Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
vartamāne tadā yuddhe kṣatriyāṇāṃ nimajjane |
gāṇḍīvasya mahānghoṣaḥ śuśruve yudhi māriṣa || 1 ||
[Analyze grammar]

saṃśaptakānāṃ kadanamakarodyatra pāṇḍavaḥ |
kosalānāṃ tathā rājannārāyaṇabalasya ca || 2 ||
[Analyze grammar]

saṃśaptakāstu samare śaravṛṣṭiṃ samantataḥ |
apātayanpārthamūrdhni jayagṛddhāḥ pramanyavaḥ || 3 ||
[Analyze grammar]

tāṃ vṛṣṭiṃ sahasā rājaṃstarasā dhārayanprabhuḥ |
vyagāhata raṇe pārtho vinighnanrathināṃ varaḥ || 4 ||
[Analyze grammar]

nigṛhya tu rathānīkaṃ kaṅkapatraiḥ śilāśitaiḥ |
āsasāda raṇe pārthaḥ suśarmāṇaṃ mahāratham || 5 ||
[Analyze grammar]

sa tasya śaravarṣāṇi vavarṣa rathināṃ varaḥ |
tathā saṃśaptakāścaiva pārthasya samare sthitāḥ || 6 ||
[Analyze grammar]

suśarmā tu tataḥ pārthaṃ viddhvā navabhirāśugaiḥ |
janārdanaṃ tribhirbāṇairabhyahandakṣiṇe bhuje |
tato'pareṇa bhallena ketuṃ vivyādha māriṣa || 7 ||
[Analyze grammar]

sa vānaravaro rājanviśvakarmakṛto mahān |
nanāda sumahannādaṃ bhīṣayanvai nanarda ca || 8 ||
[Analyze grammar]

kapestu ninadaṃ śrutvā saṃtrastā tava vāhinī |
bhayaṃ vipulamādāya niśceṣṭā samapadyata || 9 ||
[Analyze grammar]

tataḥ sā śuśubhe senā niśceṣṭāvasthitā nṛpa |
nānāpuṣpasamākīrṇaṃ yathā caitrarathaṃ vanam || 10 ||
[Analyze grammar]

pratilabhya tataḥ saṃjñāṃ yodhāste kurusattama |
arjunaṃ siṣicurbāṇaiḥ parvataṃ jaladā iva |
parivavrustadā sarve pāṇḍavasya mahāratham || 11 ||
[Analyze grammar]

te hayānrathacakre ca ratheṣāścāpi bhārata |
nigṛhya balavattūrṇaṃ siṃhanādamathānadan || 12 ||
[Analyze grammar]

apare jagṛhuścaiva keśavasya mahābhujau |
pārthamanye mahārāja rathasthaṃ jagṛhurmudā || 13 ||
[Analyze grammar]

keśavastu tadā bāhū vidhunvanraṇamūrdhani |
pātayāmāsa tānsarvānduṣṭahastīva hastinaḥ || 14 ||
[Analyze grammar]

tataḥ kruddho raṇe pārthaḥ saṃvṛtastairmahārathaiḥ |
nigṛhītaṃ rathaṃ dṛṣṭvā keśavaṃ cāpyabhidrutam |
rathārūḍhāṃśca subahūnpadātīṃścāpyapātayat || 15 ||
[Analyze grammar]

āsannāṃśca tato yodhāñśarairāsannayodhibhiḥ |
cyāvayāmāsa samare keśavaṃ cedamabravīt || 16 ||
[Analyze grammar]

paśya kṛṣṇa mahābāho saṃśaptakagaṇānmayā |
kurvāṇāndāruṇaṃ karma vadhyamānānsahasraśaḥ || 17 ||
[Analyze grammar]

rathabandhamimaṃ ghoraṃ pṛthivyāṃ nāsti kaścana |
yaḥ saheta pumāṃlloke madanyo yadupuṃgava || 18 ||
[Analyze grammar]

ityevamuktvā bībhatsurdevadattamathādhamat |
pāñcajanyaṃ ca kṛṣṇo'pi pūrayanniva rodasī || 19 ||
[Analyze grammar]

taṃ tu śaṅkhasvanaṃ śrutvā saṃśaptakavarūthinī |
saṃcacāla mahārāja vitrastā cābhavadbhṛśam || 20 ||
[Analyze grammar]

padabandhaṃ tataścakre pāṇḍavaḥ paravīrahā |
nāgamastraṃ mahārāja saṃprodīrya muhurmuhuḥ || 21 ||
[Analyze grammar]

yānuddiśya raṇe pārthaḥ padabandhaṃ cakāra ha |
te baddhāḥ padabandhena pāṇḍavena mahātmanā |
niśceṣṭā abhavanrājannaśmasāramayā iva || 22 ||
[Analyze grammar]

niśceṣṭāṃstu tato yodhānavadhītpāṇḍunandanaḥ |
yathendraḥ samare daityāṃstārakasya vadhe purā || 23 ||
[Analyze grammar]

te vadhyamānāḥ samare mumucustaṃ rathottamam |
āyudhāni ca sarvāṇi visraṣṭumupacakramuḥ || 24 ||
[Analyze grammar]

tataḥ suśarmā rājendra gṛhītāṃ vīkṣya vāhinīm |
sauparṇamastraṃ tvaritaḥ prāduścakre mahārathaḥ || 25 ||
[Analyze grammar]

tataḥ suparṇāḥ saṃpeturbhakṣayanto bhujaṃgamān |
te vai vidudruvurnāgā dṛṣṭvā tānkhacarānnṛpa || 26 ||
[Analyze grammar]

babhau balaṃ tadvimuktaṃ padabandhādviśāṃ pate |
meghavṛndādyathā mukto bhāskarastāpayanprajāḥ || 27 ||
[Analyze grammar]

vipramuktāstu te yodhāḥ phalgunasya rathaṃ prati |
sasṛjurbāṇasaṃghāṃśca śastrasaṃghāṃśca māriṣa || 28 ||
[Analyze grammar]

tāṃ mahāstramayīṃ vṛṣṭiṃ saṃchidya śaravṛṣṭibhiḥ |
vyavātiṣṭhattato yodhānvāsaviḥ paravīrahā || 29 ||
[Analyze grammar]

suśarmā tu tato rājanbāṇenānataparvaṇā |
arjunaṃ hṛdaye viddhvā vivyādhānyaistribhiḥ śaraiḥ |
sa gāḍhaviddho vyathito rathopastha upāviśat || 30 ||
[Analyze grammar]

pratilabhya tataḥ saṃjñāṃ śvetāśvaḥ kṛṣṇasārathiḥ |
aindramastramameyātmā prāduścakre tvarānvitaḥ |
tato bāṇasahasrāṇi samutpannāni māriṣa || 31 ||
[Analyze grammar]

sarvadikṣu vyadṛśyanta sūdayanto nṛpa dvipān |
hayānrathāṃśca samare śastraiḥ śatasahasraśaḥ || 32 ||
[Analyze grammar]

vadhyamāne tataḥ sainye vipulā bhīḥ samāviśat |
saṃśaptakagaṇānāṃ ca gopālānāṃ ca bhārata |
na hi kaścitpumāṃstatra yo'rjunaṃ pratyayudhyata || 33 ||
[Analyze grammar]

paśyatāṃ tatra vīrāṇāmahanyata mahadbalam |
hanyamānamapaśyaṃśca niśceṣṭāḥ sma parākrame || 34 ||
[Analyze grammar]

ayutaṃ tatra yodhānāṃ hatvā pāṇḍusuto raṇe |
vyabhrājata raṇe rājanvidhūmo'gniriva jvalan || 35 ||
[Analyze grammar]

caturdaśa sahasrāṇi yāni śiṣṭāni bhārata |
rathānāmayutaṃ caiva trisāhasrāśca dantinaḥ || 36 ||
[Analyze grammar]

tataḥ saṃśaptakā bhūyaḥ parivavrurdhanaṃjayam |
martavyamiti niścitya jayaṃ vāpi nivartanam || 37 ||
[Analyze grammar]

tatra yuddhaṃ mahaddhyāsīttāvakānāṃ viśāṃ pate |
śūreṇa balinā sārdhaṃ pāṇḍavena kirīṭinā || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 37

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: