Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
yau tau karṇaśca bhīmaśca saṃprayuddhau mahābalau |
arjunasya rathopānte kīdṛśaḥ so'bhavadraṇaḥ || 1 ||
[Analyze grammar]

pūrvaṃ hi nirjitaḥ karṇo bhīmasenena saṃyuge |
kathaṃ bhūyastu rādheyo bhīmamāgānmahārathaḥ || 2 ||
[Analyze grammar]

bhīmo vā sūtatanayaṃ pratyudyātaḥ kathaṃ raṇe |
mahārathasamākhyātaṃ pṛthivyāṃ pravaraṃ ratham || 3 ||
[Analyze grammar]

bhīṣmadroṇāvatikramya dharmaputro yudhiṣṭhiraḥ |
nānyato bhayamādatta vinā karṇaṃ dhanurdharam || 4 ||
[Analyze grammar]

bhayānna śete satataṃ cintayanvai mahāratham |
taṃ kathaṃ sūtaputraṃ hi bhīmo'yudhyata saṃyuge || 5 ||
[Analyze grammar]

brahmaṇyaṃ vīryasaṃpannaṃ samareṣvanivartinam |
kathaṃ karṇaṃ yudhāṃ śreṣṭhaṃ bhīmo'yudhyata saṃyuge || 6 ||
[Analyze grammar]

yau tau samīyaturvīrāvarjunasya rathaṃ prati |
kathaṃ nu tāvayudhyetāṃ sūtaputravṛkodarau || 7 ||
[Analyze grammar]

bhrātṛtvaṃ darśitaṃ pūrvaṃ ghṛṇī cāpi sa sūtajaḥ |
kathaṃ bhīmena yuyudhe kuntyā vākyamanusmaran || 8 ||
[Analyze grammar]

bhīmo vā sūtaputreṇa smaranvairaṃ purā kṛtam |
so'yudhyata kathaṃ vīraḥ karṇena saha saṃyuge || 9 ||
[Analyze grammar]

āśāste ca sadā sūta putro duryodhano mama |
karṇo jeṣyati saṃgrāme sahitānpāṇḍavāniti || 10 ||
[Analyze grammar]

jayāśā yatra mandasya putrasya mama saṃyuge |
sa kathaṃ bhīmakarmāṇaṃ bhīmasenamayudhyata || 11 ||
[Analyze grammar]

yaṃ samāśritya putrairme kṛtaṃ vairaṃ mahārathaiḥ |
taṃ sūtatanayaṃ tāta kathaṃ bhīmo hyayodhayat || 12 ||
[Analyze grammar]

anekānviprakārāṃśca sūtaputrasamudbhavān |
smaramāṇaḥ kathaṃ bhīmo yuyudhe sūtasūnunā || 13 ||
[Analyze grammar]

yo'jayatpṛthivīṃ sarvāṃ rathenaikena vīryavān |
taṃ sūtatanayaṃ yuddhe kathaṃ bhīmo hyayodhayat || 14 ||
[Analyze grammar]

yo jātaḥ kuṇḍalābhyāṃ ca kavacena sahaiva ca |
taṃ sūtaputraṃ samare bhīmaḥ kathamayodhayat || 15 ||
[Analyze grammar]

yathā tayoryuddhamabhūdyaścāsīdvijayī tayoḥ |
tanmamācakṣva tattvena kuśalo hyasi saṃjaya || 16 ||
[Analyze grammar]

saṃjaya uvāca |
bhīmasenastu rādheyamutsṛjya rathināṃ varam |
iyeṣa gantuṃ yatrāstāṃ vīrau kṛṣṇadhanaṃjayau || 17 ||
[Analyze grammar]

taṃ prayāntamabhidrutya rādheyaḥ kaṅkapatribhiḥ |
abhyavarṣanmahārāja megho vṛṣṭyeva parvatam || 18 ||
[Analyze grammar]

phullatā paṅkajeneva vaktreṇābhyutsmayanbalī |
ājuhāva raṇe yāntaṃ bhīmamādhirathistadā || 19 ||
[Analyze grammar]

bhīmasenastadāhvānaṃ karṇānnāmarṣayadyudhi |
ardhamaṇḍalamāvṛtya sūtaputramayodhayat || 20 ||
[Analyze grammar]

avakragāmibhirbāṇairabhyavarṣanmahāyasaiḥ |
dvairathe daṃśitaṃ yattaṃ sarvaśastrabhṛtāṃ varam || 21 ||
[Analyze grammar]

vidhitsuḥ kalahasyāntaṃ jighāṃsuḥ karṇamakṣiṇot |
taṃ ca hatvetarānsarvānhantukāmo mahābalaḥ || 22 ||
[Analyze grammar]

tasmai prāsṛjadugrāṇi vividhāni paraṃtapaḥ |
amarṣī pāṇḍavaḥ kruddhaḥ śaravarṣāṇi māriṣa || 23 ||
[Analyze grammar]

tasya tānīṣuvarṣāṇi mattadviradagāminaḥ |
sūtaputro'stramāyābhiragrasatsumahāyaśāḥ || 24 ||
[Analyze grammar]

sa yathāvanmahārāja vidyayā vai supūjitaḥ |
ācāryavanmaheṣvāsaḥ karṇaḥ paryacaradraṇe || 25 ||
[Analyze grammar]

saṃrambheṇa tu yudhyantaṃ bhīmasenaṃ smayanniva |
abhyapadyata rādheyastamamarṣī vṛkodaram || 26 ||
[Analyze grammar]

tannāmṛṣyata kaunteyaḥ karṇasya smitamāhave |
yudhyamāneṣu vīreṣu paśyatsu ca samantataḥ || 27 ||
[Analyze grammar]

taṃ bhīmasenaḥ saṃprāptaṃ vatsadantaiḥ stanāntare |
vivyādha balavānkruddhastottrairiva mahādvipam || 28 ||
[Analyze grammar]

sūtaṃ tu sūtaputrasya supuṅkhairniśitaiḥ śaraiḥ |
sumuktaiścitravarmāṇaṃ nirbibheda trisaptabhiḥ || 29 ||
[Analyze grammar]

karṇo jāmbūnadairjālaiḥ saṃchannānvātaraṃhasaḥ |
vivyādha turagānvīraḥ pañcabhiḥ pañcabhiḥ śaraiḥ || 30 ||
[Analyze grammar]

tato bāṇamayaṃ jālaṃ bhīmasenarathaṃ prati |
karṇena vihitaṃ rājannimeṣārdhādadṛśyata || 31 ||
[Analyze grammar]

sarathaḥ sadhvajastatra sasūtaḥ pāṇḍavastadā |
prācchādyata mahārāja karṇacāpacyutaiḥ śaraiḥ || 32 ||
[Analyze grammar]

tasya karṇaścatuḥṣaṣṭyā vyadhamatkavacaṃ dṛḍham |
kruddhaścāpyahanatpārśve nārācairmarmabhedibhiḥ || 33 ||
[Analyze grammar]

tato'cintya mahāvegānkarṇakārmukaniḥsṛtān |
samāśliṣyadasaṃbhrāntaḥ sūtaputraṃ vṛkodaraḥ || 34 ||
[Analyze grammar]

sa karṇacāpaprabhavāniṣūnāśīviṣopamān |
bibhradbhīmo mahārāja na jagāma vyathāṃ raṇe || 35 ||
[Analyze grammar]

tato dvātriṃśatā bhallairniśitaistigmatejanaiḥ |
vivyādha samare karṇaṃ bhīmasenaḥ pratāpavān || 36 ||
[Analyze grammar]

ayatnenaiva taṃ karṇaḥ śarairupa samākirat |
bhīmasenaṃ mahābāhuṃ saindhavasya vadhaiṣiṇam || 37 ||
[Analyze grammar]

mṛdupūrvaṃ ca rādheyo bhīmamājāvayodhayat |
krodhapūrvaṃ tathā bhīmaḥ pūrvavairamanusmaran || 38 ||
[Analyze grammar]

taṃ bhīmaseno nāmṛṣyadavamānamamarṣaṇaḥ |
sa tasmai vyasṛjattūrṇaṃ śaravarṣamamitrajit || 39 ||
[Analyze grammar]

te śarāḥ preṣitā rājanbhīmasenena saṃyuge |
nipetuḥ sarvato bhīmāḥ kūjanta iva pakṣiṇaḥ || 40 ||
[Analyze grammar]

hemapuṅkhā mahārāja bhīmasenadhanuścyutāḥ |
abhyadravaṃste rādheyaṃ vṛkāḥ kṣudramṛgaṃ yathā || 41 ||
[Analyze grammar]

karṇastu rathināṃ śreṣṭhaśchādyamānaḥ samantataḥ |
rājanvyasṛjadugrāṇi śaravarṣāṇi saṃyuge || 42 ||
[Analyze grammar]

tasya tānaśaniprakhyāniṣūnsamaraśobhinaḥ |
ciccheda bahubhirbhallairasaṃprāptānvṛkodaraḥ || 43 ||
[Analyze grammar]

punaśca śaravarṣeṇa chādayāmāsa bhārata |
karṇo vaikartano yuddhe bhīmasenaṃ mahāratham || 44 ||
[Analyze grammar]

tatra bhārata bhīmaṃ tu dṛṣṭavantaḥ sma sāyakaiḥ |
samācitatanuṃ saṃkhye śvāvidhaṃ śalalairiva || 45 ||
[Analyze grammar]

hemapuṅkhāñśilādhautānkarṇacāpacyutāñśarān |
dadhāra samare vīraḥ svaraśmīniva bhāskaraḥ || 46 ||
[Analyze grammar]

rudhirokṣitasarvāṅgo bhīmaseno vyarocata |
tapanīyanibhaiḥ puṣpaiḥ palāśa iva kānane || 47 ||
[Analyze grammar]

tattu bhīmo mahārāja karṇasya caritaṃ raṇe |
nāmṛṣyata maheṣvāsaḥ krodhādudvṛtya cakṣuṣī || 48 ||
[Analyze grammar]

sa karṇaṃ pañcaviṃśatyā nārācānāṃ samārpayat |
mahīdharamiva śvetaṃ gūḍhapādairviṣolbaṇaiḥ || 49 ||
[Analyze grammar]

taṃ vivyādha punarbhīmaḥ ṣaḍbhiraṣṭābhireva ca |
marmasvamaravikrāntaḥ sūtaputraṃ mahāraṇe || 50 ||
[Analyze grammar]

tataḥ karṇasya saṃkruddho bhīmasenaḥ pratāpavān |
ciccheda kārmukaṃ tūrṇaṃ sarvopakaraṇāni ca || 51 ||
[Analyze grammar]

jaghāna caturaścāśvānsūtaṃ ca tvaritaḥ śaraiḥ |
nārācairarkaraśmyābhaiḥ karṇaṃ vivyādha corasi || 52 ||
[Analyze grammar]

te jagmurdharaṇīṃ sarve karṇaṃ nirbhidya māriṣa |
yathā hi jaladaṃ bhittvā rājansūryasya raśmayaḥ || 53 ||
[Analyze grammar]

sa vaikalyaṃ mahatprāpya chinnadhanvā śarārditaḥ |
tathā puruṣamānī sa pratyapāyādrathāntaram || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 106

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: