Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
duryodhanenaivamukto drauṇirāhavadurmadaḥ |
pratyuvāca mahābāho yathā vadasi kaurava || 1 ||
[Analyze grammar]

priyā hi pāṇḍavā nityaṃ mama cāpi pituśca me |
tathaivāvāṃ priyau teṣāṃ na tu yuddhe kurūdvaha |
śaktitastāta yudhyāmastyaktvā prāṇānabhītavat || 2 ||
[Analyze grammar]

ahaṃ karṇaśca śalyaśca kṛpo hārdikya eva ca |
nimeṣātpāṇḍavīṃ senāṃ kṣapayema nṛpottama || 3 ||
[Analyze grammar]

te cāpi kauravīṃ senāṃ nimeṣārdhātkurūdvaha |
kṣapayeyurmahābāho na syāma yadi saṃyuge || 4 ||
[Analyze grammar]

yudhyatāṃ pāṇḍavāñśaktyā teṣāṃ cāsmānyuyutsatām |
tejastu teja āsādya praśamaṃ yāti bhārata || 5 ||
[Analyze grammar]

aśakyā tarasā jetuṃ pāṇḍavānāmanīkinī |
jīvatsu pāṇḍuputreṣu taddhi satyaṃ bravīmi te || 6 ||
[Analyze grammar]

ātmārthaṃ yudhyamānāste samarthāḥ pāṇḍunandanāḥ |
kimarthaṃ tava sainyāni na haniṣyanti bhārata || 7 ||
[Analyze grammar]

tvaṃ hi lubdhatamo rājannikṛtijñaśca kaurava |
sarvātiśaṅkī mānī ca tato'smānatiśaṅkase || 8 ||
[Analyze grammar]

ahaṃ tu yatnamāsthāya tvadarthe tyaktajīvitaḥ |
eṣa gacchāmi saṃgrāmaṃ tvatkṛte kurunandana || 9 ||
[Analyze grammar]

yotsye'haṃ śatrubhiḥ sārdhaṃ jeṣyāmi ca varānvarān |
pāñcālaiḥ saha yotsyāmi somakaiḥ kekayaistathā |
pāṇḍaveyaiśca saṃgrāme tvatpriyārthamariṃdama || 10 ||
[Analyze grammar]

adya madbāṇanirdagdhāḥ pāñcālāḥ somakāstathā |
siṃhenevārditā gāvo vidraviṣyanti sarvataḥ || 11 ||
[Analyze grammar]

adya dharmasuto rājā dṛṣṭvā mama parākramam |
aśvatthāmamayaṃ lokaṃ maṃsyate saha somakaiḥ || 12 ||
[Analyze grammar]

āgamiṣyati nirvedaṃ dharmaputro yudhiṣṭhiraḥ |
dṛṣṭvā vinihatānsaṃkhye pāñcālānsomakaiḥ saha || 13 ||
[Analyze grammar]

ye māṃ yuddhe'bhiyotsyanti tānhaniṣyāmi bhārata |
na hi te vīra mucyeranmadbāhvantaramāgatāḥ || 14 ||
[Analyze grammar]

evamuktvā mahābāhuḥ putraṃ duryodhanaṃ tava |
abhyavartata yuddhāya drāvayansarvadhanvinaḥ |
cikīrṣustava putrāṇāṃ priyaṃ prāṇabhṛtāṃ varaḥ || 15 ||
[Analyze grammar]

tato'bravītsakaikeyānpāñcālāngautamīsutaḥ |
praharadhvamitaḥ sarve mama gātre mahārathāḥ |
sthirībhūtāśca yudhyadhvaṃ darśayanto'stralāghavam || 16 ||
[Analyze grammar]

evamuktāstu te sarve śastravṛṣṭimapātayan |
drauṇiṃ prati mahārāja jalaṃ jaladharā iva || 17 ||
[Analyze grammar]

tānnihatya śarāndrauṇirdaśa vīrānapothayat |
pramukhe pāṇḍuputrāṇāṃ dhṛṣṭadyumnasya cābhibho || 18 ||
[Analyze grammar]

te hanyamānāḥ samare pāñcālāḥ sṛñjayāstathā |
parityajya raṇe drauṇiṃ vyadravanta diśo daśa || 19 ||
[Analyze grammar]

tāndṛṣṭvā dravataḥ śūrānpāñcālānsahasomakān |
dhṛṣṭadyumno mahārāja drauṇimabhyadravadyudhi || 20 ||
[Analyze grammar]

tataḥ kāñcanacitrāṇāṃ sajalāmbudanādinām |
vṛtaḥ śatena śūrāṇāṃ rathānāmanivartinām || 21 ||
[Analyze grammar]

putraḥ pāñcālarājasya dhṛṣṭadyumno mahārathaḥ |
drauṇimityabravīdvākyaṃ dṛṣṭvā yodhānnipātitān || 22 ||
[Analyze grammar]

ācāryaputra durbuddhe kimanyairnihataistava |
samāgaccha mayā sārdhaṃ yadi śūro'si saṃyuge |
ahaṃ tvāṃ nihaniṣyāmi tiṣṭhedānīṃ mamāgrataḥ || 23 ||
[Analyze grammar]

tatastamācāryasutaṃ dhṛṣṭadyumnaḥ pratāpavān |
marmabhidbhiḥ śaraistīkṣṇairjaghāna bharatarṣabha || 24 ||
[Analyze grammar]

te tu paṅktīkṛtā drauṇiṃ śarā viviśurāśugāḥ |
rukmapuṅkhāḥ prasannāgrāḥ sarvakāyāvadāraṇāḥ |
madhvarthina ivoddāmā bhramarāḥ puṣpitaṃ drumam || 25 ||
[Analyze grammar]

so'tividdho bhṛśaṃ kruddhaḥ padākrānta ivoragaḥ |
mānī drauṇirasaṃbhrānto bāṇapāṇirabhāṣata || 26 ||
[Analyze grammar]

dhṛṣṭadyumna sthiro bhūtvā muhūrtaṃ pratipālaya |
yāvattvāṃ niśitairbāṇaiḥ preṣayāmi yamakṣayam || 27 ||
[Analyze grammar]

drauṇirevamathābhāṣya pārṣataṃ paravīrahā |
chādayāmāsa bāṇaughaiḥ samantāllaghuhastavat || 28 ||
[Analyze grammar]

sa chādyamānaḥ samare drauṇinā yuddhadurmadaḥ |
drauṇiṃ pāñcālatanayo vāgbhirātarjayattadā || 29 ||
[Analyze grammar]

na jānīṣe pratijñāṃ me viprotpattiṃ tathaiva ca |
droṇaṃ hatvā kila mayā hantavyastvaṃ sudurmate |
tatastvāhaṃ na hanmyadya droṇe jīvati saṃyuge || 30 ||
[Analyze grammar]

imāṃ tu rajanīṃ prāptāmaprabhātāṃ sudurmate |
nihatya pitaraṃ te'dya tatastvāmapi saṃyuge |
neṣyāmi mṛtyulokāyetyevaṃ me manasi sthitam || 31 ||
[Analyze grammar]

yaste pārtheṣu vidveṣo yā bhaktiḥ kauraveṣu ca |
tāṃ darśaya sthiro bhūtvā na me jīvanvimokṣyase || 32 ||
[Analyze grammar]

yo hi brāhmaṇyamutsṛjya kṣatradharmarato dvijaḥ |
sa vadhyaḥ sarvalokasya yathā tvaṃ puruṣādhama || 33 ||
[Analyze grammar]

ityuktaḥ paruṣaṃ vākyaṃ pārṣatena dvijottamaḥ |
krodhamāhārayattīvraṃ tiṣṭha tiṣṭheti cābravīt || 34 ||
[Analyze grammar]

nirdahanniva cakṣurbhyāṃ pārṣataṃ so'bhyavaikṣata |
chādayāmāsa ca śarairniḥśvasanpannago yathā || 35 ||
[Analyze grammar]

sa chādyamānaḥ samare drauṇinā rājasattama |
sarvapāñcālasenābhiḥ saṃvṛto rathasattamaḥ || 36 ||
[Analyze grammar]

nākampata mahābāhuḥ svadhairyaṃ samupāśritaḥ |
sāyakāṃścaiva vividhānaśvatthāmni mumoca ha || 37 ||
[Analyze grammar]

tau punaḥ saṃnyavartetāṃ prāṇadyūtapare raṇe |
nivārayantau bāṇaughaiḥ parasparamamarṣiṇau |
utsṛjantau maheṣvāsau śaravṛṣṭīḥ samantataḥ || 38 ||
[Analyze grammar]

drauṇipārṣatayoryuddhaṃ ghorarūpaṃ bhayānakam |
dṛṣṭvā saṃpūjayāmāsuḥ siddhacāraṇavātikāḥ || 39 ||
[Analyze grammar]

śaraughaiḥ pūrayantau tāvākāśaṃ pradiśastathā |
alakṣyau samayudhyetāṃ mahatkṛtvā śaraistamaḥ || 40 ||
[Analyze grammar]

nṛtyamānāviva raṇe maṇḍalīkṛtakārmukau |
parasparavadhe yattau parasparajayaiṣiṇau || 41 ||
[Analyze grammar]

ayudhyetāṃ mahābāhū citraṃ laghu ca suṣṭhu ca |
saṃpūjyamānau samare yodhamukhyaiḥ sahasraśaḥ || 42 ||
[Analyze grammar]

tau prayuddhau raṇe dṛṣṭvā vane vanyau gajāviva |
ubhayoḥ senayorharṣastumulaḥ samapadyata || 43 ||
[Analyze grammar]

siṃhanādaravāścāsandadhmuḥ śaṅkhāṃśca māriṣa |
vāditrāṇyabhyavādyanta śataśo'tha sahasraśaḥ || 44 ||
[Analyze grammar]

tasmiṃstu tumule yuddhe bhīrūṇāṃ bhayavardhane |
muhūrtamiva tadyuddhaṃ samarūpaṃ tadābhavat || 45 ||
[Analyze grammar]

tato drauṇirmahārāja pārṣatasya mahātmanaḥ |
dhvajaṃ dhanustathā chatramubhau ca pārṣṇisārathī |
sūtamaśvāṃśca caturo nihatyābhyadravadraṇe || 46 ||
[Analyze grammar]

pāñcālāṃścaiva tānsarvānbāṇaiḥ saṃnataparvabhiḥ |
vyadrāvayadameyātmā śataśo'tha sahasraśaḥ || 47 ||
[Analyze grammar]

tataḥ pravivyathe senā pāṇḍavī bharatarṣabha |
dṛṣṭvā drauṇermahatkarma vāsavasyeva saṃyuge || 48 ||
[Analyze grammar]

śatena ca śataṃ hatvā pāñcālānāṃ mahārathaḥ |
tribhiśca niśitairbāṇairhatvā trīnvai mahārathān || 49 ||
[Analyze grammar]

drauṇirdrupadaputrasya phalgunasya ca paśyataḥ |
nāśayāmāsa pāñcālānbhūyiṣṭhaṃ ye vyavasthitāḥ || 50 ||
[Analyze grammar]

te vadhyamānāḥ pāñcālāḥ samare saha sṛñjayaiḥ |
agacchandrauṇimutsṛjya viprakīrṇarathadhvajāḥ || 51 ||
[Analyze grammar]

sa jitvā samare śatrūndroṇaputro mahārathaḥ |
nanāda sumahānādaṃ tapānte jalado yathā || 52 ||
[Analyze grammar]

sa nihatya bahūñśūrānaśvatthāmā vyarocata |
yugānte sarvabhūtāni bhasma kṛtveva pāvakaḥ || 53 ||
[Analyze grammar]

saṃpūjyamāno yudhi kauraveyairvijitya saṃkhye'rigaṇānsahasraśaḥ |
vyarocata droṇasutaḥ pratāpavānyathā surendro'rigaṇānnihatya || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 135

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: