grammar]

vāruṇena tataḥ karṇaḥ śamayāmāsa pāvakam |
jīmūtaiśca diśaḥ sarvāścakre timiradurdināḥ || 10 ||
[Analyze grammar]

pāṇḍaveyastvasaṃbhrānto vāyavyāstreṇa vīryavān |
apovāha tadābhrāṇi rādheyasya prapaśyataḥ || 11 ||
[Analyze grammar]

taṃ hastikakṣyāpravaraṃ ca bāṇaiḥ suvarṇamuktāmaṇivajramṛṣṭam |
kālaprayatnottamaśilpiyatnaiḥ kṛtaṃ surūpaṃ vitamaskamuccaiḥ || 12 ||
[Analyze grammar]

ūrjaskaraṃ tava sainyasya nityamamitravitrāsanamīḍyarūpam |
vikhyātamādityasamasya loke tviṣā samaṃ pāvakabhānucandraiḥ || 13 ||
[Analyze grammar]

tataḥ kṣureṇādhiratheḥ kirīṭī suvarṇapuṅkhena śitena yattaḥ |
śriyā jvalantaṃ dhvajamunmamātha mahārathasyādhirathermahātmā || 14 ||
[Analyze grammar]

yaśaśca dharmaśca jayaśca māriṣa priyāṇi sarvāṇi ca tena ketunā |
tadā kurūṇāṃ hṛdayāni cāpatanbabhūva hāheti ca nisvano mahān || 15 ||
[Analyze grammar]

atha tvarankarṇavadhāya pāṇḍavo mahendravajrānaladaṇḍasaṃnibham |
ādatta pārtho'ñjalikaṃ niṣaṅgātsahasraraśmeriva raśmimuttamam || 16 ||
[Analyze grammar]

marmacchidaṃ śoṇitamāṃsadigdhaṃ vaiśvānarārkapratimaṃ mahārham |
narāśvanāgāsuharaṃ tryaratniṃ ṣaḍvājamañjogatimugravegam || 17 ||
[Analyze grammar]

sahasranetrāśanitulyatejasaṃ samānakravyādamivātiduḥsaham |
pinākanārāyaṇacakrasaṃnibhaṃ bhayaṃkaraṃ prāṇabhṛtāṃ vināśanam || 18 ||
[Analyze grammar]

yuktvā mahāstreṇa pareṇa mantravidvikṛṣya gāṇḍīvamuvāca sasvanam |
ayaṃ mahāstro'pratimo dhṛtaḥ śaraḥ śarīrabhiccāsuharaśca durhṛdaḥ || 19 ||
[Analyze grammar]

tapo'sti taptaṃ guravaśca toṣitā mayā yadiṣṭaṃ suhṛdāṃ tathā śrutam |
anena satyena nihantvayaṃ śaraḥ sudaṃśitaḥ karṇamariṃ mamājitaḥ || 20 ||
[Analyze grammar]

ityūcivāṃstaṃ sa mumoca bāṇaṃ dhanaṃjayaḥ karṇavadhāya ghoram |
kṛtyāmatharvāṅgirasīmivogrāṃ dīptāmasahyāṃ yudhi mṛtyunāpi || 21 ||
[Analyze grammar]

bruvankirīṭī tamatiprahṛṣṭo ayaṃ śaro me vijayāvaho'stu |
jighāṃsurarkendusamaprabhāvaḥ karṇaṃ samāptiṃ nayatāṃ yamāya || 22 ||
[Analyze grammar]

teneṣuvaryeṇa kirīṭamālī prahṛṣṭarūpo vijayāvahena |
jighāṃsurarkendusamaprabheṇa cakre viṣaktaṃ ripumātatāyī || 23 ||
[Analyze grammar]

tadudyatādityasamānavarcasaṃ śarannabhomadhyagabhāskaropamam |
varāṅgamurvyāmapataccamūpaterdivākaro'stādiva raktamaṇḍalaḥ || 24 ||
[Analyze grammar]

tadasya dehī satataṃ sukhoditaṃ svarūpamatyarthamudārakarmaṇaḥ |
pareṇa kṛcchreṇa śarīramatyajadgṛhaṃ maharddhīva sasaṅgamīśvaraḥ || 25 ||
[Analyze grammar]

śarairvibhugnaṃ vyasu tadvivarmaṇaḥ papāta karṇasya śarīramucchritam |
sravadvraṇaṃ gairikatoyavisravaṃ gireryathā vajrahataṃ śirastathā || 26 ||
[Analyze grammar]

dehāttu karṇasya nipātitasya tejo dīptaṃ khaṃ vigāhyācireṇa |
tadadbhutaṃ sarvamanuṣyayodhāḥ paśyanti rājannihate sma karṇe || 27 ||
[Analyze grammar]

taṃ somakāḥ prekṣya hataṃ śayānaṃ prītā nādaṃ saha sainyairakurvan |
tūryāṇi cājaghnuratīva hṛṣṭā vāsāṃsi caivādudhuvurbhujāṃśca |
balānvitāścāpyapare hyanṛtyannanyonyamāśliṣya nadanta ūcuḥ || 28 ||
[Analyze grammar]

dṛṣṭvā tu karṇaṃ bhuvi niṣṭanantaṃ hataṃ rathātsāyakenāvabhinnam |
mahānilenāgnimivāpaviddhaṃ yajñāvasāne śayane niśānte || 29 ||
[Analyze grammar]

śarairācitasarvāṅgaḥ śoṇitaughapariplutaḥ |
vibhāti dehaḥ karṇasya svaraśmibhirivāṃśumān || 30 ||
[Analyze grammar]

pratāpya senāmāmitrīṃ dīptaiḥ śaragabhastibhiḥ |
balinārjunakālena nīto'staṃ karṇabhāskaraḥ || 31 ||
[Analyze grammar]

astaṃ gacchanyathādityaḥ prabhāmādāya gacchati |
evaṃ jīvitamādāya karṇasyeṣurjagāma ha || 32 ||
[Analyze grammar]

aparāhṇe parāhṇasya sūtaputrasya māriṣa |
chinnamañjalikenājau sotsedhamapatacchiraḥ || 33 ||
[Analyze grammar]

uparyupari sainyānāṃ tasya śatrostadañjasā |
śiraḥ karṇasya sotsedhamiṣuḥ so'pāharaddrutam || 34 ||
[Analyze grammar]

saṃjaya uvāca |
karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ śarācitaṃ śoṇitadigdhagātram |
dṛṣṭvā śayānaṃ bhuvi madrarājaśchinnadhvajenāpayayau rathena || 35 ||
[Analyze grammar]

karṇe hate kuravaḥ prādravanta bhayārditā gāḍhaviddhāśca saṃkhye |
avekṣamāṇā muhurarjunasya dhvajaṃ mahāntaṃ vapuṣā jvalantam || 36 ||
[Analyze grammar]

sahasranetrapratimānakarmaṇaḥ sahasrapatrapratimānanaṃ śubham |
sahasraraśmirdinasaṃkṣaye yathā tathāpatattasya śiro vasuṃdharām || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 67

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: