Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
ajito droṇarādheyavikarṇakṛtavarmabhiḥ |
tīrṇaḥ sainyārṇavaṃ vīraḥ pratiśrutya yudhiṣṭhire || 1 ||
[Analyze grammar]

sa kathaṃ kauraveyeṇa samareṣvanivāritaḥ |
nigṛhya bhūriśravasā balādbhuvi nipātitaḥ || 2 ||
[Analyze grammar]

saṃjaya uvāca |
śṛṇu rājannihotpattiṃ śaineyasya yathā purā |
yathā ca bhūriśravaso yatra te saṃśayo nṛpa || 3 ||
[Analyze grammar]

atreḥ putro'bhavatsomaḥ somasya tu budhaḥ smṛtaḥ |
budhasyāsīnmahendrābhaḥ putra ekaḥ purūravāḥ || 4 ||
[Analyze grammar]

purūravasa āyustu āyuṣo nahuṣaḥ smṛtaḥ |
nahuṣasya yayātistu rājarṣirdevasaṃmitaḥ || 5 ||
[Analyze grammar]

yayāterdevayānyāṃ tu yadurjyeṣṭho'bhavatsutaḥ |
yadorabhūdanvavāye devamīḍha iti śrutaḥ || 6 ||
[Analyze grammar]

yādavastasya ca sutaḥ śūrastrailokyasaṃmataḥ |
śūrasya śaurirnṛvaro vasudevo mahāyaśāḥ || 7 ||
[Analyze grammar]

dhanuṣyanavaraḥ śūraḥ kārtavīryasamo yudhi |
tadvīryaścāpi tatraiva kule śinirabhūnnṛpaḥ || 8 ||
[Analyze grammar]

etasminneva kāle tu devakasya mahātmanaḥ |
duhituḥ svayaṃvare rājansarvakṣatrasamāgame || 9 ||
[Analyze grammar]

tatra vai devakīṃ devīṃ vasudevārthamāptavān |
nirjitya pārthivānsarvānrathamāropayacchiniḥ || 10 ||
[Analyze grammar]

tāṃ dṛṣṭvā devakīṃ śaure rathasthāṃ puruṣarṣabhaḥ |
nāmṛṣyata mahātejāḥ somadattaḥ śinernṛpa || 11 ||
[Analyze grammar]

tayoryuddhamabhūdrājandinārdhaṃ citramadbhutam |
bāhuyuddhaṃ subalinoḥ śakraprahrādayoriva || 12 ||
[Analyze grammar]

śininā somadattastu prasahya bhuvi pātitaḥ |
asimudyamya keśeṣu pragṛhya ca padā hataḥ || 13 ||
[Analyze grammar]

madhye rājasahasrāṇāṃ prekṣakāṇāṃ samantataḥ |
kṛpayā ca punastena jīveti sa visarjitaḥ || 14 ||
[Analyze grammar]

tadavasthaḥ kṛtastena somadatto'tha māriṣa |
prasādayanmahādevamamarṣavaśamāsthitaḥ || 15 ||
[Analyze grammar]

tasya tuṣṭo mahādevo varāṇāṃ varadaḥ prabhuḥ |
vareṇa chandayāmāsa sa tu vavre varaṃ nṛpaḥ || 16 ||
[Analyze grammar]

putramicchāmi bhagavanyo nihanyācchineḥ sutam |
madhye rājasahasrāṇāṃ padā hanyācca saṃyuge || 17 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā somadattasya pārthiva |
evamastviti tatroktvā sa devo'ntaradhīyata || 18 ||
[Analyze grammar]

sa tena varadānena labdhavānbhūridakṣiṇam |
nyapātayacca samare saumadattiḥ śineḥ sutam || 19 ||
[Analyze grammar]

etatte kathitaṃ rājanyanmāṃ tvaṃ paripṛcchasi |
na hi śakyā raṇe jetuṃ sātvatā manujarṣabha || 20 ||
[Analyze grammar]

labdhalakṣyāśca saṃgrāme bahavaścitrayodhinaḥ |
devadānavagandharvānvijetāro hyavismitāḥ |
svavīryavijaye yuktā naite paraparigrahāḥ || 21 ||
[Analyze grammar]

na tulyaṃ vṛṣṇibhiriha dṛśyate kiṃcana prabho |
bhūtaṃ bhavyaṃ bhaviṣyacca balena bharatarṣabha || 22 ||
[Analyze grammar]

na jñātimavamanyante vṛddhānāṃ śāsane ratāḥ |
na devāsuragandharvā na yakṣoragarākṣasāḥ |
jetāro vṛṣṇivīrāṇāṃ na punarmānuṣā raṇe || 23 ||
[Analyze grammar]

brahmadravye gurudravye jñātidravye'pyahiṃsakāḥ |
eteṣāṃ rakṣitāraśca ye syuḥ kasyāṃcidāpadi || 24 ||
[Analyze grammar]

arthavanto na cotsiktā brahmaṇyāḥ satyavādinaḥ |
samarthānnāvamanyante dīnānabhyuddharanti ca || 25 ||
[Analyze grammar]

nityaṃ devaparā dāntā dātāraścāvikatthanāḥ |
tena vṛṣṇipravīrāṇāṃ cakraṃ na pratihanyate || 26 ||
[Analyze grammar]

api meruṃ vahetkaścittaredvā makarālayam |
na tu vṛṣṇipravīrāṇāṃ sametyāntaṃ vrajennṛpa || 27 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yatra te saṃśayo vibho |
kururāja naraśreṣṭha tava hyapanayo mahān || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 119

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: