Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
suduṣkaramidaṃ karma kṛtaṃ bhīmena saṃjaya |
yena karṇo mahābāhū rathopasthe nipātitaḥ || 1 ||
[Analyze grammar]

karṇo hyeko raṇe hantā sṛñjayānpāṇḍavaiḥ saha |
iti duryodhanaḥ sūta prābravīnmāṃ muhurmuhuḥ || 2 ||
[Analyze grammar]

parājitaṃ tu rādheyaṃ dṛṣṭvā bhīmena saṃyuge |
tataḥ paraṃ kimakarotputro duryodhano mama || 3 ||
[Analyze grammar]

saṃjaya uvāca |
vibhrāntaṃ prekṣya rādheyaṃ sūtaputraṃ mahāhave |
mahatyā senayā rājansodaryānsamabhāṣata || 4 ||
[Analyze grammar]

śīghraṃ gacchata bhadraṃ vo rādheyaṃ parirakṣata |
bhīmasenabhayāgādhe majjantaṃ vyasanārṇave || 5 ||
[Analyze grammar]

te tu rājñā samādiṣṭā bhīmasenajighāṃsavaḥ |
abhyavartanta saṃkruddhāḥ pataṃgā iva pāvakam || 6 ||
[Analyze grammar]

śrutāyurdurdharaḥ krātho vivitsurvikaṭaḥ samaḥ |
niṣaṅgī kavacī pāśī tathā nandopanandakau || 7 ||
[Analyze grammar]

duṣpradharṣaḥ subāhuśca vātavegasuvarcasau |
dhanurgrāho durmadaśca tathā sattvasamaḥ sahaḥ || 8 ||
[Analyze grammar]

ete rathaiḥ parivṛtā vīryavanto mahābalāḥ |
bhīmasenaṃ samāsādya samantātparyavārayan |
te vyamuñcañśaravrātānnānāliṅgānsamantataḥ || 9 ||
[Analyze grammar]

sa tairabhyardyamānastu bhīmaseno mahābalaḥ |
teṣāmāpatatāṃ kṣipraṃ sutānāṃ te narādhipa |
rathaiḥ pañcāśatā sārdhaṃ pañcāśannyahanadrathān || 10 ||
[Analyze grammar]

vivitsostu tataḥ kruddho bhallenāpāharacchiraḥ |
sakuṇḍalaśirastrāṇaṃ pūrṇacandropamaṃ tadā |
bhīmena ca mahārāja sa papāta hato bhuvi || 11 ||
[Analyze grammar]

taṃ dṛṣṭvā nihataṃ śūraṃ bhrātaraḥ sarvataḥ prabho |
abhyadravanta samare bhīmaṃ bhīmaparākramam || 12 ||
[Analyze grammar]

tato'parābhyāṃ bhallābhyāṃ putrayoste mahāhave |
jahāra samare prāṇānbhīmo bhīmaparākramaḥ || 13 ||
[Analyze grammar]

tau dharāmanvapadyetāṃ vātarugṇāviva drumau |
vikaṭaśca samaścobhau devagarbhasamau nṛpa || 14 ||
[Analyze grammar]

tatastu tvarito bhīmaḥ krāthaṃ ninye yamakṣayam |
nārācena sutīkṣṇena sa hato nyapatadbhuvi || 15 ||
[Analyze grammar]

hāhākārastatastīvraḥ saṃbabhūva janeśvara |
vadhyamāneṣu te rājaṃstadā putreṣu dhanviṣu || 16 ||
[Analyze grammar]

teṣāṃ saṃlulite sainye bhīmaseno mahābalaḥ |
nandopanandau samare prāpayadyamasādanam || 17 ||
[Analyze grammar]

tataste prādravanbhītāḥ putrāste vihvalīkṛtāḥ |
bhīmasenaṃ raṇe dṛṣṭvā kālāntakayamopamam || 18 ||
[Analyze grammar]

putrāṃste nihatāndṛṣṭvā sūtaputro mahāmanāḥ |
haṃsavarṇānhayānbhūyaḥ prāhiṇodyatra pāṇḍavaḥ || 19 ||
[Analyze grammar]

te preṣitā mahārāja madrarājena vājinaḥ |
bhīmasenarathaṃ prāpya samasajjanta vegitāḥ || 20 ||
[Analyze grammar]

sa saṃnipātastumulo ghorarūpo viśāṃ pate |
āsīdraudro mahārāja karṇapāṇḍavayormṛdhe || 21 ||
[Analyze grammar]

dṛṣṭvā mama mahārāja tau sametau mahārathau |
āsīdbuddhiḥ kathaṃ nūnametadadya bhaviṣyati || 22 ||
[Analyze grammar]

tato muhūrtādrājendra nātikṛcchrāddhasanniva |
virathaṃ bhīmakarmāṇaṃ bhīmaṃ karṇaścakāra ha || 23 ||
[Analyze grammar]

viratho bharataśreṣṭhaḥ prahasannanilopamaḥ |
gadāhasto mahābāhurapatatsyandanottamāt || 24 ||
[Analyze grammar]

nāgānsaptaśatānrājannīṣādantānprahāriṇaḥ |
vyadhamatsahasā bhīmaḥ kruddharūpaḥ paraṃtapaḥ || 25 ||
[Analyze grammar]

dantaveṣṭeṣu netreṣu kambheṣu sa kaṭeṣu ca |
marmasvapi ca marmajño ninadanvyadhamadbhṛśam || 26 ||
[Analyze grammar]

tataste prādravanbhītāḥ pratīpaṃ prahitāḥ punaḥ |
mahāmātraistamāvavrurmeghā iva divākaram || 27 ||
[Analyze grammar]

tānsa saptaśatānnāgānsārohāyudhaketanān |
bhūmiṣṭho gadayā jaghne śaranmeghānivānilaḥ || 28 ||
[Analyze grammar]

tataḥ subalaputrasya nāgānatibalānpunaḥ |
pothayāmāsa kaunteyo dvāpañcāśatamāhave || 29 ||
[Analyze grammar]

tathā rathaśataṃ sāgraṃ pattīṃśca śataśo'parān |
nyahanatpāṇḍavo yuddhe tāpayaṃstava vāhinīm || 30 ||
[Analyze grammar]

pratāpyamānaṃ sūryeṇa bhīmena ca mahātmanā |
tava sainyaṃ saṃcukoca carma vahnigataṃ yathā || 31 ||
[Analyze grammar]

te bhīmabhayasaṃtrastāstāvakā bharatarṣabha |
vihāya samare bhīmaṃ dudruvurvai diśo daśa || 32 ||
[Analyze grammar]

rathāḥ pañcaśatāścānye hrādinaścarmavarmiṇaḥ |
bhīmamabhyadravaṃstūrṇaṃ śarapūgaiḥ samantataḥ || 33 ||
[Analyze grammar]

tānsasūtarathānsarvānsapatākādhvajāyudhān |
pothayāmāsa gadayā bhīmo viṣṇurivāsurān || 34 ||
[Analyze grammar]

tataḥ śakuninirdiṣṭāḥ sādinaḥ śūrasaṃmatāḥ |
trisāhasrā yayurbhīmaṃ śaktyṛṣṭiprāsapāṇayaḥ || 35 ||
[Analyze grammar]

tānpratyudgamya yavanānaśvārohānvarārihā |
vicaranvividhānmārgānghātayāmāsa pothayan || 36 ||
[Analyze grammar]

teṣāmāsīnmahāñśabdastāḍitānāṃ ca sārvaśaḥ |
asibhiśchidyamānānāṃ naḍānāmiva bhārata || 37 ||
[Analyze grammar]

evaṃ subalaputrasya trisāhasrānhayottamān |
hatvānyaṃ rathamāsthāya kruddho rādheyamabhyayāt || 38 ||
[Analyze grammar]

karṇo'pi samare rājandharmaputramariṃdamam |
śaraiḥ pracchādayāmāsa sārathiṃ cāpyapātayat || 39 ||
[Analyze grammar]

tataḥ saṃpradrutaṃ saṃkhye rathaṃ dṛṣṭvā mahārathaḥ |
anvadhāvatkiranbāṇaiḥ kaṅkapatrairajihmagaiḥ || 40 ||
[Analyze grammar]

rājānamabhi dhāvantaṃ śarairāvṛtya rodasī |
kruddhaḥ pracchādayāmāsa śarajālena mārutiḥ || 41 ||
[Analyze grammar]

saṃnivṛttastatastūrṇaṃ rādheyaḥ śatrukarśanaḥ |
bhīmaṃ pracchādayāmāsa samantānniśitaiḥ śaraiḥ || 42 ||
[Analyze grammar]

bhīmasenarathavyagraṃ karṇaṃ bhārata sātyakiḥ |
abhyardayadameyātmā pārṣṇigrahaṇakāraṇāt |
abhyavartata karṇastamardito'pi śarairbhṛśam || 43 ||
[Analyze grammar]

tāvanyonyaṃ samāsādya vṛṣabhau sarvadhanvinām |
visṛjantau śarāṃścitrānvibhrājetāṃ manasvinau || 44 ||
[Analyze grammar]

tābhyāṃ viyati rājendra vitataṃ bhīmadarśanam |
krauñcapṛṣṭhāruṇaṃ raudraṃ bāṇajālaṃ vyadṛśyata || 45 ||
[Analyze grammar]

naiva sūryaprabhāṃ khaṃ vā na diśaḥ pradiśaḥ kutaḥ |
prājñāsiṣma vayaṃ tābhyāṃ śarairmuktaiḥ sahasraśaḥ || 46 ||
[Analyze grammar]

madhyāhne tapato rājanbhāskarasya mahāprabhāḥ |
hṛtāḥ sarvāḥ śaraughaistaiḥ karṇamādhavayostadā || 47 ||
[Analyze grammar]

saubalaṃ kṛtavarmāṇaṃ drauṇimādhirathiṃ kṛpam |
saṃsaktānpāṇḍavairdṛṣṭvā nivṛttāḥ kuravaḥ punaḥ || 48 ||
[Analyze grammar]

teṣāmāpatatāṃ śabdastīvra āsīdviśāṃ pate |
uddhūtānāṃ yathā vṛṣṭyā sāgarāṇāṃ bhayāvahaḥ || 49 ||
[Analyze grammar]

te sene bhṛśasaṃvigne dṛṣṭvānyonyaṃ mahāraṇe |
harṣeṇa mahatā yukte parigṛhya parasparam || 50 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ madhyaṃ prāpte divākare |
yādṛśaṃ na kadāciddhi dṛṣṭapūrvaṃ na ca śrutam || 51 ||
[Analyze grammar]

balaughastu samāsādya balaughaṃ sahasā raṇe |
upāsarpata vegena jalaugha iva sāgaram || 52 ||
[Analyze grammar]

āsīnninādaḥ sumahānbalaughānāṃ parasparam |
garjatāṃ sāgaraughāṇāṃ yathā syānnisvano mahān || 53 ||
[Analyze grammar]

te tu sene samāsādya vegavatyau parasparam |
ekībhāvamanuprāpte nadyāviva samāgame || 54 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ ghorarūpaṃ viśāṃ pate |
kurūṇāṃ pāṇḍavānāṃ ca lipsatāṃ sumahadyaśaḥ || 55 ||
[Analyze grammar]

kurūṇāṃ garjatāṃ tatra avicchedakṛtā giraḥ |
śrūyante vividhā rājannāmānyuddiśya bhārata || 56 ||
[Analyze grammar]

yasya yaddhi raṇe nyaṅgaṃ pitṛto mātṛto'pi vā |
karmataḥ śīlato vāpi sa tacchrāvayate yudhi || 57 ||
[Analyze grammar]

tāndṛṣṭvā samare śūrāṃstarjayānānparasparam |
abhavanme matī rājannaiṣāmastīti jīvitam || 58 ||
[Analyze grammar]

teṣāṃ dṛṣṭvā tu kruddhānāṃ vapūṃṣyamitatejasām |
abhavanme bhayaṃ tīvraṃ kathametadbhaviṣyati || 59 ||
[Analyze grammar]

tataste pāṇḍavā rājankauravāśca mahārathāḥ |
tatakṣuḥ sāyakaistīkṣṇairnighnanto hi parasparam || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 35

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: