Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tathā paruṣitaṃ dṛṣṭvā sūtaputreṇa mātulam |
khaḍgamudyamya vegena drauṇirabhyapataddrutam || 1 ||
[Analyze grammar]

aśvatthāmovāca |
karṇa paśya sudurbuddhe tiṣṭhedānīṃ narādhama |
eṣa te'dya śiraḥ kāyāduddharāmi sudurmate || 2 ||
[Analyze grammar]

saṃjaya uvāca |
tamutpatantaṃ vegena rājā duryodhanaḥ svayam |
nyavārayanmahārāja kṛpaśca dvipadāṃ varaḥ || 3 ||
[Analyze grammar]

karṇa uvāca |
śūro'yaṃ samaraślāghī durmatiśca dvijādhamaḥ |
āsādayatu madvīryaṃ muñcemaṃ kurusattama || 4 ||
[Analyze grammar]

aśvatthāmovāca |
tavaitatkṣamyate'smābhiḥ sūtātmaja sudurmate |
darpamutsiktametatte phalguno nāśayiṣyati || 5 ||
[Analyze grammar]

duryodhana uvāca |
aśvatthāmanprasīdasva kṣantumarhasi mānada |
kopaḥ khalu na kartavyaḥ sūtaputre kathaṃcana || 6 ||
[Analyze grammar]

tvayi karṇe kṛpe droṇe madrarāje'tha saubale |
mahatkāryaṃ samāyattaṃ prasīda dvijasattama || 7 ||
[Analyze grammar]

ete hyabhimukhāḥ sarve rādheyena yuyutsavaḥ |
āyānti pāṇḍavā brahmannāhvayantaḥ samantataḥ || 8 ||
[Analyze grammar]

saṃjaya uvāca |
karṇo'pi rathināṃ śreṣṭhaścāpamudyamya vīryavān |
kauravāgryaiḥ parivṛtaḥ śakro devagaṇairiva |
paryatiṣṭhata tejasvī svabāhubalamāśritaḥ || 9 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ karṇasya saha pāṇḍavaiḥ |
saṃrabdhasya mahārāja siṃhanādavināditam || 10 ||
[Analyze grammar]

tataste pāṇḍavā rājanpāñcālāśca yaśasvinaḥ |
dṛṣṭvā karṇaṃ mahābāhumuccaiḥ śabdamathānadan || 11 ||
[Analyze grammar]

ayaṃ karṇaḥ kutaḥ karṇastiṣṭha karṇa mahāraṇe |
yudhyasva sahito'smābhirdurātmanpuruṣādhama || 12 ||
[Analyze grammar]

anye tu dṛṣṭvā rādheyaṃ krodharaktekṣaṇābruvan |
hanyatāmayamutsiktaḥ sūtaputro'lpacetanaḥ || 13 ||
[Analyze grammar]

sarvaiḥ pārthivaśārdūlairnānenārtho'sti jīvatā |
atyantavairī pārthānāṃ satataṃ pāpapūruṣaḥ || 14 ||
[Analyze grammar]

eṣa mūlaṃ hyanarthānāṃ duryodhanamate sthitaḥ |
hatainamiti jalpantaḥ kṣatriyāḥ samupādravan || 15 ||
[Analyze grammar]

mahatā śaravarṣeṇa chādayanto mahārathāḥ |
vadhārthaṃ sūtaputrasya pāṇḍaveyena coditāḥ || 16 ||
[Analyze grammar]

tāṃstu sarvāṃstathā dṛṣṭvā dhāvamānānmahārathān |
na vivyathe sūtaputro na ca trāsamagacchata || 17 ||
[Analyze grammar]

dṛṣṭvā nagarakalpaṃ tamuddhūtaṃ sainyasāgaram |
piprīṣustava putrāṇāṃ saṃgrāmeṣvaparājitaḥ || 18 ||
[Analyze grammar]

sāyakaughena balavānkṣiprakārī mahābalaḥ |
vārayāmāsa tatsainyaṃ samantādbharatarṣabha || 19 ||
[Analyze grammar]

tatastu śaravarṣeṇa pārthivāstamavārayan |
dhanūṃṣi te vidhunvānāḥ śataśo'tha sahasraśaḥ |
ayodhayanta rādheyaṃ śakraṃ daityagaṇā iva || 20 ||
[Analyze grammar]

śaravarṣaṃ tu tatkarṇaḥ pārthivaiḥ samudīritam |
śaravarṣeṇa mahatā samantādvyakiratprabho || 21 ||
[Analyze grammar]

tadyuddhamabhavatteṣāṃ kṛtapratikṛtaiṣiṇām |
yathā devāsure yuddhe śakrasya saha dānavaiḥ || 22 ||
[Analyze grammar]

tatrādbhutamapaśyāma sūtaputrasya lāghavam |
yadenaṃ samare yattā nāpnuvanta pare yudhi || 23 ||
[Analyze grammar]

nivārya ca śaraughāṃstānpārthivānāṃ mahārathaḥ |
yugeṣvīṣāsu chatreṣu dhvajeṣu ca hayeṣu ca |
ātmanāmāṅkitānbāṇānrādheyaḥ prāhiṇocchitān || 24 ||
[Analyze grammar]

tataste vyākulībhūtā rājānaḥ karṇapīḍitāḥ |
babhramustatra tatraiva gāvaḥ śītārditā iva || 25 ||
[Analyze grammar]

hayānāṃ vadhyamānānāṃ gajānāṃ rathināṃ tathā |
tatra tatrābhyavekṣāmaḥ saṃghānkarṇena pātitān || 26 ||
[Analyze grammar]

śirobhiḥ patitai rājanbāhubhiśca samantataḥ |
āstīrṇā vasudhā sarvā śūrāṇāmanivartinām || 27 ||
[Analyze grammar]

hataiśca hanyamānaiśca niṣṭanadbhiśca sarvaśaḥ |
babhūvāyodhanaṃ raudraṃ vaivasvatapuropamam || 28 ||
[Analyze grammar]

tato duryodhano rājā dṛṣṭvā karṇasya vikramam |
aśvatthāmānamāsādya tadā vākyamuvāca ha || 29 ||
[Analyze grammar]

yudhyate'sau raṇe karṇo daṃśitaḥ sarvapārthivaiḥ |
paśyaitāṃ dravatīṃ senāṃ karṇasāyakapīḍitām |
kārttikeyena vidhvastāmāsurīṃ pṛtanāmiva || 30 ||
[Analyze grammar]

dṛṣṭvaitāṃ nirjitāṃ senāṃ raṇe karṇena dhīmatā |
abhiyātyeṣa bībhatsuḥ sūtaputrajighāṃsayā || 31 ||
[Analyze grammar]

tadyathā paśyamānānāṃ sūtaputraṃ mahāratham |
na hanyātpāṇḍavaḥ saṃkhye tathā nītirvidhīyatām || 32 ||
[Analyze grammar]

tato drauṇiḥ kṛpaḥ śalyo hārdikyaśca mahārathaḥ |
pratyudyayustadā pārthaṃ sūtaputraparīpsayā || 33 ||
[Analyze grammar]

āyāntaṃ dṛśya kaunteyaṃ vṛtraṃ devacamūmiva |
pratyudyayau tadā karṇo yathā śakraḥ pratāpavān || 34 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
saṃrabdhaṃ phalgunaṃ dṛṣṭvā kālāntakayamopamam |
karṇo vaikartanaḥ sūta pratyapadyatkimuttaram || 35 ||
[Analyze grammar]

sa hyaspardhata pārthena nityameva mahārathaḥ |
āśaṃsate ca bībhatsuṃ yuddhe jetuṃ sudāruṇe || 36 ||
[Analyze grammar]

sa tu taṃ sahasā prāptaṃ nityamatyantavairiṇam |
karṇo vaikartanaḥ sūta kimuttaramapadyata || 37 ||
[Analyze grammar]

saṃjaya uvāca |
āyāntaṃ pāṇḍavaṃ dṛṣṭvā gajaḥ pratigajaṃ yathā |
asaṃbhrāntataraḥ karṇaḥ partyudīyāddhanaṃjayam || 38 ||
[Analyze grammar]

tamāpatantaṃ vegena vaikartanamajihmagaiḥ |
vārayāmāsa tejasvī pāṇḍavaḥ śatrutāpanaḥ || 39 ||
[Analyze grammar]

taṃ karṇaḥ śarajālena chādayāmāsa māriṣa |
vivyādha ca susaṃkruddhaḥ śaraistribhirajihmagaiḥ || 40 ||
[Analyze grammar]

tasya tallāghavaṃ pārtho nāmṛṣyata mahābalaḥ |
tasmai bāṇāñśilādhautānprasannāgrānajihmagān || 41 ||
[Analyze grammar]

prāhiṇotsūtaputrāya triṃśataṃ śatrutāpanaḥ |
vivyādha cainaṃ saṃrabdho bāṇenaikena vīryavān || 42 ||
[Analyze grammar]

savye bhujāgre balavānnārācena hasanniva |
tasya viddhasya vegena karāccāpaṃ papāta ha || 43 ||
[Analyze grammar]

punarādāya taccāpaṃ nimeṣārdhānmahābalaḥ |
chādayāmāsa bāṇaughaiḥ phalgunaṃ kṛtahastavat || 44 ||
[Analyze grammar]

śaravṛṣṭiṃ tu tāṃ muktāṃ sūtaputreṇa bhārata |
vyadhamaccharavarṣeṇa smayanniva dhanaṃjayaḥ || 45 ||
[Analyze grammar]

tau parasparamāsādya śaravarṣeṇa pārthiva |
chādayetāṃ maheṣvāsau kṛtapratikṛtaiṣiṇau || 46 ||
[Analyze grammar]

tadadbhutamabhūdyuddhaṃ karṇapāṇḍavayormṛdhe |
kruddhayorvāśitāhetorvanyayorgajayoriva || 47 ||
[Analyze grammar]

tataḥ pārtho maheṣvāso dṛṣṭvā karṇasya vikramam |
muṣṭideśe dhanustasya ciccheda tvarayānvitaḥ || 48 ||
[Analyze grammar]

aśvāṃśca caturo bhallairanayadyamasādanam |
sāratheśca śiraḥ kāyādaharacchatrutāpanaḥ || 49 ||
[Analyze grammar]

athainaṃ chinnadhanvānaṃ hatāśvaṃ hatasārathim |
vivyādha sāyakaiḥ pārthaścaturbhiḥ pāṇḍunandanaḥ || 50 ||
[Analyze grammar]

hatāśvāttu rathāttūrṇamavaplutya nararṣabhaḥ |
āruroha rathaṃ tūrṇaṃ kṛpasya śarapīḍitaḥ || 51 ||
[Analyze grammar]

rādheyaṃ nirjitaṃ dṛṣṭvā tāvakā bharatarṣabha |
dhanaṃjayaśarairnunnāḥ prādravanta diśo daśa || 52 ||
[Analyze grammar]

dravatastānsamālokya rājā duryodhano nṛpa |
nivartayāmāsa tadā vākyaṃ cedamuvāca ha || 53 ||
[Analyze grammar]

alaṃ drutena vaḥ śūrāstiṣṭhadhvaṃ kṣatriyarṣabhāḥ |
eṣa pārthavadhāyāhaṃ svayaṃ gacchāmi saṃyuge |
ahaṃ pārthānhaniṣyāmi sapāñcālānsasomakān || 54 ||
[Analyze grammar]

adya me yudhyamānasya saha gāṇḍīvadhanvanā |
drakṣyanti vikramaṃ pārthāḥ kālasyeva yugakṣaye || 55 ||
[Analyze grammar]

adya madbāṇajālāni vimuktāni sahasraśaḥ |
drakṣyanti samare yodhāḥ śalabhānāmivāyatīḥ || 56 ||
[Analyze grammar]

adya bāṇamayaṃ varṣaṃ sṛjato mama dhanvinaḥ |
jīmūtasyeva gharmānte drakṣyanti yudhi sainikāḥ || 57 ||
[Analyze grammar]

jeṣyāmyadya raṇe pārthaṃ sāyakairnataparvabhiḥ |
tiṣṭhadhvaṃ samare śūrā bhayaṃ tyajata phalgunāt || 58 ||
[Analyze grammar]

na hi madvīryamāsādya phalgunaḥ prasahiṣyati |
yathā velāṃ samāsādya sāgaro makarālayaḥ || 59 ||
[Analyze grammar]

ityuktvā prayayau rājā sainyena mahatā vṛtaḥ |
phalgunaṃ prati durdharṣaḥ krodhasaṃraktalocanaḥ || 60 ||
[Analyze grammar]

taṃ prayāntaṃ mahābāhuṃ dṛṣṭvā śāradvatastadā |
aśvatthāmānamāsādya vākyametaduvāca ha || 61 ||
[Analyze grammar]

eṣa rājā mahābāhuramarṣī krodhamūrchitaḥ |
pataṃgavṛttimāsthāya phalgunaṃ yoddhumicchati || 62 ||
[Analyze grammar]

yāvannaḥ paśyamānānāṃ prāṇānpārthena saṃgataḥ |
na jahyātpuruṣavyāghrastāvadvāraya kauravam || 63 ||
[Analyze grammar]

yāvatphalgunabāṇānāṃ gocaraṃ nādhigacchati |
kauravaḥ pārthivo vīrastāvadvāraya taṃ drutam || 64 ||
[Analyze grammar]

yāvatpārthaśarairghorairnirmuktoragasaṃnibhaiḥ |
na bhasmīkriyate rājā tāvadyuddhānnivāryatām || 65 ||
[Analyze grammar]

ayuktamiva paśyāmi tiṣṭhatsvasmāsu mānada |
svayaṃ yuddhāya yadrājā pārthaṃ yātyasahāyavān || 66 ||
[Analyze grammar]

durlabhaṃ jīvitaṃ manye kauravyasya kirīṭinā |
yudhyamānasya pārthena śārdūleneva hastinaḥ || 67 ||
[Analyze grammar]

mātulenaivamuktastu drauṇiḥ śastrabhṛtāṃ varaḥ |
duryodhanamidaṃ vākyaṃ tvaritaṃ samabhāṣata || 68 ||
[Analyze grammar]

mayi jīvati gāndhāre na yuddhaṃ gantumarhasi |
māmanādṛtya kauravya tava nityaṃ hitaiṣiṇam || 69 ||
[Analyze grammar]

na hi te saṃbhramaḥ kāryaḥ pārthasya vijayaṃ prati |
ahamāvārayiṣyāmi pārthaṃ tiṣṭha suyodhana || 70 ||
[Analyze grammar]

duryodhana uvāca |
ācāryaḥ pāṇḍuputrānvai putravatparirakṣati |
tvamapyupekṣāṃ kuruṣe teṣu nityaṃ dvijottama || 71 ||
[Analyze grammar]

mama vā mandabhāgyatvānmandaste vikramo yudhi |
dharmarājapriyārthaṃ vā draupadyā vā na vidma tat || 72 ||
[Analyze grammar]

dhigastu mama lubdhasya yatkṛte sarvabāndhavāḥ |
sukhārhāḥ paramaṃ duḥkhaṃ prāpnuvantyaparājitāḥ || 73 ||
[Analyze grammar]

ko hi śastrabhṛtāṃ mukhyo maheśvarasamo yudhi |
śatrūnna kṣapayecchakto yo na syādgautamīsutaḥ || 74 ||
[Analyze grammar]

aśvatthāmanprasīdasva nāśayaitānmamāhitān |
tavāstragocare śaktāḥ sthātuṃ devāpi nānagha || 75 ||
[Analyze grammar]

pāñcālānsomakāṃścaiva jahi drauṇe sahānugān |
vayaṃ śeṣānhaniṣyāmastvayaiva parirakṣitāḥ || 76 ||
[Analyze grammar]

ete hi somakā vipra pāñcālāśca yaśasvinaḥ |
mama sainyeṣu saṃrabdhā vicaranti davāgnivat || 77 ||
[Analyze grammar]

tānvāraya mahābāho kekayāṃśca narottama |
purā kurvanti niḥśeṣaṃ rakṣyamāṇāḥ kirīṭinā || 78 ||
[Analyze grammar]

ādau vā yadi vā paścāttavedaṃ karma māriṣa |
tvamutpanno mahābāho pāñcālānāṃ vadhaṃ prati || 79 ||
[Analyze grammar]

kariṣyasi jagatsarvamapāñcālaṃ kilācyuta |
evaṃ siddhābruvanvāco bhaviṣyati ca tattathā || 80 ||
[Analyze grammar]

na te'stragocare śaktāḥ sthātuṃ devāḥ savāsavāḥ |
kimu pārthāḥ sapāñcālāḥ satyametadvaco mama || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 134

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: