Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
tathā gateṣu śūreṣu teṣāṃ mama ca saṃjaya |
kiṃ vai bhīmastadākārṣīttanmamācakṣva saṃjaya || 1 ||
[Analyze grammar]

saṃjaya uvāca |
viratho bhīmaseno vai karṇavākśalyapīḍitaḥ |
amarṣavaśamāpannaḥ phalgunaṃ vākyamabravīt || 2 ||
[Analyze grammar]

punaḥ punastūbaraka mūḍha audariketi ca |
akṛtāstraka mā yodhīrbāla saṃgrāmakātara || 3 ||
[Analyze grammar]

iti māmabravītkarṇaḥ paśyataste dhanaṃjaya |
evaṃ vaktā ca me vadhyastena cokto'smi bhārata || 4 ||
[Analyze grammar]

etadvrataṃ mahābāho tvayā saha kṛtaṃ mayā |
yathaitanmama kaunteya tathā tava na saṃśayaḥ || 5 ||
[Analyze grammar]

tadvadhāya naraśreṣṭha smaraitadvacanaṃ mama |
yathā bhavati tatsatyaṃ tathā kuru dhanaṃjaya || 6 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya bhīmasyāmitavikramaḥ |
tato'rjuno'bravītkarṇaṃ kiṃcidabhyetya saṃyuge || 7 ||
[Analyze grammar]

karṇa karṇa vṛthādṛṣṭe sūtaputrātmasaṃstuta |
adharmabuddhe śṛṇu me yattvā vakṣyāmi sāṃpratam || 8 ||
[Analyze grammar]

dvividhaṃ karma śūrāṇāṃ yuddhe jayaparājayau |
tau cāpyanityau rādheya vāsavasyāpi yudhyataḥ || 9 ||
[Analyze grammar]

mumūrṣuryuyudhānena viratho'si visarjitaḥ |
yadṛcchayā bhīmasenaṃ virathaṃ kṛtavānasi || 10 ||
[Analyze grammar]

adharmastveṣa rādheya yattvaṃ bhīmamavocathāḥ |
yuddhadharmaṃ vijānanvai yudhyantamapalāyinam |
pūrayantaṃ yathāśakti śūrakarmāhave tathā || 11 ||
[Analyze grammar]

paśyatāṃ sarvasainyānāṃ keśavasya mamaiva ca |
viratho bhīmasenena kṛto'si bahuśo raṇe |
na ca tvāṃ paruṣaṃ kiṃciduktavānpaṇḍunandanaḥ || 12 ||
[Analyze grammar]

yasmāttu bahu rūkṣaṃ ca śrāvitaste vṛkodaraḥ |
parokṣaṃ yacca saubhadro yuṣmābhirnihato mama || 13 ||
[Analyze grammar]

tasmādasyāvalepasya sadyaḥ phalamavāpnuhi |
tvayā tasya dhanuśchinnamātmanāśāya durmate || 14 ||
[Analyze grammar]

tasmādvadhyo'si me mūḍha sabhṛtyabalavāhanaḥ |
kuru tvaṃ sarvakṛtyāni mahatte bhayamāgatam || 15 ||
[Analyze grammar]

hantāsmi vṛṣasenaṃ te prekṣamāṇasya saṃyuge |
ye cānye'pyupayāsyanti buddhimohena māṃ nṛpāḥ |
tāṃśca sarvānhaniṣyāmi satyenāyudhamālabhe || 16 ||
[Analyze grammar]

tvāṃ ca mūḍhākṛtaprajñamatimāninamāhave |
dṛṣṭvā duryodhano mando bhṛśaṃ tapsyati pātitam || 17 ||
[Analyze grammar]

arjunena pratijñāte vadhe karṇasutasya tu |
mahānsutumulaḥ śabdo babhūva rathināṃ tadā || 18 ||
[Analyze grammar]

tasminnākulasaṃgrāme vartamāne mahābhaye |
mandaraśmiḥ sahasrāṃśurastaṃ girimupāgamat || 19 ||
[Analyze grammar]

tato rājanhṛṣīkeśaḥ saṃgrāmaśirasi sthitam |
tīrṇapratijñaṃ bībhatsuṃ pariṣvajyedamabravīt || 20 ||
[Analyze grammar]

diṣṭyā saṃpāditā jiṣṇo pratijñā mahatī tvayā |
diṣṭyā ca nihataḥ pāpo vṛddhakṣatraḥ sahātmajaḥ || 21 ||
[Analyze grammar]

dhārtarāṣṭrabalaṃ prāpya devasenāpi bhārata |
sīdeta samare jiṣṇo nātra kāryā vicāraṇā || 22 ||
[Analyze grammar]

na taṃ paśyāmi lokeṣu cintayanpuruṣaṃ kvacit |
tvadṛte puruṣavyāghra ya etadyodhayedbalam || 23 ||
[Analyze grammar]

mahāprabhāvā bahavastvayā tulyādhikāpi vā |
sametāḥ pṛthivīpālā dhārtarāṣṭrasya kāraṇāt |
te tvāṃ prāpya raṇe kruddhaṃ nābhyavartanta daṃśitāḥ || 24 ||
[Analyze grammar]

tava vīryaṃ balaṃ caiva rudraśakrāntakopamam |
nedṛśaṃ śaknuyātkaścidraṇe kartuṃ parākramam |
yādṛśaṃ kṛtavānadya tvamekaḥ śatrutāpanaḥ || 25 ||
[Analyze grammar]

evameva hate karṇe sānubandhe durātmani |
vardhayiṣyāmi bhūyastvāṃ vijitāriṃ hatadviṣam || 26 ||
[Analyze grammar]

tamarjunaḥ pratyuvāca prasādāttava mādhava |
pratijñeyaṃ mayottīrṇā vibudhairapi dustarā || 27 ||
[Analyze grammar]

anāścaryo jayasteṣāṃ yeṣāṃ nātho'si mādhava |
tvatprasādānmahīṃ kṛtsnāṃ saṃprāpsyati yudhiṣṭhiraḥ || 28 ||
[Analyze grammar]

tavaiva bhāro vārṣṇeya tavaiva vijayaḥ prabho |
vardhanīyāstava vayaṃ preṣyāśca madhusūdana || 29 ||
[Analyze grammar]

evamuktaḥ smayankṛṣṇaḥ śanakairvāhayanhayān |
darśayāmāsa pārthāya krūramāyodhanaṃ mahat || 30 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
prārthayanto jayaṃ yuddhe prathitaṃ ca mahadyaśaḥ |
pṛthivyāṃ śerate śūrāḥ pārthivāstvaccharairhatāḥ || 31 ||
[Analyze grammar]

vikīrṇaśastrābharaṇā vipannāśvarathadvipāḥ |
saṃchinnabhinnavarmāṇo vaiklavyaṃ paramaṃ gatāḥ || 32 ||
[Analyze grammar]

sasattvā gatasattvāśca prabhayā parayā yutāḥ |
sajīvā iva lakṣyante gatasattvā narādhipāḥ || 33 ||
[Analyze grammar]

teṣāṃ śaraiḥ svarṇapuṅkhaiḥ śastraiśca vividhaiḥ śitaiḥ |
vāhanairāyudhaiścaiva saṃpūrṇāṃ paśya medinīm || 34 ||
[Analyze grammar]

varmabhiścarmabhirhāraiḥ śirobhiśca sakuṇḍalaiḥ |
uṣṇīṣairmukuṭaiḥ sragbhiścūḍāmaṇibhirambaraiḥ || 35 ||
[Analyze grammar]

kaṇṭhasūtrairaṅgadaiśca niṣkairapi ca suprabhaiḥ |
anyaiścābharaṇaiścitrairbhāti bhārata medinī || 36 ||
[Analyze grammar]

cāmarairvyajanaiścitrairdhvajaiścāśvarathadvipaiḥ |
vividhaiśca paristomairaśvānāṃ ca prakīrṇakaiḥ || 37 ||
[Analyze grammar]

kuthābhiśca vicitrābhirvarūthaiśca mahādhanaiḥ |
saṃstīrṇāṃ vasudhāṃ paśya citrapaṭṭairivāvṛtām || 38 ||
[Analyze grammar]

nāgebhyaḥ patitānanyānkalpitebhyo dvipaiḥ saha |
siṃhānvajrapraṇunnebhyo giryagrebhya iva cyutān || 39 ||
[Analyze grammar]

saṃsyūtānvājibhiḥ sārdhaṃ dharaṇyāṃ paśya cāparān |
padātisādisaṃghāṃśca kṣatajaughapariplutān || 40 ||
[Analyze grammar]

saṃjaya uvāca |
evaṃ saṃdarśayankṛṣṇo raṇabhūmiṃ kirīṭinaḥ |
svaiḥ sametaḥ sa muditaḥ pāñcajanyaṃ vyanādayat || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 123

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: