Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tasminvilulite sainye saindhavāyārjune gate |
sātvate bhīmasene ca putraste droṇamabhyayāt |
tvarannekarathenaiva bahukṛtyaṃ vicintayan || 1 ||
[Analyze grammar]

sa rathastava putrasya tvarayā parayā yutaḥ |
tūrṇamabhyapataddroṇaṃ manomārutavegavān || 2 ||
[Analyze grammar]

uvāca cainaṃ putraste saṃrambhādraktalocanaḥ |
arjuno bhīmasenaśca sātyakiścāparājitaḥ || 3 ||
[Analyze grammar]

vijitya sarvasainyāni sumahānti mahārathāḥ |
saṃprāptāḥ sindhurājasya samīpamarikarśanāḥ |
vyāyacchanti ca tatrāpi sarva evāparājitāḥ || 4 ||
[Analyze grammar]

yadi tāvadraṇe pārtho vyatikrānto mahārathaḥ |
kathaṃ sātyakibhīmābhyāṃ vyatikrānto'si mānada || 5 ||
[Analyze grammar]

āścaryabhūtaṃ loke'sminsamudrasyeva śoṣaṇam |
nirjayaṃ tava viprāgrya sātvatenārjunena ca || 6 ||
[Analyze grammar]

tathaiva bhīmasenena lokaḥ saṃvadate bhṛśam |
kathaṃ droṇo jitaḥ saṃkhye dhanurvedasya pāragaḥ || 7 ||
[Analyze grammar]

nāśa eva tu me nūnaṃ mandabhāgyasya saṃyuge |
yatra tvāṃ puruṣavyāghramatikrāntāstrayo rathāḥ || 8 ||
[Analyze grammar]

evaṃ gate tu kṛtye'sminbrūhi yatte vivakṣitam |
yadgataṃ gatameveha śeṣaṃ cintaya mānada || 9 ||
[Analyze grammar]

yatkṛtyaṃ sindhurājasya prāptakālamanantaram |
tadbravītu bhavānkṣipraṃ sādhu tatsaṃvidhīyatām || 10 ||
[Analyze grammar]

droṇa uvāca |
cintyaṃ bahu mahārāja kṛtyaṃ yattatra me śṛṇu |
trayo hi samatikrāntāḥ pāṇḍavānāṃ mahārathāḥ |
yāvadeva bhayaṃ paścāttāvadeṣāṃ puraḥsaram || 11 ||
[Analyze grammar]

tadgarīyastaraṃ manye yatra kṛṣṇadhanaṃjayau |
sā purastācca paścācca gṛhītā bhāratī camūḥ || 12 ||
[Analyze grammar]

tatra kṛtyamahaṃ manye saindhavasyābhirakṣaṇam |
sa no rakṣyatamastāta kruddhādbhīto dhanaṃjayāt || 13 ||
[Analyze grammar]

gatau hi saindhavaṃ vīrau yuyudhānavṛkodarau |
saṃprāptaṃ tadidaṃ dyūtaṃ yattacchakunibuddhijam || 14 ||
[Analyze grammar]

na sabhāyāṃ jayo vṛtto nāpi tatra parājayaḥ |
iha no glahamānānāmadya tāta jayājayau || 15 ||
[Analyze grammar]

yānsma tānglahate ghorāñśakuniḥ kurusaṃsadi |
akṣānsaṃmanyamānaḥ sa prākśarāste durāsadāḥ || 16 ||
[Analyze grammar]

yatra te bahavastāta kuravaḥ paryavasthitāḥ |
senāṃ durodaraṃ viddhi śarānakṣānviśāṃ pate || 17 ||
[Analyze grammar]

glahaṃ ca saindhavaṃ rājannatra dyūtasya niścayaḥ |
saindhave hi mahādyūtaṃ samāsaktaṃ paraiḥ saha || 18 ||
[Analyze grammar]

atra sarve mahārāja tyaktvā jīvitamātmanaḥ |
saindhavasya raṇe rakṣāṃ vidhivatkartumarhatha |
tatra no glahamānānāṃ dhruvau tāta jayājayau || 19 ||
[Analyze grammar]

yatra te parameṣvāsā yattā rakṣanti saindhavam |
tatra yāhi svayaṃ śīghraṃ tāṃśca rakṣasva rakṣiṇaḥ || 20 ||
[Analyze grammar]

ihaiva tvahamāsiṣye preṣayiṣyāmi cāparān |
nirotsyāmi ca pāñcālānsahitānpāṇḍusṛñjayaiḥ || 21 ||
[Analyze grammar]

tato duryodhanaḥ prāyāttūrṇamācāryaśāsanāt |
udyamyātmānamugrāya karmaṇe sapadānugaḥ || 22 ||
[Analyze grammar]

cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau |
bāhyena senāmabhyetya jagmatuḥ savyasācinam || 23 ||
[Analyze grammar]

tau hi pūrvaṃ mahārāja vāritau kṛtavarmaṇā |
praviṣṭe tvarjune rājaṃstava sainyaṃ yuyutsayā || 24 ||
[Analyze grammar]

tābhyāṃ duryodhanaḥ sārdhamagacchadyuddhamuttamam |
tvaritastvaramāṇābhyāṃ bhrātṛbhyāṃ bhārato balī || 25 ||
[Analyze grammar]

tāvabhidravatāmenamubhāvudyatakārmukau |
mahārathasamākhyātau kṣatriyapravarau yudhi || 26 ||
[Analyze grammar]

yudhāmanyustu saṃkruddhaḥ śarāṃstriṃśatamāyasān |
vyasṛjattava putrasya tvaramāṇaḥ stanāntare || 27 ||
[Analyze grammar]

duryodhano'pi rājendra pāñcālyasyottamaujasaḥ |
jaghāna caturaścāśvānubhau ca pārṣṇisārathī || 28 ||
[Analyze grammar]

uttamaujā hatāśvastu hatasūtaśca saṃyuge |
āruroha rathaṃ bhrāturyudhāmanyorabhitvaran || 29 ||
[Analyze grammar]

sa rathaṃ prāpya taṃ bhrāturduryodhanahayāñśaraiḥ |
bahubhistāḍayāmāsa te hatāḥ prāpatanbhuvi || 30 ||
[Analyze grammar]

hayeṣu patiteṣvasya ciccheda parameṣuṇā |
yudhāmanyurdhanuḥ śīghraṃ śarāvāpaṃ ca saṃyuge || 31 ||
[Analyze grammar]

hatāśvasūtātsa rathādavaplutya mahārathaḥ |
gadāmādāya te putraḥ pāñcālyāvabhyadhāvata || 32 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya kruddhaṃ parapuraṃjayam |
avaplutau rathopasthādyudhāmanyūttamaujasau || 33 ||
[Analyze grammar]

tataḥ sa hemacitraṃ taṃ syandanapravaraṃ gadī |
gadayā pothayāmāsa sāśvasūtadhvajaṃ raṇe || 34 ||
[Analyze grammar]

hatvā cainaṃ sa putraste hatāśvo hatasārathiḥ |
madrarājarathaṃ tūrṇamāruroha paraṃtapaḥ || 35 ||
[Analyze grammar]

pāñcālānāṃ tu mukhyau tau rājaputrau mahābalau |
rathamanyaṃ samāruhya dhanaṃjayamabhīyatuḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 105

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: