Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
pāṇḍye hate kimakarodarjuno yudhi saṃjaya |
ekavīreṇa karṇena drāviteṣu pareṣu ca || 1 ||
[Analyze grammar]

samāptavidyo balavānyukto vīraśca pāṇḍavaḥ |
sarvabhūteṣvanujñātaḥ śaṃkareṇa mahātmanā || 2 ||
[Analyze grammar]

tasmānmahadbhayaṃ tīvramamitraghnāddhanaṃjayāt |
sa yattatrākarotpārthastanmamācakṣva saṃjaya || 3 ||
[Analyze grammar]

saṃjaya uvāca |
hate pāṇḍye'rjunaṃ kṛṣṇastvarannāha vaco hitam |
paśyātimānyaṃ rājānamapayātāṃśca pāṇḍavān || 4 ||
[Analyze grammar]

aśvatthāmnaśca saṃkalpāddhatāḥ karṇena sṛñjayāḥ |
tathāśvanaranāgānāṃ kṛtaṃ ca kadanaṃ mahat |
ityācaṣṭa sudurdharṣo vāsudevaḥ kirīṭine || 5 ||
[Analyze grammar]

etacchrutvā ca dṛṣṭvā ca bhrāturghoraṃ mahadbhayam |
vāhayāśvānhṛṣīkeśa kṣipramityāha pāṇḍavaḥ || 6 ||
[Analyze grammar]

tataḥ prāyāddhṛṣīkeśo rathenāpratiyodhinā |
dāruṇaśca punastatra prādurāsītsamāgamaḥ || 7 ||
[Analyze grammar]

tataḥ pravavṛte bhūyaḥ saṃgrāmo rājasattama |
karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ || 8 ||
[Analyze grammar]

dhanūṃṣi bāṇānparighānasitomarapaṭṭiśān |
musalāni bhuśuṇḍīśca śaktiṛṣṭiparaśvadhān || 9 ||
[Analyze grammar]

gadāḥ prāsānasīnkuntānbhiṇḍipālānmahāṅkuśān |
pragṛhya kṣipramāpetuḥ parasparajigīṣayā || 10 ||
[Analyze grammar]

bāṇajyātalaśabdena dyāṃ diśaḥ pradiśo viyat |
pṛthivīṃ nemighoṣeṇa nādayanto'bhyayuḥ parān || 11 ||
[Analyze grammar]

tena śabdena mahatā saṃhṛṣṭāścakrurāhavam |
vīrā vīrairmahāghoraṃ kalahāntaṃ titīrṣavaḥ || 12 ||
[Analyze grammar]

jyātalatradhanuḥśabdāḥ kuñjarāṇāṃ ca bṛṃhitam |
tāḍitānāṃ ca patatāṃ ninādaḥ sumahānabhūt || 13 ||
[Analyze grammar]

bāṇaśabdāṃśca vividhāñśūrāṇāmabhigarjatām |
śrutvā śabdaṃ bhṛśaṃ tresurjaghnurmamluśca bhārata || 14 ||
[Analyze grammar]

teṣāṃ nānadyatāṃ caiva śastravṛṣṭiṃ ca muñcatām |
bahūnādhirathiḥ karṇaḥ pramamātha raṇeṣubhiḥ || 15 ||
[Analyze grammar]

pañca pāñcālavīrāṇāṃ rathāndaśa ca pañca ca |
sāśvasūtadhvajānkarṇaḥ śarairninye yamakṣayam || 16 ||
[Analyze grammar]

yodhamukhyā mahāvīryāḥ pāṇḍūnāṃ karṇamāhave |
śīghrāstrā divamāvṛtya parivavruḥ samantataḥ || 17 ||
[Analyze grammar]

tataḥ karṇo dviṣatsenāṃ śaravarṣairviloḍayan |
vijagāhe'ṇḍajāpūrṇāṃ padminīmiva yūthapaḥ || 18 ||
[Analyze grammar]

dviṣanmadhyamavaskandya rādheyo dhanuruttamam |
vidhunvānaḥ śitairbāṇaiḥ śirāṃsyunmathya pātayat || 19 ||
[Analyze grammar]

carmavarmāṇi saṃchindya nirvāpamiva dehinām |
viṣehurnāsya saṃparkaṃ dvitīyasya patatriṇaḥ || 20 ||
[Analyze grammar]

varmadehāsumathanairdhanuṣaḥ pracyutaiḥ śaraiḥ |
maurvyā talatrairnyavadhītkaśayā vājino yathā || 21 ||
[Analyze grammar]

pāṇḍusṛñjayapāñcālāñśaragocaramānayat |
mamarda karṇastarasā siṃho mṛgagaṇāniva || 22 ||
[Analyze grammar]

tataḥ pāñcālaputrāśca draupadeyāśca māriṣa |
yamau ca yuyudhānaśca sahitāḥ karṇamabhyayuḥ || 23 ||
[Analyze grammar]

vyāyacchamānāḥ subhṛśaṃ kurupāṇḍavasṛñjayāḥ |
priyānasūnraṇe tyaktvā yodhā jagmuḥ parasparam || 24 ||
[Analyze grammar]

susaṃnaddhāḥ kavacinaḥ saśirastrāṇabhūṣaṇāḥ |
gadābhirmusalaiścānye parighaiśca mahārathāḥ || 25 ||
[Analyze grammar]

samabhyadhāvanta bhṛśaṃ devā daṇḍairivodyataiḥ |
nadantaścāhvayantaśca pravalgantaśca māriṣa || 26 ||
[Analyze grammar]

tato nijaghnuranyonyaṃ petuścāhavatāḍitāḥ |
vamanto rudhiraṃ gātrairvimastiṣkekṣaṇā yudhi || 27 ||
[Analyze grammar]

dantapūrṇaiḥ sarudhirairvaktrairdāḍimasaṃnibhaiḥ |
jīvanta iva cāpyete tasthuḥ śastropabṛṃhitāḥ || 28 ||
[Analyze grammar]

parasparaṃ cāpyapare paṭṭiśairasibhistathā |
śaktibhirbhiṇḍipālaiśca nakharaprāsatomaraiḥ || 29 ||
[Analyze grammar]

tatakṣuścicchiduścānye bibhiduścikṣipustathā |
saṃcakartuśca jaghnuśca kruddhā nirbibhiduśca ha || 30 ||
[Analyze grammar]

peturanyonyanihatā vyasavo rudhirokṣitāḥ |
kṣarantaḥ svarasaṃ raktaṃ prakṛtāścandanā iva || 31 ||
[Analyze grammar]

rathai rathā vinihatā hastinaścāpi hastibhiḥ |
narā naravaraiḥ peturaśvāścāśvaiḥ sahasraśaḥ || 32 ||
[Analyze grammar]

dhvajāḥ śirāṃsi cchatrāṇi dvipahastā nṛṇāṃ bhujāḥ |
kṣurairbhallārdhacandraiśca chinnāḥ śastrāṇi tatyajuḥ || 33 ||
[Analyze grammar]

narāṃśca nāgāṃśca rathānhayānmamṛdurāhave |
aśvārohairhatāḥ śūrāśchinnahastāśca dantinaḥ || 34 ||
[Analyze grammar]

sapatākā dhvajāḥ peturviśīrṇā iva parvatāḥ |
pattibhiśca samāplutya dviradāḥ syandanāstathā || 35 ||
[Analyze grammar]

prahatā hanyamānāśca patitāścaiva sarvaśaḥ |
aśvārohāḥ samāsādya tvaritāḥ pattibhirhatāḥ |
sādibhiḥ pattisaṃghāśca nihatā yudhi śerate || 36 ||
[Analyze grammar]

mṛditānīva padmāni pramlānā iva ca srajaḥ |
hatānāṃ vadanānyāsangātrāṇi ca mahāmate || 37 ||
[Analyze grammar]

rūpāṇyatyarthakāmyāni dviradāśvanṛṇāṃ nṛpa |
samunnānīva vastrāṇi prāpurdurdarśatāṃ param || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 16

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: