Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
hastibhistu mahāmātrāstava putreṇa coditāḥ |
dhṛṣṭadyumnaṃ jighāṃsantaḥ kruddhāḥ pārṣatamabhyayuḥ || 1 ||
[Analyze grammar]

prācyāśca dākṣiṇātyāśca pravīrā gajayodhinaḥ |
aṅgā vaṅgāśca puṇḍrāśca māgadhāstāmraliptakāḥ || 2 ||
[Analyze grammar]

mekalāḥ kośalā madrā daśārṇā niṣadhāstathā |
gajayuddheṣu kuśalāḥ kaliṅgaiḥ saha bhārata || 3 ||
[Analyze grammar]

śaratomaranārācairvṛṣṭimanta ivāmbudāḥ |
siṣicuste tataḥ sarve pāñcālācalamāhave || 4 ||
[Analyze grammar]

tānsaṃmimardiṣurnāgānpārṣṇyaṅguṣṭhāṅkuśairbhṛśam |
pothitānpārṣato bāṇairnārācaiścābhyavīvṛṣat || 5 ||
[Analyze grammar]

ekaikaṃ daśabhiḥ ṣaḍbhiraṣṭābhirapi bhārata |
dviradānabhivivyādha kṣiptairgirinibhāñśaraiḥ |
pracchādyamāno dviradairmeghairiva divākaraḥ || 6 ||
[Analyze grammar]

paryāsuḥ pāṇḍupāñcālā nadanto niśitāyudhāḥ |
tānnāgānabhivarṣanto jyātantrīśaranāditaiḥ || 7 ||
[Analyze grammar]

nakulaḥ sahadevaśca draupadeyāḥ prabhadrakāḥ |
sātyakiśca śikhaṇḍī ca cekitānaśca vīryavān || 8 ||
[Analyze grammar]

te mlecchaiḥ preṣitā nāgā narānaśvānrathānapi |
hastairākṣipya mamṛduḥ padbhiścāpyatimanyavaḥ || 9 ||
[Analyze grammar]

bibhiduśca viṣāṇāgraiḥ samākṣipya ca cikṣipuḥ |
viṣāṇalagnaiścāpyanye paripeturvibhīṣaṇāḥ || 10 ||
[Analyze grammar]

pramukhe vartamānaṃ tu dvipaṃ vaṅgasya sātyakiḥ |
nārācenogravegena bhittvā marmaṇyapātayat || 11 ||
[Analyze grammar]

tasyāvarjitanāgasya dviradādutpatiṣyataḥ |
nārācenābhinadvakṣaḥ so'patadbhuvi sātyakeḥ || 12 ||
[Analyze grammar]

puṇḍrasyāpatato nāgaṃ calantamiva parvatam |
sahadevaḥ prayatnāttairnārācairvyahanattribhiḥ || 13 ||
[Analyze grammar]

vipatākaṃ viyantāraṃ vivarmadhvajajīvitam |
taṃ kṛtvā dviradaṃ bhūyaḥ sahadevo'ṅgamabhyagāt || 14 ||
[Analyze grammar]

sahadevaṃ tu nakulo vārayitvāṅgamārdayat |
nārācairyamadaṇḍābhaistribhirnāgaṃ śatena ca || 15 ||
[Analyze grammar]

divākarakaraprakhyānaṅgaścikṣepa tomarān |
nakulāya śatānyaṣṭau tridhaikaikaṃ tu so'cchinat || 16 ||
[Analyze grammar]

tathārdhacandreṇa śirastasya ciccheda pāṇḍavaḥ |
sa papāta hato mlecchastenaiva saha dantinā || 17 ||
[Analyze grammar]

ācāryaputre nihate hastiśikṣāviśārade |
aṅgāḥ kruddhā mahāmātrā nāgairnakulamabhyayuḥ || 18 ||
[Analyze grammar]

calatpatākaiḥ pramukhairhemakakṣyātanucchadaiḥ |
mimardiṣantastvaritāḥ pradīptairiva parvataiḥ || 19 ||
[Analyze grammar]

mekalotkalakāliṅgā niṣādāstāmraliptakāḥ |
śaratomaravarṣāṇi vimuñcanto jighāṃsavaḥ || 20 ||
[Analyze grammar]

taiśchādyamānaṃ nakulaṃ divākaramivāmbudaiḥ |
pari petuḥ susaṃrabdhāḥ pāṇḍupāñcālasomakāḥ || 21 ||
[Analyze grammar]

tatastadabhavadyuddhaṃ rathināṃ hastibhiḥ saha |
sṛjatāṃ śaravarṣāṇi tomarāṃśca sahasraśaḥ || 22 ||
[Analyze grammar]

nāgānāṃ prasphuṭuḥ kumbhā marmāṇi vividhāni ca |
dantāścaivātividdhānāṃ nārācairbhūṣaṇāni ca || 23 ||
[Analyze grammar]

teṣāmaṣṭau mahānāgāṃścatuḥṣaṣṭyā sutejanaiḥ |
sahadevo jaghānāśu te petuḥ saha sādibhiḥ || 24 ||
[Analyze grammar]

añjogatibhirāyamya prayatnāddhanuruttamam |
nārācairahanannāgānnakulaḥ kurunandana || 25 ||
[Analyze grammar]

tataḥ śaineyapāñcālyau draupadeyāḥ prabhadrakāḥ |
śikhaṇḍī ca mahānāgānsiṣicuḥ śaravṛṣṭibhiḥ || 26 ||
[Analyze grammar]

te pāṇḍuyodhāmbudharaiḥ śatrudviradaparvatāḥ |
bāṇavarṣairhatāḥ peturvajravarṣairivācalāḥ || 27 ||
[Analyze grammar]

evaṃ hatvā tava gajāṃste pāṇḍunarakuñjarāḥ |
drutaṃ senāmavaikṣanta bhinnakūlāmivāpagām || 28 ||
[Analyze grammar]

te tāṃ senāmavālokya pāṇḍuputrasya sainikāḥ |
vikṣobhayitvā ca punaḥ karṇamevābhidudruvuḥ || 29 ||
[Analyze grammar]

sahadevaṃ tataḥ kruddhaṃ dahantaṃ tava vāhinīm |
duḥśāsano mahārāja bhrātā bhrātaramabhyayāt || 30 ||
[Analyze grammar]

tau sametau mahāyuddhe dṛṣṭvā tatra narādhipāḥ |
siṃhanādaravāṃścakrurvāsāṃsyādudhuvuśca ha || 31 ||
[Analyze grammar]

tato bhārata kruddhena tava putreṇa dhanvinā |
pāṇḍuputrastribhirbāṇairvakṣasyabhihato balī || 32 ||
[Analyze grammar]

sahadevastato rājannārācena tavātmajam |
viddhvā vivyādha saptatyā sārathiṃ ca tribhistribhiḥ || 33 ||
[Analyze grammar]

duḥśāsanastadā rājaṃśchittvā cāpaṃ mahāhave |
sahadevaṃ trisaptatyā bāhvorurasi cārdayat || 34 ||
[Analyze grammar]

sahadevastataḥ kruddhaḥ khaḍgaṃ gṛhya mahāhave |
vyāvidhyata yudhāṃ śreṣṭhaḥ śrīmāṃstava sutaṃ prati || 35 ||
[Analyze grammar]

samārgaṇagaṇaṃ cāpaṃ chittvā tasya mahānasiḥ |
nipapāta tato bhūmau cyutaḥ sarpa ivāmbarāt || 36 ||
[Analyze grammar]

athānyaddhanurādāya sahadevaḥ pratāpavān |
duḥśāsanāya cikṣepa bāṇamantakaraṃ tataḥ || 37 ||
[Analyze grammar]

tamāpatantaṃ viśikhaṃ yamadaṇḍopamatviṣam |
khaḍgena śitadhāreṇa dvidhā ciccheda kauravaḥ || 38 ||
[Analyze grammar]

tamāpatantaṃ sahasā nistriṃśaṃ niśitaiḥ śaraiḥ |
pātayāmāsa samare sahadevo hasanniva || 39 ||
[Analyze grammar]

tato bāṇāṃścatuḥṣaṣṭiṃ tava putro mahāraṇe |
sahadevarathe tūrṇaṃ pātayāmāsa bhārata || 40 ||
[Analyze grammar]

tāñśarānsamare rājanvegenāpatato bahūn |
ekaikaṃ pañcabhirbāṇaiḥ sahadevo nyakṛntata || 41 ||
[Analyze grammar]

sa nivārya mahābāṇāṃstava putreṇa preṣitān |
athāsmai subahūnbāṇānmādrīputraḥ samācinot || 42 ||
[Analyze grammar]

tataḥ kruddho mahārāja sahadevaḥ pratāpavān |
samādhatta śaraṃ ghoraṃ mṛtyukālāntakopamam |
vikṛṣya balavaccāpaṃ tava putrāya so'sṛjat || 43 ||
[Analyze grammar]

sa taṃ nirbhidya vegena bhittvā ca kavacaṃ mahat |
prāviśaddharaṇīṃ rājanvalmīkamiva pannagaḥ |
tataḥ sa mumuhe rājaṃstava putro mahārathaḥ || 44 ||
[Analyze grammar]

mūḍhaṃ cainaṃ samālakṣya sārathistvarito ratham |
apovāha bhṛśaṃ trasto vadhyamānaṃ śitaiḥ śaraiḥ || 45 ||
[Analyze grammar]

parājitya raṇe taṃ tu pāṇḍavaḥ pāṇḍupūrvaja |
duryodhanabalaṃ hṛṣṭaḥ prāmathadvai samantataḥ || 46 ||
[Analyze grammar]

pipīlikāpuṭaṃ rājanyathāmṛdnānnaro ruṣā |
tathā sā kauravī senā mṛditā tena bhārata || 47 ||
[Analyze grammar]

nakulaṃ rabhasaṃ yuddhe dārayantaṃ varūthinīm |
karṇo vaikartano rājanvārayāmāsa vai tadā || 48 ||
[Analyze grammar]

nakulaśca tadā karṇaṃ prahasannidamabravīt |
cirasya bata dṛṣṭo'haṃ daivataiḥ saumyacakṣuṣā || 49 ||
[Analyze grammar]

yasya me tvaṃ raṇe pāpa cakṣurviṣayamāgataḥ |
tvaṃ hi mūlamanarthānāṃ vairasya kalahasya ca || 50 ||
[Analyze grammar]

tvaddoṣātkuravaḥ kṣīṇāḥ samāsādya parasparam |
tvāmadya samare hatvā kṛtakṛtyo'smi vijvaraḥ || 51 ||
[Analyze grammar]

evamuktaḥ pratyuvāca nakulaṃ sūtanandanaḥ |
sadṛśaṃ rājaputrasya dhanvinaśca viśeṣataḥ || 52 ||
[Analyze grammar]

praharasva raṇe bāla paśyāmastava pauruṣam |
karma kṛtvā raṇe śūra tataḥ katthitumarhasi || 53 ||
[Analyze grammar]

anuktvā samare tāta śūrā yudhyanti śaktitaḥ |
sa yudhyasva mayā śaktyā vineṣye darpamadya te || 54 ||
[Analyze grammar]

ityuktvā prāharattūrṇaṃ pāṇḍuputrāya sūtajaḥ |
vivyādha cainaṃ samare trisaptatyā śilīmukhaiḥ || 55 ||
[Analyze grammar]

nakulastu tato viddhaḥ sūtaputreṇa bhārata |
aśītyāśīviṣaprakhyaiḥ sūtaputramavidhyata || 56 ||
[Analyze grammar]

tasya karṇo dhanuśchittvā svarṇapuṅkhaiḥ śilāśitaiḥ |
triṃśatā parameṣvāsaḥ śaraiḥ pāṇḍavamārdayat || 57 ||
[Analyze grammar]

te tasya kavacaṃ bhittvā papuḥ śoṇitamāhave |
āśīviṣā yathā nāgā bhittvā gāṃ salilaṃ papuḥ || 58 ||
[Analyze grammar]

athānyaddhanurādāya hemapṛṣṭhaṃ durāsadam |
karṇaṃ vivyādha viṃśatyā sārathiṃ ca tribhiḥ śaraiḥ || 59 ||
[Analyze grammar]

tataḥ kruddho mahārāja nakulaḥ paravīrahā |
kṣurapreṇa sutīkṣṇena karṇasya dhanuracchinat || 60 ||
[Analyze grammar]

athainaṃ chinnadhanvānaṃ sāyakānāṃ śataistribhiḥ |
ājaghne prahasanvīraḥ sarvalokamahāratham || 61 ||
[Analyze grammar]

karṇamabhyarditaṃ dṛṣṭvā pāṇḍuputreṇa māriṣa |
vismayaṃ paramaṃ jagmū rathinaḥ saha daivataiḥ || 62 ||
[Analyze grammar]

athānyaddhanurādāya karṇo vaikartanastadā |
nakulaṃ pañcabhirbāṇairjatrudeśe samārdayat || 63 ||
[Analyze grammar]

uraḥsthairatha tairbāṇairmādrīputro vyarocata |
svaraśmibhirivādityo bhuvane visṛjanprabhām || 64 ||
[Analyze grammar]

nakulastu tataḥ karṇaṃ viddhvā saptabhirāyasaiḥ |
athāsya dhanuṣaḥ koṭiṃ punaściccheda māriṣa || 65 ||
[Analyze grammar]

so'nyatkārmukamādāya samare vegavattaram |
nakulasya tato bāṇaiḥ sarvato'vārayaddiśaḥ || 66 ||
[Analyze grammar]

saṃchādyamānaḥ sahasā karṇacāpacyutaiḥ śaraiḥ |
ciccheda sa śarāṃstūrṇaṃ śaraireva mahārathaḥ || 67 ||
[Analyze grammar]

tato bāṇamayaṃ jālaṃ vitataṃ vyomnyadṛśyata |
khadyotānāṃ gaṇaireva saṃpatadbhiryathā nabhaḥ || 68 ||
[Analyze grammar]

tairvimuktaiḥ śaraśataiśchāditaṃ gaganaṃ tadā |
śalabhānāṃ yathā vrātaistadvadāsītsamākulam || 69 ||
[Analyze grammar]

te śarā hemavikṛtāḥ saṃpatanto muhurmuhuḥ |
śreṇīkṛtā abhāsanta haṃsāḥ śreṇīgatā iva || 70 ||
[Analyze grammar]

bāṇajālāvṛte vyomni chādite ca divākare |
samasarpattato bhūtaṃ kiṃcideva viśāṃ pate || 71 ||
[Analyze grammar]

niruddhe tatra mārge tu śarasaṃghaiḥ samantataḥ |
vyarocatāṃ mahābhāgau bālasūryāvivoditau || 72 ||
[Analyze grammar]

karṇacāpacyutairbāṇairvadhyamānāstu somakāḥ |
avālīyanta rājendra vedanārtāḥ śarārditāḥ || 73 ||
[Analyze grammar]

nakulasya tathā bāṇairvadhyamānā camūstava |
vyaśīryata diśo rājanvātanunnā ivāmbudāḥ || 74 ||
[Analyze grammar]

te sene vadhyamāne tu tābhyāṃ divyairmahāśaraiḥ |
śarapātamapakramya tataḥ prekṣakavatsthite || 75 ||
[Analyze grammar]

protsārite jane tasminkarṇapāṇḍavayoḥ śaraiḥ |
vivyādhāte mahātmānāvanyonyaṃ śaravṛṣṭibhiḥ || 76 ||
[Analyze grammar]

nidarśayantau tvastrāṇi divyāni raṇamūrdhani |
chādayantau ca sahasā parasparavadhaiṣiṇau || 77 ||
[Analyze grammar]

nakulena śarā muktāḥ kaṅkabarhiṇavāsasaḥ |
te tu karṇamavacchādya vyatiṣṭhanta yathā pare || 78 ||
[Analyze grammar]

śaraveśmapraviṣṭau tau dadṛśāte na kaiścana |
candrasūryau yathā rājaṃśchādyamānau jalāgame || 79 ||
[Analyze grammar]

tataḥ kruddho raṇe karṇaḥ kṛtvā ghorataraṃ vapuḥ |
pāṇḍavaṃ chādayāmāsa samantāccharavṛṣṭibhiḥ || 80 ||
[Analyze grammar]

sa cchādyamānaḥ samare sūtaputreṇa pāṇḍavaḥ |
na cakāra vyathāṃ rājanbhāskaro jaladairyathā || 81 ||
[Analyze grammar]

tataḥ prahasyādhirathiḥ śarajālāni māriṣa |
preṣayāmāsa samare śataśo'tha sahasraśaḥ || 82 ||
[Analyze grammar]

ekacchāyamabhūtsarvaṃ tasya bāṇairmahātmanaḥ |
abhracchāyeva saṃjajñe saṃpatadbhiḥ śarottamaiḥ || 83 ||
[Analyze grammar]

tataḥ karṇo mahārāja dhanuśchittvā mahātmanaḥ |
sārathiṃ pātayāmāsa rathanīḍāddhasanniva || 84 ||
[Analyze grammar]

tathāśvāṃścaturaścāsya caturbhirniśitaiḥ śaraiḥ |
yamasya sadanaṃ tūrṇaṃ preṣayāmāsa bhārata || 85 ||
[Analyze grammar]

athāsya taṃ rathaṃ tūrṇaṃ tilaśo vyadhamaccharaiḥ |
patākāṃ cakrarakṣau ca dhvajaṃ khaḍgaṃ ca māriṣa |
śatacandraṃ tataścarma sarvopakaraṇāni ca || 86 ||
[Analyze grammar]

hatāśvo virathaścaiva vivarmā ca viśāṃ pate |
avatīrya rathāttūrṇaṃ parighaṃ gṛhya viṣṭhitaḥ || 87 ||
[Analyze grammar]

tamudyataṃ mahāghoraṃ parighaṃ tasya sūtajaḥ |
vyahanatsāyakai rājañśataśo'tha sahasraśaḥ || 88 ||
[Analyze grammar]

vyāyudhaṃ cainamālakṣya śaraiḥ saṃnataparvabhiḥ |
ārdayadbahuśaḥ karṇo na cainaṃ samapīḍayat || 89 ||
[Analyze grammar]

sa vadhyamānaḥ samare kṛtāstreṇa balīyasā |
prādravatsahasā rājannakulo vyākulendriyaḥ || 90 ||
[Analyze grammar]

tamabhidrutya rādheyaḥ prahasanvai punaḥ punaḥ |
sajyamasya dhanuḥ kaṇṭhe so'vāsṛjata bhārata || 91 ||
[Analyze grammar]

tataḥ sa śuśubhe rājankaṇṭhāsaktamahādhanuḥ |
pariveṣamanuprāpto yathā syādvyomni candramāḥ |
yathaiva ca sito meghaḥ śakracāpena śobhitaḥ || 92 ||
[Analyze grammar]

tamabravīttadā karṇo vyarthaṃ vyāhṛtavānasi |
vadedānīṃ punarhṛṣṭo vadhyaṃ māṃ tvaṃ punaḥ punaḥ || 93 ||
[Analyze grammar]

mā yotsīrgurubhiḥ sārdhaṃ balavadbhiśca pāṇḍava |
sadṛśaistāta yudhyasva vrīḍāṃ mā kuru pāṇḍava |
gṛhaṃ vā gaccha mādreya yatra vā kṛṣṇaphalgunau || 94 ||
[Analyze grammar]

evamuktvā mahārāja vyasarjayata taṃ tataḥ |
vadhaprāptaṃ tu taṃ rājannāvadhītsūtanandanaḥ |
smṛtvā kuntyā vaco rājaṃstata enaṃ vyasarjayat || 95 ||
[Analyze grammar]

visṛṣṭaḥ pāṇḍavo rājansūtaputreṇa dhanvinā |
vrīḍanniva jagāmātha yudhiṣṭhirarathaṃ prati || 96 ||
[Analyze grammar]

āruroha rathaṃ cāpi sūtaputrapratāpitaḥ |
niḥśvasanduḥkhasaṃtaptaḥ kumbhe kṣipta ivoragaḥ || 97 ||
[Analyze grammar]

taṃ visṛjya raṇe karṇaḥ pāñcālāṃstvarito yayau |
rathenātipatākena candravarṇahayena ca || 98 ||
[Analyze grammar]

tatrākrando mahānāsītpāṇḍavānāṃ viśāṃ pate |
dṛṣṭvā senāpatiṃ yāntaṃ pāñcālānāṃ rathavrajān || 99 ||
[Analyze grammar]

tatrākaronmahārāja kadanaṃ sūtanandanaḥ |
madhyaṃ gate dinakare cakravatpracaranprabhuḥ || 100 ||
[Analyze grammar]

bhagnacakrai rathaiḥ kecicchinnadhvajapatākibhiḥ |
sasūtairhatasūtaiśca bhagnākṣaiścaiva māriṣa |
hriyamāṇānapaśyāma pāñcālānāṃ rathavrajān || 101 ||
[Analyze grammar]

tatra tatra ca saṃbhrāntā vicerurmattakuñjarāḥ |
davāgninā parītāṅgā yathaiva syurmahāvane || 102 ||
[Analyze grammar]

bhinnakumbhā virudhirāśchinnahastāśca vāraṇāḥ |
bhinnagātravarāścaiva cchinnavālāśca māriṣa |
chinnābhrāṇīva saṃpeturvadhyamānā mahātmanā || 103 ||
[Analyze grammar]

apare trāsitā nāgā nārācaśatatomaraiḥ |
tamevābhimukhā yānti śalabhā iva pāvakam || 104 ||
[Analyze grammar]

apare niṣṭanantaḥ sma vyadṛśyanta mahādvipāḥ |
kṣarantaḥ śoṇitaṃ gātrairnagā iva jalaplavam || 105 ||
[Analyze grammar]

uraśchadairvimuktāśca vālabandhaiśca vājinaḥ |
rājataiśca tathā kāṃsyaiḥ sauvarṇaiścaiva bhūṣaṇaiḥ || 106 ||
[Analyze grammar]

hīnā āstaraṇaiścaiva khalīnaiśca vivarjitāḥ |
cāmaraiśca kuthābhiśca tūṇīraiḥ patitairapi || 107 ||
[Analyze grammar]

nihataiḥ sādibhiścaiva śūrairāhavaśobhibhiḥ |
apaśyāma raṇe tatra bhrāmyamāṇānhayottamān || 108 ||
[Analyze grammar]

prāsaiḥ khaḍgaiśca saṃsyūtānṛṣṭibhiśca narādhipa |
hayayodhānapaśyāma kañcukoṣṇīṣadhāriṇaḥ || 109 ||
[Analyze grammar]

rathānhemapariṣkārānsuyuktāñjavanairhayaiḥ |
bhramamāṇānapaśyāma hateṣu rathiṣu drutam || 110 ||
[Analyze grammar]

bhagnākṣakūbarānkāṃścicchinnacakrāṃśca māriṣa |
vipatākādhvajāṃścānyāñchinneṣāyugabandhurān || 111 ||
[Analyze grammar]

vihīnānrathinastatra dhāvamānānsamantataḥ |
sūryaputraśaraistrastānapaśyāma viśāṃ pate || 112 ||
[Analyze grammar]

viśastrāṃśca tathaivānyānsaśastrāṃśca bahūnhatān |
tāvakāñjālasaṃchannānuroghaṇṭāvibhūṣitān || 113 ||
[Analyze grammar]

nānāvarṇavicitrābhiḥ patākābhiralaṃkṛtān |
padātīnanvapaśyāma dhāvamānānsamantataḥ || 114 ||
[Analyze grammar]

śirāṃsi bāhūnūrūṃśca chinnānanyāṃstathā yudhi |
karṇacāpacyutairbāṇairapaśyāma vinākṛtān || 115 ||
[Analyze grammar]

mahānvyatikaro raudro yodhānāmanvadṛśyata |
karṇasāyakanunnānāṃ hatānāṃ niśitaiḥ śaraiḥ || 116 ||
[Analyze grammar]

te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ |
tamevābhimukhā yānti pataṃgā iva pāvakam || 117 ||
[Analyze grammar]

taṃ dahantamanīkāni tatra tatra mahāratham |
kṣatriyā varjayāmāsuryugāntāgnimivolbaṇam || 118 ||
[Analyze grammar]

hataśeṣāstu ye vīrāḥ pāñcālānāṃ mahārathāḥ |
tānprabhagnāndrutānkarṇaḥ pṛṣṭhato vikirañśaraiḥ |
abhyadhāvata tejasvī viśīrṇakavacadhvajān || 119 ||
[Analyze grammar]

tāpayāmāsa tānbāṇaiḥ sūtaputro mahārathaḥ |
madhyaṃdinamanuprāpto bhūtānīva tamonudaḥ || 120 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 17

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: