Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tato yudhiṣṭhiro rājā rathādāplutya bhārata |
paryaṣvajattadā kṛṣṇāvānandāśrupariplutaḥ || 1 ||
[Analyze grammar]

pramṛjya vadanaṃ śubhraṃ puṇḍarīkasamaprabham |
abravīdvāsudevaṃ ca pāṇḍavaṃ ca dhanaṃjayam || 2 ||
[Analyze grammar]

diṣṭyā paśyāmi saṃgrāme tīrṇabhārau mahārathau |
diṣṭyā ca nihataḥ pāpaḥ saindhavaḥ puruṣādhamaḥ || 3 ||
[Analyze grammar]

kṛṣṇa diṣṭyā mama prītirmahatī pratipāditā |
diṣṭyā śatrugaṇāścaiva nimagnāḥ śokasāgare || 4 ||
[Analyze grammar]

na teṣāṃ duṣkaraṃ kiṃcittriṣu lokeṣu vidyate |
sarvalokagururyeṣāṃ tvaṃ nātho madhusūdana || 5 ||
[Analyze grammar]

tava prasādādgovinda vayaṃ jeṣyāmahe ripūn |
yathā pūrvaṃ prasādātte dānavānpākaśāsanaḥ || 6 ||
[Analyze grammar]

pṛthivīvijayo vāpi trailokyavijayo'pi vā |
dhruvo hi teṣāṃ vārṣṇeya yeṣāṃ tuṣṭo'si mādhava || 7 ||
[Analyze grammar]

na teṣāṃ vidyate pāpaṃ saṃgrāme vā parājayaḥ |
tridaśeśvaranāthastvaṃ yeṣāṃ tuṣṭo'si mādhava || 8 ||
[Analyze grammar]

tvatprasādāddhṛṣīkeśa śakraḥ suragaṇeśvaraḥ |
trailokyavijayaṃ śrīmānprāptavānraṇamūrdhani || 9 ||
[Analyze grammar]

tava caiva prasādena tridaśāstridaśeśvara |
amaratvaṃ gatāḥ kṛṣṇa lokāṃścāśnuvate'kṣayān || 10 ||
[Analyze grammar]

tvatprasādasamutthena vikrameṇārisūdana |
sureśatvaṃ gataḥ śakro hatvā daityānsahasraśaḥ || 11 ||
[Analyze grammar]

tvatprasādāddhṛṣīkeśa jagatsthāvarajaṅgamam |
svavartmani sthitaṃ vīra japahomeṣu vartate || 12 ||
[Analyze grammar]

ekārṇavamidaṃ pūrvaṃ sarvamāsīttamomayam |
tvatprasādātprakāśatvaṃ jagatprāptaṃ narottama || 13 ||
[Analyze grammar]

sraṣṭāraṃ sarvalokānāṃ paramātmānamacyutam |
ye prapannā hṛṣīkeśaṃ na te muhyanti karhicit || 14 ||
[Analyze grammar]

anādinidhanaṃ devaṃ lokakartāramavyayam |
tvāṃ bhaktā ye hṛṣīkeśa durgāṇyatitaranti te || 15 ||
[Analyze grammar]

paraṃ purāṇaṃ puruṣaṃ purāṇānāṃ paraṃ ca yat |
prapadyatastaṃ paramaṃ parā bhūtirvidhīyate || 16 ||
[Analyze grammar]

yo'gāta caturo vedānyaśca vedeṣu gīyate |
taṃ prapadya mahātmānaṃ bhūtimāpnotyanuttamām || 17 ||
[Analyze grammar]

dhanaṃjayasakhā yaśca dhanaṃjayahitaśca yaḥ |
taṃ dhanaṃjayagoptāraṃ prapadya sukhamedhate || 18 ||
[Analyze grammar]

ityuktau tau mahātmānāvubhau keśavapāṇḍavau |
tāvabrūtāṃ tadā hṛṣṭau rājānaṃ pṛthivīpatim || 19 ||
[Analyze grammar]

tava kopāgninā dagdhaḥ pāpo rājā jayadrathaḥ |
udīrṇaṃ cāpi sumahaddhārtarāṣṭrabalaṃ raṇe || 20 ||
[Analyze grammar]

hanyate nihataṃ caiva vinaṅkṣyati ca bhārata |
tava krodhahatā hyete kauravāḥ śatrusūdana || 21 ||
[Analyze grammar]

tvāṃ hi cakṣurhaṇaṃ vīraṃ kopayitvā suyodhanaḥ |
samitrabandhuḥ samare prāṇāṃstyakṣyati durmatiḥ || 22 ||
[Analyze grammar]

tava krodhahataḥ pūrvaṃ devairapi sudurjayaḥ |
śaratalpagataḥ śete bhīṣmaḥ kurupitāmahaḥ || 23 ||
[Analyze grammar]

durlabho hi jayasteṣāṃ saṃgrāme ripusūdana |
yātā mṛtyuvaśaṃ te vai yeṣāṃ kruddho'si pāṇḍava || 24 ||
[Analyze grammar]

rājyaṃ prāṇāḥ priyāḥ putrāḥ saukhyāni vividhāni ca |
acirāttasya naśyanti yeṣāṃ kruddho'si mānada || 25 ||
[Analyze grammar]

vinaṣṭānkauravānmanye saputrapaśubāndhavān |
rājadharmapare nityaṃ tvayi kruddhe yudhiṣṭhira || 26 ||
[Analyze grammar]

tato bhīmo mahābāhuḥ sātyakiśca mahārathaḥ |
abhivādya guruṃ jyeṣṭhaṃ mārgaṇaiḥ kṣatavikṣatau |
sthitāvāstāṃ maheṣvāsau pāñcālyaiḥ parivāritau || 27 ||
[Analyze grammar]

tau dṛṣṭva muditau vīrau prāñjalī cāgrataḥ sthitau |
abhyanandata kaunteyastāvubhau bhīmasātyakī || 28 ||
[Analyze grammar]

diṣṭyā paśyāmi vāṃ vīrau vimuktau sainyasāgarāt |
droṇagrāhāddurādharṣāddhārdikyamakarālayāt |
diṣṭyā ca nirjitāḥ saṃkhye pṛthivyāṃ sarvapārthivāḥ || 29 ||
[Analyze grammar]

yuvāṃ vijayinau cāpi diṣṭyā paśyāmi saṃyuge |
diṣṭyā droṇo jitaḥ saṃkhye hārdikyaśca mahābalaḥ || 30 ||
[Analyze grammar]

sainyārṇavaṃ samuttīrṇau diṣṭyā paśyāmi cānaghau |
samaraślāghinau vīrau samareṣvapalāyinau |
mama prāṇasamau caiva diṣṭyā paśyāmi vāmaham || 31 ||
[Analyze grammar]

ityuktvā pāṇḍavo rājā yuyudhānavṛkodarau |
sasvaje puruṣavyāghrau harṣādbāṣpaṃ mumoca ha || 32 ||
[Analyze grammar]

tataḥ pramuditaṃ sarvaṃ balamāsīdviśāṃ pate |
pāṇḍavānāṃ jayaṃ dṛṣṭvā yuddhāya ca mano dadhe || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 124

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: