Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
udīryamāṇaṃ taddṛṣṭvā pāṇḍavānāṃ mahadbalam |
aviṣahyaṃ ca manvānaḥ karṇaṃ duryodhano'bravīt || 1 ||
[Analyze grammar]

ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ mitravatsala |
trāyasva samare karṇa sarvānyodhānmahābala || 2 ||
[Analyze grammar]

pāñcālairmatsyakaikeyaiḥ pāṇḍavaiśca mahārathaiḥ |
vṛtānsamantātsaṃkruddhairniḥśvasadbhirivoragaiḥ || 3 ||
[Analyze grammar]

ete nadanti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ |
śakropamāśca bahavaḥ pāñcālānāṃ rathavrajāḥ || 4 ||
[Analyze grammar]

karṇa uvāca |
paritrātumiha prāpto yadi pārthaṃ puraṃdaraḥ |
tamapyāśu parājitya tato hantāsmi pāṇḍavam || 5 ||
[Analyze grammar]

satyaṃ te pratijānāmi samāśvasihi bhārata |
hantāsmi pāṇḍutanayānpāñcālāṃśca samāgatān || 6 ||
[Analyze grammar]

jayaṃ te pratijānāmi vāsavasyeva pāvakiḥ |
priyaṃ tava mayā kāryamiti jīvāmi pārthiva || 7 ||
[Analyze grammar]

sarveṣāmeva pārthānāṃ phalguno balavattaraḥ |
tasyāmoghāṃ vimokṣyāmi śaktiṃ śakravinirmitām || 8 ||
[Analyze grammar]

tasminhate maheṣvāse bhrātarastasya mānada |
tava vaśyā bhaviṣyanti vanaṃ yāsyanti vā punaḥ || 9 ||
[Analyze grammar]

mayi jīvati kauravya viṣādaṃ mā kṛthāḥ kvacit |
ahaṃ jeṣyāmi samare sahitānsarvapāṇḍavān || 10 ||
[Analyze grammar]

pāñcālānkekayāṃścaiva vṛṣṇīṃścāpi samāgatān |
bāṇaughaiḥ śakalīkṛtya tava dāsyāmi medinīm || 11 ||
[Analyze grammar]

saṃjaya uvāca |
evaṃ bruvāṇaṃ karṇaṃ tu kṛpaḥ śāradvato'bravīt |
smayanniva mahābāhuḥ sūtaputramidaṃ vacaḥ || 12 ||
[Analyze grammar]

śobhanaṃ śobhanaṃ karṇa sanāthaḥ kurupuṃgavaḥ |
tvayā nāthena rādheya vacasā yadi sidhyati || 13 ||
[Analyze grammar]

bahuśaḥ katthase karṇa kauravyasya samīpataḥ |
na tu te vikramaḥ kaściddṛśyate balameva vā || 14 ||
[Analyze grammar]

samāgamaḥ pāṇḍusutairdṛṣṭaste bahuśo yudhi |
sarvatra nirjitaścāsi pāṇḍavaiḥ sūtanandana || 15 ||
[Analyze grammar]

hriyamāṇe tadā karṇa gandharvairdhṛtarāṣṭraje |
tadāyudhyanta sainyāni tvamekastu palāyathāḥ || 16 ||
[Analyze grammar]

virāṭanagare cāpi sametāḥ sarvakauravāḥ |
pārthena nirjitā yuddhe tvaṃ ca karṇa sahānujaḥ || 17 ||
[Analyze grammar]

ekasyāpyasamarthastvaṃ phalgunasya raṇājire |
kathamutsahase jetuṃ sakṛṣṇānsarvapāṇḍavān || 18 ||
[Analyze grammar]

abruvankarṇa yudhyasva bahu katthasi sūtaja |
anuktvā vikramedyastu tadvai satpuruṣavratam || 19 ||
[Analyze grammar]

garjitvā sūtaputra tvaṃ śāradābhramivājalam |
niṣphalo dṛśyase karṇa tacca rājā na budhyate || 20 ||
[Analyze grammar]

tāvadgarjasi rādheya yāvatpārthaṃ na paśyasi |
purā pārthaṃ hi te dṛṣṭvā durlabhaṃ garjitaṃ bhavet || 21 ||
[Analyze grammar]

tvamanāsādya tānbāṇānphalgunasya vigarjasi |
pārthasāyakaviddhasya durlabhaṃ garjitaṃ bhavet || 22 ||
[Analyze grammar]

bāhubhiḥ kṣatriyāḥ śūrā vāgbhiḥ śūrā dvijātayaḥ |
dhanuṣā phalgunaḥ śūraḥ karṇaḥ śūro manorathaiḥ || 23 ||
[Analyze grammar]

evaṃ paruṣitastena tadā śāradvatena saḥ |
karṇaḥ praharatāṃ śreṣṭhaḥ kṛpaṃ vākyamathābravīt || 24 ||
[Analyze grammar]

śūrā garjanti satataṃ prāvṛṣīva balāhakāḥ |
phalaṃ cāśu prayacchanti bījamuptamṛtāviva || 25 ||
[Analyze grammar]

doṣamatra na paśyāmi śūrāṇāṃ raṇamūrdhani |
tattadvikatthamānānāṃ bhāraṃ codvahatāṃ mṛdhe || 26 ||
[Analyze grammar]

yaṃ bhāraṃ puruṣo voḍhuṃ manasā hi vyavasyati |
daivamasya dhruvaṃ tatra sāhāyyāyopapadyate || 27 ||
[Analyze grammar]

vyavasāyadvitīyo'haṃ manasā bhāramudvahan |
garjāmi yadyahaṃ vipra tava kiṃ tatra naśyati || 28 ||
[Analyze grammar]

vṛthā śūrā na garjanti sajalā iva toyadāḥ |
sāmarthyamātmano jñātvā tato garjanti paṇḍitāḥ || 29 ||
[Analyze grammar]

so'hamadya raṇe yattaḥ sahitau kṛṣṇapāṇḍavau |
utsahe tarasā jetuṃ tato garjāmi gautama || 30 ||
[Analyze grammar]

paśya tvaṃ garjitasyāsya phalaṃ me vipra sānugaḥ |
hatvā pāṇḍusutānājau sahakṛṣṇānsasātvatān |
duryodhanāya dāsyāmi pṛthivīṃ hatakaṇṭakām || 31 ||
[Analyze grammar]

kṛpa uvāca |
manorathapralāpo me na grāhyastava sūtaja |
yadā kṣipasi vai kṛṣṇau dharmarājaṃ ca pāṇḍavam || 32 ||
[Analyze grammar]

dhruvastatra jayaḥ karṇa yatra yuddhaviśāradau |
devagandharvayakṣāṇāṃ manuṣyoragarakṣasām |
daṃśitānāmapi raṇe ajeyau kṛṣṇapāṇḍavau || 33 ||
[Analyze grammar]

brahmaṇyaḥ satyavāgdānto gurudaivatapūjakaḥ |
nityaṃ dharmarataścaiva kṛtāstraśca viśeṣataḥ |
dhṛtimāṃśca kṛtajñaśca dharmaputro yudhiṣṭhiraḥ || 34 ||
[Analyze grammar]

bhrātaraścāsya balinaḥ sarvāstreṣu kṛtaśramāḥ |
guruvṛttiratāḥ prājñā dharmanityā yaśasvinaḥ || 35 ||
[Analyze grammar]

saṃbandhinaścendravīryāḥ svanuraktāḥ prahāriṇaḥ |
dhṛṣṭadyumnaḥ śikhaṇḍī ca daurmukhirjanamejayaḥ || 36 ||
[Analyze grammar]

candraseno bhadrasenaḥ kīrtidharmā dhruvo dharaḥ |
vasucandro dāmacandraḥ siṃhacandraḥ suvedhanaḥ || 37 ||
[Analyze grammar]

drupadasya tathā putrā drupadaśca mahāstravit |
yeṣāmarthāya saṃyatto matsyarājaḥ sahānugaḥ || 38 ||
[Analyze grammar]

śatānīkaḥ sudaśanaḥ śrutānīkaḥ śrutadhvajaḥ |
balānīko jayānīko jayāśvo rathavāhanaḥ || 39 ||
[Analyze grammar]

candrodayaḥ kāmaratho virāṭabhrātaraḥ śubhāḥ |
yamau ca draupadeyāśca rākṣasaśca ghaṭotkacaḥ |
yeṣāmarthāya yudhyante na teṣāṃ vidyate kṣayaḥ || 40 ||
[Analyze grammar]

kāmaṃ khalu jagatsarvaṃ sadevāsuramānavam |
sayakṣarākṣasagaṇaṃ sabhūtabhujagadvipam |
niḥśeṣamastravīryeṇa kuryātāṃ bhīmaphalgunau || 41 ||
[Analyze grammar]

yudhiṣṭhiraśca pṛthivīṃ nirdahedghoracakṣuṣā |
aprameyabalaḥ śauriryeṣāmarthe ca daṃśitaḥ |
kathaṃ tānsaṃyuge karṇa jetumutsahase parān || 42 ||
[Analyze grammar]

mahānapanayastveṣa tava nityaṃ hi sūtaja |
yastvamutsahase yoddhuṃ samare śauriṇā saha || 43 ||
[Analyze grammar]

saṃjaya uvāca |
evamuktastu rādheyaḥ prahasanbharatarṣabha |
abravīcca tadā karṇo guruṃ śāradvataṃ kṛpam || 44 ||
[Analyze grammar]

satyamuktaṃ tvayā brahmanpāṇḍavānprati yadvacaḥ |
ete cānye ca bahavo guṇāḥ pāṇḍusuteṣu vai || 45 ||
[Analyze grammar]

ajayyāśca raṇe pārthā devairapi savāsavaiḥ |
sadaityayakṣagandharvapiśācoragarākṣasaiḥ |
tathāpi pārthāñjeṣyāmi śaktyā vāsavadattayā || 46 ||
[Analyze grammar]

mamāpyamoghā datteyaṃ śaktiḥ śakreṇa vai dvija |
etayā nihaniṣyāmi savyasācinamāhave || 47 ||
[Analyze grammar]

hate tu pāṇḍave kṛṣṇo bhrātaraścāsya sodarāḥ |
anarjunā na śakṣyanti mahīṃ bhoktuṃ kathaṃcana || 48 ||
[Analyze grammar]

teṣu naṣṭeṣu sarveṣu pṛthivīyaṃ sasāgarā |
ayatnātkauraveyasya vaśe sthāsyati gautama || 49 ||
[Analyze grammar]

sunītairiha sarvārthāḥ sidhyante nātra saṃśayaḥ |
etamarthamahaṃ jñātvā tato garjāmi gautama || 50 ||
[Analyze grammar]

tvaṃ tu vṛddhaśca vipraśca aśaktaścāpi saṃyuge |
kṛtasnehaśca pārtheṣu mohānmāmavamanyase || 51 ||
[Analyze grammar]

yadyevaṃ vakṣyase bhūyo māmapriyamiha dvija |
tataste khaḍgamudyamya jihvāṃ chetsyāmi durmate || 52 ||
[Analyze grammar]

yaccāpi pāṇḍavānvipra stotumicchasi saṃyuge |
bhīṣayansarvasainyāni kauraveyāṇi durmate |
atrāpi śṛṇu me vākyaṃ yathāvadgadato dvija || 53 ||
[Analyze grammar]

duryodhanaśca droṇaśca śakunirdurmukho jayaḥ |
duḥśāsano vṛṣaseno madrarājastvameva ca |
somadattaśca bhūriśca tathā drauṇirviviṃśatiḥ || 54 ||
[Analyze grammar]

tiṣṭheyurdaṃśitā yatra sarve yuddhaviśāradāḥ |
jayedetānraṇe ko nu śakratulyabalo'pyariḥ || 55 ||
[Analyze grammar]

śūrāśca hi kṛtāstrāśca balinaḥ svargalipsavaḥ |
dharmajñā yuddhakuśalā hanyuryuddhe surānapi || 56 ||
[Analyze grammar]

ete sthāsyanti saṃgrāme pāṇḍavānāṃ vadhārthinaḥ |
jayamākāṅkṣamāṇā hi kauraveyasya daṃśitāḥ || 57 ||
[Analyze grammar]

daivāyattamahaṃ manye jayaṃ subalināmapi |
yatra bhīṣmo mahābāhuḥ śete śaraśatācitaḥ || 58 ||
[Analyze grammar]

vikarṇaścitrasenaśca bāhlīko'tha jayadrathaḥ |
bhūriśravā jayaścaiva jalasaṃdhaḥ sudakṣiṇaḥ || 59 ||
[Analyze grammar]

śalaśca rathināṃ śreṣṭho bhagadattaśca vīryavān |
ete cānye ca rājāno devairapi sudurjayāḥ || 60 ||
[Analyze grammar]

nihatāḥ samare śūrāḥ pāṇḍavairbalavattarāḥ |
kimanyaddaivasaṃyogānmanyase puruṣādhama || 61 ||
[Analyze grammar]

yāṃśca tānstauṣi satataṃ duryodhanaripūndvija |
teṣāmapi hatāḥ śūrāḥ śataśo'tha sahasraśaḥ || 62 ||
[Analyze grammar]

kṣīyante sarvasainyāni kurūṇāṃ pāṇḍavaiḥ saha |
prabhāvaṃ nātra paśyāmi pāṇḍavānāṃ kathaṃcana || 63 ||
[Analyze grammar]

yāṃstānbalavato nityaṃ manyase tvaṃ dvijādhama |
yatiṣye'haṃ yathāśakti yoddhuṃ taiḥ saha saṃyuge |
duryodhanahitārthāya jayo daive pratiṣṭhitaḥ || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 133

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: