Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tataḥ punaḥ samājagmurabhītāḥ kurusṛñjayāḥ |
yudhiṣṭhiramukhāḥ pārthā vaikartanamukhā vayam || 1 ||
[Analyze grammar]

tataḥ pravavṛte bhīmaḥ saṃgrāmo lomaharṣaṇaḥ |
karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ || 2 ||
[Analyze grammar]

tasminpravṛtte saṃgrāme tumule śoṇitodake |
saṃśaptakeṣu śūreṣu kiṃcicchiṣṭeṣu bhārata || 3 ||
[Analyze grammar]

dhṛṣṭadyumno mahārāja sahitaḥ sarvarājabhiḥ |
karṇamevābhidudrāva pāṇḍavāśca mahārathāḥ || 4 ||
[Analyze grammar]

āgacchamānāṃstānsaṃkhye prahṛṣṭānvijayaiṣiṇaḥ |
dadhāraiko raṇe karṇo jalaughāniva parvataḥ || 5 ||
[Analyze grammar]

tamāsādya tu te karṇaṃ vyaśīryanta mahārathāḥ |
yathācalaṃ samāsādya jalaughāḥ sarvatodiśam |
tayorāsīnmahārāja saṃgrāmo lomaharṣaṇaḥ || 6 ||
[Analyze grammar]

dhṛṣṭadyumnastu rādheyaṃ śareṇa nataparvaṇā |
tāḍayāmāsa saṃkruddhastiṣṭha tiṣṭheti cābravīt || 7 ||
[Analyze grammar]

vijayaṃ tu dhanuḥśreṣṭhaṃ vidhunvāno mahārathaḥ |
pārṣatasya dhanuśchittvā śarānāśīviṣopamān |
tāḍayāmāsa saṃkruddhaḥ pārṣataṃ navabhiḥ śaraiḥ || 8 ||
[Analyze grammar]

te varma hemavikṛtaṃ bhittvā tasya mahātmanaḥ |
śoṇitāktā vyarājanta śakragopā ivānagha || 9 ||
[Analyze grammar]

tadapāsya dhanuśchinnaṃ dhṛṣṭadyumno mahārathaḥ |
anyaddhanurupādāya śarāṃścāśīviṣopamān |
karṇaṃ vivyādha saptatyā śaraiḥ saṃnataparvabhiḥ || 10 ||
[Analyze grammar]

tathaiva rājankarṇo'pi pārṣataṃ śatrutāpanam |
droṇaśatruṃ maheṣvāso vivyādha niśitaiḥ śaraiḥ || 11 ||
[Analyze grammar]

tasya karṇo mahārāja śaraṃ kanakabhūṣaṇam |
preṣayāmāsa saṃkruddho mṛtyudaṇḍamivāparam || 12 ||
[Analyze grammar]

tamāpatantaṃ sahasā ghorarūpaṃ viśāṃ pate |
ciccheda saptadhā rājañśaineyaḥ kṛtahastavat || 13 ||
[Analyze grammar]

dṛṣṭvā vinihitaṃ bāṇaṃ śaraiḥ karṇo viśāṃ pate |
sātyakiṃ śaravarṣeṇa samantātparyavārayat || 14 ||
[Analyze grammar]

vivyādha cainaṃ samare nārācaistatra saptabhiḥ |
taṃ pratyavidhyacchaineyaḥ śarairhemavibhūṣitaiḥ || 15 ||
[Analyze grammar]

tato yuddhamatīvāsīccakṣuḥśrotrabhayāvaham |
rājanghoraṃ ca citraṃ ca prekṣaṇīyaṃ samantataḥ || 16 ||
[Analyze grammar]

sarveṣāṃ tatra bhūtānāṃ lomaharṣo vyajāyata |
taddṛṣṭvā samare karma karṇaśaineyayornṛpa || 17 ||
[Analyze grammar]

etasminnantare drauṇirabhyayātsumahābalam |
pārṣataṃ śatrudamanaṃ śatruvīryāsunāśanam || 18 ||
[Analyze grammar]

abhyabhāṣata saṃkruddho drauṇirdūre dhanaṃjaye |
tiṣṭha tiṣṭhādya brahmaghna na me jīvanvimokṣyase || 19 ||
[Analyze grammar]

ityuktvā subhṛśaṃ vīraḥ śīghrakṛnniśitaiḥ śaraiḥ |
pārṣataṃ chādayāmāsa ghorarūpaiḥ sutejanaiḥ |
yatamānaṃ paraṃ śaktyā yatamāno mahārathaḥ || 20 ||
[Analyze grammar]

yathā hi samare drauṇiḥ pārṣataṃ vīkṣya māriṣa |
tathā drauṇiṃ raṇe dṛṣṭvā pārṣataḥ paravīrahā |
nātihṛṣṭamanā bhūtvā manyate mṛtyumātmanaḥ || 21 ||
[Analyze grammar]

drauṇistu dṛṣṭvā rājendra dhṛṣṭadyumnaṃ raṇe sthitam |
krodhena niḥśvasanvīraḥ pārṣataṃ samupādravat |
tāvanyonyaṃ tu dṛṣṭvaiva saṃrambhaṃ jagmatuḥ param || 22 ||
[Analyze grammar]

athābravīnmahārāja droṇaputraḥ pratāpavān |
dhṛṣṭadyumnaṃ samīpasthaṃ tvaramāṇo viśāṃ pate |
pāñcālāpasadādya tvāṃ preṣayiṣyāmi mṛtyave || 23 ||
[Analyze grammar]

pāpaṃ hi yattvayā karma ghnatā droṇaṃ purā kṛtam |
adya tvā patsyate tadvai yathā hyakuśalaṃ tathā || 24 ||
[Analyze grammar]

arakṣyamāṇaḥ pārthena yadi tiṣṭhasi saṃyuge |
nāpakramasi vā mūḍha satyametadbravīmi te || 25 ||
[Analyze grammar]

evamuktaḥ pratyuvāca dhṛṣṭadyumnaḥ pratāpavān |
prativākyaṃ sa evāsirmāmako dāsyate tava |
yenaiva te piturdattaṃ yatamānasya saṃyuge || 26 ||
[Analyze grammar]

yadi tāvanmayā droṇo nihato brāhmaṇabruvaḥ |
tvāmidānīṃ kathaṃ yuddhe na haniṣyāmi vikramāt || 27 ||
[Analyze grammar]

evamuktvā mahārāja senāpatiramarṣaṇaḥ |
niśitenātha bāṇena drauṇiṃ vivyādha pārṣataḥ || 28 ||
[Analyze grammar]

tato drauṇiḥ susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ |
prācchādayaddiśo rājandhṛṣṭadyumnasya saṃyuge || 29 ||
[Analyze grammar]

naivāntarikṣaṃ na diśo naiva yodhāḥ samantataḥ |
dṛśyante vai mahārāja śaraiśchannāḥ sahasraśaḥ || 30 ||
[Analyze grammar]

tathaiva pārṣato rājandrauṇimāhavaśobhinam |
śaraiḥ saṃchādayāmāsa sūtaputrasya paśyataḥ || 31 ||
[Analyze grammar]

rādheyo'pi mahārāja pāñcālānsaha pāṇḍavaiḥ |
draupadeyānyudhāmanyuṃ sātyakiṃ ca mahāratham |
ekaḥ sa vārayāmāsa prekṣaṇīyaḥ samantataḥ || 32 ||
[Analyze grammar]

dhṛṣṭadyumno'pi samare drauṇeściccheda kārmukam |
tadapāsya dhanuśchinnamanyadādatta kārmukam |
vegavatsamare ghoraṃ śarāṃścāśīviṣopamān || 33 ||
[Analyze grammar]

sa pārṣatasya rājendra dhanuḥ śaktiṃ gadāṃ dhvajam |
hayānsūtaṃ rathaṃ caiva nimeṣādvyadhamaccharaiḥ || 34 ||
[Analyze grammar]

sa chinnadhanvā viratho hatāśvo hatasārathiḥ |
khaḍgamādatta vipulaṃ śatacandraṃ ca bhānumat || 35 ||
[Analyze grammar]

drauṇistadapi rājendra bhallaiḥ kṣipraṃ mahārathaḥ |
ciccheda samare vīraḥ kṣiprahasto dṛḍhāyudhaḥ |
rathādanavarūḍhasya tadadbhutamivābhavat || 36 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ tu virathaṃ hatāśvaṃ chinnakārmukam |
śaraiśca bahudhā viddhamastraiśca śakalīkṛtam |
nātaradbharataśreṣṭha yatamāno mahārathaḥ || 37 ||
[Analyze grammar]

tasyāntamiṣubhī rājanyadā drauṇirna jagmivān |
atha tyaktvā dhanurvīraḥ pārṣataṃ tvarito'nvagāt || 38 ||
[Analyze grammar]

āsīdādravato rājanvegastasya mahātmanaḥ |
garuḍasyeva patato jighṛkṣoḥ pannagottamam || 39 ||
[Analyze grammar]

etasminneva kāle tu mādhavo'rjunamabravīt |
paśya pārtha yathā drauṇiḥ pārṣatasya vadhaṃ prati |
yatnaṃ karoti vipulaṃ hanyāccainamasaṃśayam || 40 ||
[Analyze grammar]

taṃ mocaya mahābāho pārṣataṃ śatrutāpanam |
drauṇerāsyamanuprāptaṃ mṛtyorāsyagataṃ yathā || 41 ||
[Analyze grammar]

evamuktvā mahārāja vāsudevaḥ pratāpavān |
praiṣayattatra turagānyatra drauṇirvyavasthitaḥ || 42 ||
[Analyze grammar]

te hayāścandrasaṃkāśāḥ keśavena pracoditāḥ |
pibanta iva tadvyoma jagmurdrauṇirathaṃ prati || 43 ||
[Analyze grammar]

dṛṣṭvāyāntau mahāvīryāvubhau kṛṣṇadhanaṃjayau |
dhṛṣṭadyumnavadhe rājaṃścakre yatnaṃ mahābalaḥ || 44 ||
[Analyze grammar]

vikṛṣyamāṇaṃ dṛṣṭvaiva dhṛṣṭadyumnaṃ janeśvara |
śarāṃścikṣepa vai pārtho drauṇiṃ prati mahābalaḥ || 45 ||
[Analyze grammar]

te śarā hemavikṛtā gāṇḍīvapreṣitā bhṛśam |
drauṇimāsādya viviśurvalmīkamiva pannagāḥ || 46 ||
[Analyze grammar]

sa vidhvastaiḥ śarairghorairdroṇaputraḥ pratāpavān |
rathamāruruhe vīro dhanaṃjayaśarārditaḥ |
pragṛhya ca dhanuḥ śreṣṭhaṃ pārthaṃ vivyādha sāyakaiḥ || 47 ||
[Analyze grammar]

etasminnantare vīraḥ sahadevo janādhipa |
apovāha rathenājau pārṣataṃ śatrutāpanam || 48 ||
[Analyze grammar]

arjuno'pi mahārāja drauṇiṃ vivyādha patribhiḥ |
taṃ droṇaputraḥ saṃkruddho bāhvorurasi cārdayat || 49 ||
[Analyze grammar]

krodhitastu raṇe pārtho nārācaṃ kālasaṃmitam |
droṇaputrāya cikṣepa kāladaṇḍamivāparam |
sa brāhmaṇasyāṃsadeśe nipapāta mahādyutiḥ || 50 ||
[Analyze grammar]

sa vihvalo mahārāja śaravegena saṃyuge |
niṣasāda rathopasthe vaiklavyaṃ ca paraṃ yayau || 51 ||
[Analyze grammar]

tataḥ karṇo mahārāja vyākṣipadvijayaṃ dhanuḥ |
arjunaṃ samare kruddhaḥ prekṣamāṇo muhurmuhuḥ |
dvairathaṃ cāpi pārthena kāmayāno mahāraṇe || 52 ||
[Analyze grammar]

taṃ tu hitvā hataṃ vīraṃ sārathiḥ śatrukarśanam |
apovāha rathenājau tvaramāṇo raṇājirāt || 53 ||
[Analyze grammar]

athotkruṣṭaṃ mahārāja pāñcālairjitakāśibhiḥ |
mokṣitaṃ pārṣataṃ dṛṣṭvā droṇaputraṃ ca pīḍitam || 54 ||
[Analyze grammar]

vāditrāṇi ca divyāni prāvādyanta sahasraśaḥ |
siṃhanādaśca saṃjajñe dṛṣṭvā ghoraṃ mahādbhutam || 55 ||
[Analyze grammar]

evaṃ kṛtvābravītpārtho vāsudevaṃ dhanaṃjayaḥ |
yāhi saṃśaptakānkṛṣṇa kāryametatparaṃ mama || 56 ||
[Analyze grammar]

tataḥ prayāto dāśārhaḥ śrutvā pāṇḍavabhāṣitam |
rathenātipatākena manomārutaraṃhasā || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 42

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: