Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
proktastvayā pūrvameva pravīro lokaviśrutaḥ |
na tvasya karma saṃgrāme tvayā saṃjaya kīrtitam || 1 ||
[Analyze grammar]

tasya vistarato brūhi pravīrasyādya vikramam |
śikṣāṃ prabhāvaṃ vīryaṃ ca pramāṇaṃ darpameva ca || 2 ||
[Analyze grammar]

saṃjaya uvāca |
droṇabhīṣmakṛpadrauṇikarṇārjunajanārdanān |
samāptavidyāndhanuṣi śreṣṭhānyānmanyase yudhi || 3 ||
[Analyze grammar]

tulyatā karṇabhīṣmābhyāmātmano yena dṛśyate |
vāsudevārjunābhyāṃ ca nyūnatāṃ nātmanīcchati || 4 ||
[Analyze grammar]

sa pāṇḍyo nṛpatiśreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ |
karṇasyānīkamavadhītparibhūta ivāntakaḥ || 5 ||
[Analyze grammar]

tadudīrṇarathāśvaṃ ca pattipravarakuñjaram |
kulālacakravadbhrāntaṃ pāṇḍyenādhiṣṭhitaṃ balam || 6 ||
[Analyze grammar]

vyaśvasūtadhvajarathānvipraviddhāyudhānripūn |
samyagastaiḥ śaraiḥ pāṇḍyo vāyurmeghānivākṣipat || 7 ||
[Analyze grammar]

dviradānprahataprothānvipatākadhvajāyudhān |
sapādarakṣānavadhīdvajreṇārīnivārihā || 8 ||
[Analyze grammar]

saśaktiprāsatūṇīrānaśvārohānhayānapi |
pulindakhaśabāhlīkānniṣādāndhrakataṅgaṇān || 9 ||
[Analyze grammar]

dākṣiṇātyāṃśca bhojāṃśca krūrānsaṃgrāmakarkaśān |
viśastrakavacānbāṇaiḥ kṛtvā pāṇḍyo'karodvyasūn || 10 ||
[Analyze grammar]

caturaṅgaṃ balaṃ bāṇairnighnantaṃ pāṇḍyamāhave |
dṛṣṭvā drauṇirasaṃbhrāntamasaṃbhrāntataro'bhyayāt || 11 ||
[Analyze grammar]

ābhāṣya cainaṃ madhuramabhi nṛtyannabhītavat |
prāha praharatāṃ śreṣṭhaḥ smitapūrvaṃ samāhvayan || 12 ||
[Analyze grammar]

rājankamalapatrākṣa pradhānāyudhavāhana |
vajrasaṃhananaprakhya pradhānabalapauruṣa || 13 ||
[Analyze grammar]

muṣṭiśliṣṭāyudhābhyāṃ ca vyāyatābhyāṃ mahaddhanuḥ |
dorbhyāṃ visphārayanbhāsi mahājaladavadbhṛśam || 14 ||
[Analyze grammar]

śaravarṣairmahāvegairamitrānabhivarṣataḥ |
madanyaṃ nānupaśyāmi prativīraṃ tavāhave || 15 ||
[Analyze grammar]

rathadviradapattyaśvānekaḥ pramathase bahūn |
mṛgasaṃghānivāraṇye vibhīrbhīmabalo hariḥ || 16 ||
[Analyze grammar]

mahatā rathaghoṣeṇa divaṃ bhūmiṃ ca nādayan |
varṣānte sasyahā pītho bhābhirāpūrayanniva || 17 ||
[Analyze grammar]

saṃspṛśānaḥ śarāṃstīkṣṇāṃstūṇādāśīviṣopamān |
mayaivaikena yudhyasva tryambakeṇāndhako yathā || 18 ||
[Analyze grammar]

evamuktastathetyuktvā prahareti ca tāḍitaḥ |
karṇinā droṇatanayaṃ vivyādha malayadhvajaḥ || 19 ||
[Analyze grammar]

marmabhedibhiratyugrairbāṇairagniśikhopamaiḥ |
smayannabhyahanaddrauṇiḥ pāṇḍyamācāryasattamaḥ || 20 ||
[Analyze grammar]

tato navāparāṃstīkṣṇānnārācānkaṅkavāsasaḥ |
gatyā daśamyā saṃyuktānaśvatthāmā vyavāsṛjat || 21 ||
[Analyze grammar]

teṣāṃ pañcācchinatpāṇḍyaḥ pañcabhirniśitaiḥ śaraiḥ |
catvāro'bhyāhananvāhānāśu te vyasavo'bhavan || 22 ||
[Analyze grammar]

atha droṇasutasyeṣūṃstāṃśchittvā niśitaiḥ śaraiḥ |
dhanurjyāṃ vitatāṃ pāṇḍyaścicchedādityavarcasaḥ || 23 ||
[Analyze grammar]

vijyaṃ dhanurathādhijyaṃ kṛtvā drauṇiramitrahā |
tataḥ śarasahasrāṇi preṣayāmāsa pāṇḍyataḥ |
iṣusaṃbādhamākāśamakaroddiśa eva ca || 24 ||
[Analyze grammar]

tatastānasyataḥ sarvāndrauṇerbāṇānmahātmanaḥ |
jānāno'pyakṣayānpāṇḍyo'śātayatpuruṣarṣabhaḥ || 25 ||
[Analyze grammar]

prahitāṃstānprayatnena chittvā drauṇeriṣūnariḥ |
cakrarakṣau tatastasya prāṇudanniśitaiḥ śaraiḥ || 26 ||
[Analyze grammar]

athārerlāghavaṃ dṛṣṭvā maṇḍalīkṛtakārmukaḥ |
prāsyaddroṇasuto bāṇānvṛṣṭiṃ pūṣānujo yathā || 27 ||
[Analyze grammar]

aṣṭāvaṣṭagavānyūhuḥ śakaṭāni yadāyudham |
ahnastadaṣṭabhāgena drauṇiścikṣepa māriṣa || 28 ||
[Analyze grammar]

tamantakamiva kruddhamantakālāntakopamam |
ye ye dadṛśire tatra visaṃjñāḥ prāyaśo'bhavan || 29 ||
[Analyze grammar]

parjanya iva gharmānte vṛṣṭyā sādridrumāṃ mahīm |
ācāryaputrastāṃ senāṃ bāṇavṛṣṭyābhyavīvṛṣat || 30 ||
[Analyze grammar]

drauṇiparjanyamuktāṃ tāṃ bāṇavṛṣṭiṃ suduḥsahām |
vāyavyāstreṇa sa kṣipraṃ ruddhvā pāṇḍyānilo'nadat || 31 ||
[Analyze grammar]

tasya nānadataḥ ketuṃ candanāgurubhūṣitam |
malayapratimaṃ drauṇiśchittvāśvāṃścaturo'hanat || 32 ||
[Analyze grammar]

sūtamekeṣuṇā hatvā mahājaladanisvanam |
dhanuśchittvārdhacandreṇa vyadhamattilaśo ratham || 33 ||
[Analyze grammar]

astrairastrāṇi saṃvārya chittvā sarvāyudhāni ca |
prāptamapyahitaṃ drauṇirna jaghāna raṇepsayā || 34 ||
[Analyze grammar]

hateśvaro dantivaraḥ sukalpitastvarābhisṛṣṭaḥ pratiśarmago balī |
tamadhyatiṣṭhanmalayeśvaro mahānyathādriśṛṅgaṃ harirunnadaṃstathā || 35 ||
[Analyze grammar]

sa tomaraṃ bhāskararaśmisaṃnibhaṃ balāstrasargottamayatnamanyubhiḥ |
sasarja śīghraṃ pratipīḍayangajaṃ guroḥ sutāyādripatīśvaro nadan || 36 ||
[Analyze grammar]

maṇipratānottamavajrahāṭakairalaṃkṛtaṃ cāṃśukamālyamauktikaiḥ |
hato'syasāvityasakṛnmudā nadanparābhinaddrauṇivarāṅgabhūṣaṇam || 37 ||
[Analyze grammar]

tadarkacandragrahapāvakatviṣaṃ bhṛśābhighātātpatitaṃ vicūrṇitam |
mahendravajrābhihataṃ mahāvanaṃ yathādriśṛṅgaṃ dharaṇītale tathā || 38 ||
[Analyze grammar]

tataḥ prajajvāla pareṇa manyunā padāhato nāgapatiryathā tathā |
samādadhe cāntakadaṇḍasaṃnibhāniṣūnamitrāntakarāṃścaturdaśa || 39 ||
[Analyze grammar]

dvipasya pādāgrakarānsa pañcabhirnṛpasya bāhū ca śiro'tha ca tribhiḥ |
jaghāna ṣaḍbhiḥ ṣaḍṛtūttamatviṣaḥ sa pāṇḍyarājānucarānmahārathān || 40 ||
[Analyze grammar]

sudīrghavṛttau varacandanokṣitau suvarṇamuktāmaṇivajrabhūṣitau |
bhujau dharāyāṃ patitau nṛpasya tau viveṣṭatustārkṣyahatāvivoragau || 41 ||
[Analyze grammar]

śiraśca tatpūrṇaśaśiprabhānanaṃ saroṣatāmrāyatanetramunnasam |
kṣitau vibabhrāja patatsakuṇḍalaṃ viśākhayormadhyagataḥ śaśī yathā || 42 ||
[Analyze grammar]

samāptavidyaṃ tu guroḥ sutaṃ nṛpaḥ samāptakarmāṇamupetya te sutaḥ |
suhṛdvṛto'tyarthamapūjayanmudā jite balau viṣṇumivāmareśvaraḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 15

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: