Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
etasminnantare kṛṣṇaḥ pārthaṃ vacanamabravīt |
darśayanniva kaunteyaṃ dharmarājaṃ yudhiṣṭhiram || 1 ||
[Analyze grammar]

eṣa pāṇḍava te bhrātā dhārtarāṣṭrairmahābalaiḥ |
jighāṃsubhirmaheṣvāsairdrutaṃ pārthānusaryate || 2 ||
[Analyze grammar]

tathānuyānti saṃrabdhāḥ pāñcālā yuddhadurmadāḥ |
yudhiṣṭhiraṃ mahātmānaṃ parīpsanto mahājavāḥ || 3 ||
[Analyze grammar]

eṣa duryodhanaḥ pārtha rathānīkena daṃśitaḥ |
rājā sarvasya lokasya rājānamanudhāvati || 4 ||
[Analyze grammar]

jighāṃsuḥ puruṣavyāghraṃ bhrātṛbhiḥ sahito balī |
āśīviṣasamasparśaiḥ sarvayuddhaviśāradaiḥ || 5 ||
[Analyze grammar]

ete jighṛkṣavo yānti dvipāśvarathapattayaḥ |
yudhiṣṭhiraṃ dhārtarāṣṭrā ratnottamamivārthinaḥ || 6 ||
[Analyze grammar]

paśya sātvatabhīmābhyāṃ niruddhādhiṣṭhitaḥ prabhuḥ |
jihīrṣavo'mṛtaṃ daityāḥ śakrāgnibhyāmivāvaśāḥ || 7 ||
[Analyze grammar]

ete bahutvāttvaritāḥ punargacchanti pāṇḍavam |
samudramiva vāryoghāḥ prāvṛṭkāle mahārathāḥ || 8 ||
[Analyze grammar]

nadantaḥ siṃhanādāṃśca dhamantaścāpi vārijān |
balavanto maheṣvāsā vidhunvanto dhanūṃṣi ca || 9 ||
[Analyze grammar]

mṛtyormukhagataṃ manye kuntīputraṃ yudhiṣṭhiram |
hutamagnau ca bhadraṃ te duryodhanavaśaṃ gatam || 10 ||
[Analyze grammar]

yathāyuktamanīkaṃ hi dhārtarāṣṭrasya pāṇḍava |
nāsya śakro'pi mucyeta saṃprāpto bāṇagocaram || 11 ||
[Analyze grammar]

duryodhanasya śūrasya drauṇeḥ śāradvatasya ca |
karṇasya ceṣuvego vai parvatānapi dārayet || 12 ||
[Analyze grammar]

duryodhanasya śūrasya śaraughāñśīghramasyataḥ |
saṃkruddhasyāntakasyeva ko vegaṃ saṃsahedraṇe || 13 ||
[Analyze grammar]

karṇena ca kṛto rājā vimukhaḥ śatrutāpanaḥ |
balavāṃllaghuhastaśca kṛtī yuddhaviśāradaḥ || 14 ||
[Analyze grammar]

rādheyaḥ pāṇḍavaśreṣṭhaṃ śaktaḥ pīḍayituṃ raṇe |
sahito dhṛtarāṣṭrasya putraiḥ śūro mahātmabhiḥ || 15 ||
[Analyze grammar]

tasyaivaṃ yudhyamānasya saṃgrāme saṃyatātmanaḥ |
anyairapi ca pārthasya hṛtaṃ varma mahārathaiḥ || 16 ||
[Analyze grammar]

upavāsakṛśo rājā bhṛśaṃ bharatasattama |
brāhme bale sthito hyeṣa na kṣatre'tibale vibho || 17 ||
[Analyze grammar]

na jīvati mahārājo manye pārtha yudhiṣṭhiraḥ |
yadbhīmasenaḥ sahate siṃhanādamamarṣaṇaḥ || 18 ||
[Analyze grammar]

nardatāṃ dhārtarāṣṭrāṇāṃ punaḥ punarariṃdama |
dhamatāṃ ca mahāśaṅkhānsaṃgrāme jitakāśinām || 19 ||
[Analyze grammar]

yudhiṣṭhiraṃ pāṇḍaveyaṃ hateti bharatarṣabha |
saṃcodayatyasau karṇo dhārtarāṣṭrānmahābalān || 20 ||
[Analyze grammar]

sthūṇākarṇendrajālena pārtha pāśupatena ca |
pracchādayanto rājānamanuyānti mahārathāḥ |
āturo me mato rājā saṃniṣevyaśca bhārata || 21 ||
[Analyze grammar]

yathainamanuvartante pāñcālāḥ saha pāṇḍavaiḥ |
tvaramāṇāstvarākāle sarvaśastrabhṛtāṃ varāḥ |
majjantamiva pātāle balino'pyujjihīrṣavaḥ || 22 ||
[Analyze grammar]

na keturdṛśyate rājñaḥ karṇena nihataḥ śaraiḥ |
paśyatoryamayoḥ pārtha sātyakeśca śikhaṇḍinaḥ || 23 ||
[Analyze grammar]

dhṛṣṭadyumnasya bhīmasya śatānīkasya vā vibho |
pāñcālānāṃ ca sarveṣāṃ cedīnāṃ caiva bhārata || 24 ||
[Analyze grammar]

eṣa karṇo raṇe pārtha pāṇḍavānāmanīkinīm |
śarairvidhvaṃsayati vai nalinīmiva kuñjaraḥ || 25 ||
[Analyze grammar]

ete dravanti rathinastvadīyāḥ pāṇḍunandana |
paśya paśya yathā pārtha gacchantyete mahārathāḥ || 26 ||
[Analyze grammar]

ete bhārata mātaṅgāḥ karṇenābhihatā raṇe |
ārtanādānvikurvāṇā vidravanti diśo daśa || 27 ||
[Analyze grammar]

rathānāṃ dravatāṃ vṛndaṃ paśya pārtha samantataḥ |
drāvyamāṇaṃ raṇe caiva karṇenāmitrakarśinā || 28 ||
[Analyze grammar]

hastikakṣyāṃ raṇe paśya carantīṃ tatra tatra ha |
rathasthaṃ sūtaputrasya ketuṃ ketumatāṃ vara || 29 ||
[Analyze grammar]

asau dhāvati rādheyo bhīmasenarathaṃ prati |
kirañśaraśatānīva vinighnaṃstava vāhinīm || 30 ||
[Analyze grammar]

etānpaśya ca pāñcālāndrāvyamāṇānmahātmanā |
śakreṇeva yathā daityānhanyamānānmahāhave || 31 ||
[Analyze grammar]

eṣa karṇo raṇe jitvā pāñcālānpāṇḍusṛñjayān |
diśo viprekṣate sarvāstvadarthamiti me matiḥ || 32 ||
[Analyze grammar]

paśya pārtha dhanuḥ śreṣṭhaṃ vikarṣansādhu śobhate |
śatrūñjitvā yathā śakro devasaṃghaiḥ samāvṛtaḥ || 33 ||
[Analyze grammar]

ete nadanti kauravyā dṛṣṭvā karṇasya vikramam |
trāsayanto raṇe pārthānsṛñjayāṃśca sahasraśaḥ || 34 ||
[Analyze grammar]

eṣa sarvātmanā pāṇḍūṃstrāsayitvā mahāraṇe |
abhibhāṣati rādheyaḥ sarvasainyāni mānadaḥ || 35 ||
[Analyze grammar]

abhidravata gacchadhvaṃ drutaṃ dravata kauravāḥ |
yathā jīvanna vaḥ kaścinmucyate yudhi sṛñjayaḥ || 36 ||
[Analyze grammar]

tathā kuruta saṃyattā vayaṃ yāsyāma pṛṣṭhataḥ |
evamuktvā yayāveṣa pṛṣṭhato vikirañśaraiḥ || 37 ||
[Analyze grammar]

paśya karṇaṃ raṇe pārtha śvetacchavivirājitam |
udayaṃ parvataṃ yadvacchobhayanvai divākaraḥ || 38 ||
[Analyze grammar]

pūrṇacandranikāśena mūrdhni chatreṇa bhārata |
dhriyamāṇena samare tathā śataśalākinā || 39 ||
[Analyze grammar]

eṣa tvāṃ prekṣate karṇaḥ sakaṭākṣo viśāṃ pate |
uttamaṃ yatnamāsthāya dhruvameṣyati saṃyuge || 40 ||
[Analyze grammar]

paśya hyenaṃ mahābāho vidhunvānaṃ mahaddhanuḥ |
śarāṃścāśīviṣākārānvisṛjantaṃ mahābalam || 41 ||
[Analyze grammar]

asau nivṛtto rādheyo dṛśyate vānaradhvaja |
vadhāya cātmano'bhyeti dīpasya śalabho yathā || 42 ||
[Analyze grammar]

karṇamekākinaṃ dṛṣṭvā rathānīkena bhārata |
rirakṣiṣuḥ susaṃyatto dhārtarāṣṭro'bhivartate || 43 ||
[Analyze grammar]

sārvaiḥ sahaibhirduṣṭātmā vadhya eṣa prayatnataḥ |
tvayā yaśaśca rājyaṃ ca sukhaṃ cottamamicchatā || 44 ||
[Analyze grammar]

ātmānaṃ ca kṛtātmānaṃ samīkṣya bharatarṣabha |
kṛtāgasaṃ ca rādheyaṃ dharmātmani yudhiṣṭhire || 45 ||
[Analyze grammar]

pratipadyasva rādheyaṃ prāptakālamanantaram |
āryāṃ yuddhe matiṃ kṛtvā pratyehi rathayūthapam || 46 ||
[Analyze grammar]

pañca hyetāni mukhyānāṃ rathānāṃ rathasattama |
śatānyāyānti vegena balināṃ bhīmatejasām || 47 ||
[Analyze grammar]

pañca nāgasahasrāṇi dviguṇā vājinastathā |
abhisaṃhatya kaunteya padātiprayutāni ca |
anyonyarakṣitaṃ vīra balaṃ tvāmabhivartate || 48 ||
[Analyze grammar]

sūtaputre maheṣvāse darśayātmānamātmanā |
uttamaṃ yatnamāsthāya pratyehi bharatarṣabha || 49 ||
[Analyze grammar]

asau karṇaḥ susaṃrabdhaḥ pāñcālānabhidhāvati |
ketumasya hi paśyāmi dhṛṣṭadyumnarathaṃ prati |
samucchetsyati pāñcālāniti manye paraṃtapa || 50 ||
[Analyze grammar]

ācakṣe te priyaṃ pārtha tadevaṃ bharatarṣabha |
rājā jīvati kauravyo dharmaputro yudhiṣṭhiraḥ || 51 ||
[Analyze grammar]

asau bhīmo mahābāhuḥ saṃnivṛttaścamūmukhe |
vṛtaḥ sṛñjayasainyena sātyakena ca bhārata || 52 ||
[Analyze grammar]

vadhyanta ete samare kauravā niśitaiḥ śaraiḥ |
bhīmasenena kaunteya pāñcālaiśca mahātmabhiḥ || 53 ||
[Analyze grammar]

senā hi dhārtarāṣṭrasya vimukhā cābhavadraṇāt |
vipradhāvati vegena bhīmasya nihatā śaraiḥ || 54 ||
[Analyze grammar]

vipannasasyeva mahī rudhireṇa samukṣitā |
bhāratī bharataśreṣṭha senā kṛpaṇadarśanā || 55 ||
[Analyze grammar]

nivṛttaṃ paśya kaunteya bhīmasenaṃ yudhāṃ patim |
āśīviṣamiva kruddhaṃ tasmāddravati vāhinī || 56 ||
[Analyze grammar]

pītaraktāsitasitāstārācandrārkamaṇḍitāḥ |
patākā viprakīryante chatrāṇyetāni cārjuna || 57 ||
[Analyze grammar]

sauvarṇā rājatāścaiva taijasāśca pṛthagvidhāḥ |
ketavo vinipātyante hastyaśvaṃ viprakīryate || 58 ||
[Analyze grammar]

rathebhyaḥ prapatantyete rathino vigatāsavaḥ |
nānāvarṇairhatā bāṇaiḥ pāñcālairapalāyibhiḥ || 59 ||
[Analyze grammar]

nirmanuṣyāngajānaśvānrathāṃścaiva dhanaṃjaya |
samādravanti pāñcālā dhārtarāṣṭrāṃstarasvinaḥ || 60 ||
[Analyze grammar]

mṛdnanti ca naravyāghrā bhīmasenavyapāśrayāt |
balaṃ pareṣāṃ durdharṣaṃ tyaktvā prāṇānariṃdama || 61 ||
[Analyze grammar]

ete nadanti pāñcālā dhamantyapi ca vārijān |
abhidravanti ca raṇe nighnantaḥ sāyakaiḥ parān || 62 ||
[Analyze grammar]

paśya svargasya māhātmyaṃ pāñcālā hi paraṃtapa |
dhārtarāṣṭrānvinighnanti kruddhāḥ siṃhā iva dvipān || 63 ||
[Analyze grammar]

sarvataścābhipannaiṣā dhārtarāṣṭrī mahācamūḥ |
pāñcālairmānasādetya haṃsairgaṅgeva vegitaiḥ || 64 ||
[Analyze grammar]

subhṛśaṃ ca parākrāntāḥ pāñcālānāṃ nivāraṇe |
kṛpakarṇādayo vīrā ṛṣabhāṇāmivarṣabhāḥ || 65 ||
[Analyze grammar]

sunimagnāṃśca bhīmāstrairdhārtarāṣṭrānmahārathān |
dhṛṣṭadyumnamukhā vīrā ghnanti śatrūnsahasraśaḥ |
viṣaṇṇabhūyiṣṭharathā dhārtarāṣṭrī mahācamūḥ || 66 ||
[Analyze grammar]

paśya bhīmena nārācaiśchinnā nāgāḥ patantyamī |
vajrivajrāhatānīva śikharāṇi mahībhṛtām || 67 ||
[Analyze grammar]

bhīmasenasya nirviddhā bāṇaiḥ saṃnataparvabhiḥ |
svānyanīkāni mṛdnanto dravantyete mahāgajāḥ || 68 ||
[Analyze grammar]

nābhijānāsi bhīmasya siṃhanādaṃ durutsaham |
nadato'rjuna saṃgrāme vīrasya jitakāśinaḥ || 69 ||
[Analyze grammar]

eṣa naiṣādirabhyeti dvipamukhyena pāṇḍavam |
jighāṃsustomaraiḥ kruddho daṇḍapāṇirivāntakaḥ || 70 ||
[Analyze grammar]

satomarāvasya bhujau chinnau bhīmena garjataḥ |
tīkṣṇairagniśikhāprakhyairnārācairdaśabhirhataḥ || 71 ||
[Analyze grammar]

hatvainaṃ punarāyāti nāgānanyānprahāriṇaḥ |
paśya nīlāmbudanibhānmahāmātrairadhiṣṭhitān |
śaktitomarasaṃkāśairvinighnantaṃ vṛkodaram || 72 ||
[Analyze grammar]

sapta sapta ca nāgāṃstānvaijayantīśca sadhvajāḥ |
nihatya niśitairbāṇaiśchinnāḥ pārthāgrajena te |
daśabhirdaśabhiścaiko nārācairnihato gajaḥ || 73 ||
[Analyze grammar]

na cāsau dhārtarāṣṭrāṇāṃ śrūyate ninadastathā |
puraṃdarasame kruddhe nivṛtte bharatarṣabhe || 74 ||
[Analyze grammar]

akṣauhiṇyastathā tisro dhārtarāṣṭrasya saṃhatāḥ |
kruddhena narasiṃhena bhīmasenena vāritāḥ || 75 ||
[Analyze grammar]

saṃjaya uvāca |
bhīmasenena tatkarma kṛtaṃ dṛṣṭvā suduṣkaram |
arjuno vyadhamacchiṣṭānahitānniśitaiḥ śaraiḥ || 76 ||
[Analyze grammar]

te vadhyamānāḥ samare saṃśaptakagaṇāḥ prabho |
śakrasyātithitāṃ gatvā viśokā hyabhavanmudā || 77 ||
[Analyze grammar]

pārthaśca puruṣavyāghraḥ śaraiḥ saṃnataparvabhiḥ |
jaghāna dhārtarāṣṭrasya caturvidhabalāṃ camūm || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 43

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: