Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
kṛtavarmā kṛpo drauṇiḥ sūtaputraśca māriṣa |
ulūkaḥ saubalaścaiva rājā ca saha sodaraiḥ || 1 ||
[Analyze grammar]

sīdamānāṃ camūṃ dṛṣṭvā pāṇḍuputrabhayārditām |
samujjihīrṣurvegena bhinnāṃ nāvamivārṇave || 2 ||
[Analyze grammar]

tato yuddhamatīvāsīnmuhūrtamiva bhārata |
bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam || 3 ||
[Analyze grammar]

kṛpeṇa śaravarṣāṇi vipramuktāni saṃyuge |
sṛñjayāḥ śātayāmāsuḥ śalabhānāṃ vrajā iva || 4 ||
[Analyze grammar]

śikhaṇḍī tu tataḥ kruddho gautamaṃ tvarito yayau |
vavarṣa śaravarṣāṇi samantādeva brāhmaṇe || 5 ||
[Analyze grammar]

kṛpastu śaravarṣaṃ tadvinihatya mahāstravit |
śikhaṇḍinaṃ raṇe kruddho vivyādha daśabhiḥ śaraiḥ || 6 ||
[Analyze grammar]

tataḥ śikhaṇḍī kupītaḥ śaraiḥ saptabhirāhave |
kṛpaṃ vivyādha subhṛśaṃ kaṅkapatrairajihmagaiḥ || 7 ||
[Analyze grammar]

tataḥ kṛpaḥ śaraistīkṣṇaiḥ so'tividdho mahārathaḥ |
vyaśvasūtarathaṃ cakre pārṣataṃ tu dvijottamaḥ || 8 ||
[Analyze grammar]

hatāśvāttu tato yānādavaplutya mahārathaḥ |
carmakhaḍge ca saṃgṛhya satvaraṃ brāhmaṇaṃ yayau || 9 ||
[Analyze grammar]

tamāpatantaṃ sahasā śaraiḥ saṃnataparvabhiḥ |
chādayāmāsa samare tadadbhutamivābhavat || 10 ||
[Analyze grammar]

tatrādbhutamapaśyāma śilānāṃ plavanaṃ yathā |
niśceṣṭo yadraṇe rājañśikhaṇḍī samatiṣṭhata || 11 ||
[Analyze grammar]

kṛpeṇa chāditaṃ dṛṣṭvā nṛpottama śikhaṇḍinam |
pratyudyayau kṛpaṃ tūrṇaṃ dhṛṣṭadyumno mahārathaḥ || 12 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ tato yāntaṃ śāradvatarathaṃ prati |
pratijagrāha vegena kṛtavarmā mahārathaḥ || 13 ||
[Analyze grammar]

yudhiṣṭhiramathāyāntaṃ śāradvatarathaṃ prati |
saputraṃ sahasenaṃ ca droṇaputro nyavārayat || 14 ||
[Analyze grammar]

nakulaṃ sahadevaṃ ca tvaramāṇau mahārathau |
pratijagrāha te putraḥ śaravarṣeṇa vārayan || 15 ||
[Analyze grammar]

bhīmasenaṃ karūṣāṃśca kekayānsahasṛñjayān |
karṇo vaikartano yuddhe vārayāmāsa bhārata || 16 ||
[Analyze grammar]

śikhaṇḍinastato bāṇānkṛpaḥ śāradvato yudhi |
prāhiṇottvarayā yukto didhakṣuriva māriṣa || 17 ||
[Analyze grammar]

tāñśarānpreṣitāṃstena samantāddhemabhūṣaṇān |
ciccheda khaḍgamāvidhya bhrāmayaṃśca punaḥ punaḥ || 18 ||
[Analyze grammar]

śatacandraṃ tataścarma gautamaḥ pārṣatasya ha |
vyadhamatsāyakaistūrṇaṃ tata uccukruśurjanāḥ || 19 ||
[Analyze grammar]

sa vicarmā mahārāja khaḍgapāṇirupādravat |
kṛpasya vaśamāpanno mṛtyorāsyamivāturaḥ || 20 ||
[Analyze grammar]

śāradvataśarairgrastaṃ kliśyamānaṃ mahābalam |
citraketusuto rājansuketustvarito yayau || 21 ||
[Analyze grammar]

vikiranbrāhmaṇaṃ yuddhe bahubhirniśitaiḥ śaraiḥ |
abhyāpatadameyātmā gautamasya rathaṃ prati || 22 ||
[Analyze grammar]

dṛṣṭvāviṣahyaṃ taṃ yuddhe brāhmaṇaṃ caritavratam |
apayātastatastūrṇaṃ śikhaṇḍī rājasattama || 23 ||
[Analyze grammar]

suketustu tato rājangautamaṃ navabhiḥ śaraiḥ |
viddhvā vivyādha saptatyā punaścainaṃ tribhiḥ śaraiḥ || 24 ||
[Analyze grammar]

athāsya saśaraṃ cāpaṃ punaściccheda māriṣa |
sārathiṃ ca śareṇāsya bhṛśaṃ marmaṇyatāḍayat || 25 ||
[Analyze grammar]

gautamastu tataḥ kruddho dhanurgṛhya navaṃ dṛḍham |
suketuṃ triṃśatā bāṇaiḥ sarvamarmasvatāḍayat || 26 ||
[Analyze grammar]

sa vihvalitasarvāṅgaḥ pracacāla rathottame |
bhūmicāle yathā vṛkṣaścalatyākampito bhṛśam || 27 ||
[Analyze grammar]

calatastasya kāyāttu śiro jvalitakuṇḍalam |
soṣṇīṣaṃ saśirastrāṇaṃ kṣurapreṇānvapātayat || 28 ||
[Analyze grammar]

tacchiraḥ prāpatadbhūmau śyenāhṛtamivāmiṣam |
tato'sya kāyo vasudhāṃ paścātprāpa tadā cyutaḥ || 29 ||
[Analyze grammar]

tasminhate mahārāja trastāstasya padānugāḥ |
gautamaṃ samare tyaktvā dudruvuste diśo daśa || 30 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ tu samare saṃnivārya mahābalaḥ |
kṛtavarmābravīddhṛṣṭastiṣṭha tiṣṭheti pārṣatam || 31 ||
[Analyze grammar]

tadabhūttumulaṃ yuddhaṃ vṛṣṇipārṣatayo raṇe |
āmiṣārthe yathā yuddhaṃ śyenayorgṛddhayornṛpa || 32 ||
[Analyze grammar]

dhṛṣṭadyumnastu samare hārdikyaṃ navabhiḥ śaraiḥ |
ājaghānorasi kruddhaḥ pīḍayanhṛdikātmajam || 33 ||
[Analyze grammar]

kṛtavarmā tu samare pārṣatena dṛḍhāhataḥ |
pārṣataṃ sarathaṃ sāśvaṃ chādayāmāsa sāyakaiḥ || 34 ||
[Analyze grammar]

sarathaśchādito rājandhṛṣṭadyumno na dṛśyate |
meghairiva paricchanno bhāskaro jaladāgame || 35 ||
[Analyze grammar]

vidhūya taṃ bāṇagaṇaṃ śaraiḥ kanakabhūṣaṇaiḥ |
vyarocata raṇe rājandhṛṣṭadyumnaḥ kṛtavraṇaḥ || 36 ||
[Analyze grammar]

tatastu pārṣataḥ kruddhaḥ śastravṛṣṭiṃ sudāruṇām |
kṛtavarmāṇamāsādya vyasṛjatpṛtanāpatiḥ || 37 ||
[Analyze grammar]

tāmāpatantīṃ sahasā śastravṛṣṭiṃ nirantarām |
śarairanekasāhasrairhārdikyo vyadhamadyudhi || 38 ||
[Analyze grammar]

dṛṣṭvā tu dāritāṃ yuddhe śastravṛṣṭiṃ duruttarām |
kṛtavarmāṇamabhyetya vārayāmāsa pārṣataḥ || 39 ||
[Analyze grammar]

sārathiṃ cāsya tarasā prāhiṇodyamasādanam |
bhallena śitadhāreṇa sa hataḥ prāpatadrathāt || 40 ||
[Analyze grammar]

dhṛṣṭadyumnastu balavāñjitvā śatruṃ mahāratham |
kauravānsamare tūrṇaṃ vārayāmāsa sāyakaiḥ || 41 ||
[Analyze grammar]

tataste tāvakā yodhā dhṛṣṭadyumnamupādravan |
siṃhanādaravaṃ kṛtvā tato yuddhamavartata || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 38

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: