Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
tathā tu nardamānaṃ taṃ bhīmasenaṃ mahābalam |
meghastanitanirghoṣaṃ ke vīrāḥ paryavārayan || 1 ||
[Analyze grammar]

na hi paśyāmyahaṃ taṃ vai triṣu lokeṣu saṃjaya |
kruddhasya bhīmasenasya yastiṣṭhedagrato raṇe || 2 ||
[Analyze grammar]

gadāmudyacchamānasya kālasyeva mahāmṛdhe |
na hi paśyāmyahaṃ tāta yastiṣṭheta raṇājire || 3 ||
[Analyze grammar]

rathaṃ rathena yo hanyātkuñjaraṃ kuñjareṇa ca |
kastasya samare sthātā sākṣādapi śatakratuḥ || 4 ||
[Analyze grammar]

kruddhasya bhīmasenasya mama putrāñjighāṃsataḥ |
duryodhanahite yuktāḥ samatiṣṭhanta ke'grataḥ || 5 ||
[Analyze grammar]

bhīmasenadavāgnestu mama putratṛṇolapam |
pradhakṣyato raṇamukhe ke vīrāḥ pramukhe sthitāḥ || 6 ||
[Analyze grammar]

kālyamānānhi me putrānbhīmenāvekṣya saṃyuge |
kāleneva prajāḥ sarvāḥ ke bhīmaṃ paryavārayan || 7 ||
[Analyze grammar]

bhīmavahneḥ pradīptasya mama putrāndidhakṣataḥ |
ke śūrāḥ paryavartanta tanmamācakṣva saṃjaya || 8 ||
[Analyze grammar]

saṃjaya uvāca |
tathā tu nardamānaṃ taṃ bhīmasenaṃ mahāratham |
tumulenaiva śabdena karṇo'pyabhyapatadbalī || 9 ||
[Analyze grammar]

vyākṣipanbalavaccāpamatimātramamarṣaṇaḥ |
karṇastu yuddhamākāṅkṣandarśayiṣyanbalaṃ balī || 10 ||
[Analyze grammar]

prāvepanniva gātrāṇi karṇabhīmasamāgame |
rathināṃ sādināṃ caiva tayoḥ śrutvā talasvanam || 11 ||
[Analyze grammar]

bhīmasenasya ninadaṃ ghoraṃ śrutvā raṇājire |
khaṃ ca bhūmiṃ ca saṃbaddhāṃ menire kṣatriyarṣabhāḥ || 12 ||
[Analyze grammar]

punarghoreṇa nādena pāṇḍavasya mahātmanaḥ |
samare sarvayodhānāṃ dhanūṃṣyabhyapatankṣitau || 13 ||
[Analyze grammar]

vitrastāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ |
vāhanāni mahārāja babhūvurvimanāṃsi ca || 14 ||
[Analyze grammar]

prādurāsannimittāni ghorāṇi ca bahūni ca |
tasmiṃstu tumule rājanbhīmakarṇasamāgame || 15 ||
[Analyze grammar]

tataḥ karṇastu viṃśatyā śarāṇāṃ bhīmamārdayat |
vivyādha cāsya tvaritaḥ sūtaṃ pañcabhirāśugaiḥ || 16 ||
[Analyze grammar]

prahasya bhīmasenastu karṇaṃ pratyarpayadraṇe |
sāyakānāṃ catuḥṣaṣṭyā kṣiprakārī mahābalaḥ || 17 ||
[Analyze grammar]

tasya karṇo maheṣvāsaḥ sāyakāṃścaturo'kṣipat |
asaṃprāptāṃstu tānbhīmaḥ sāyakairnataparvabhiḥ |
ciccheda bahudhā rājandarśayanpāṇilāghavam || 18 ||
[Analyze grammar]

taṃ karṇaśchādayāmāsa śaravrātairanekaśaḥ |
saṃchādyamānaḥ karṇena bahudhā pāṇḍunandanaḥ || 19 ||
[Analyze grammar]

ciccheda cāpaṃ karṇasya muṣṭideśe mahārathaḥ |
vivyādha cainaṃ bahubhiḥ sāyakairnataparvabhiḥ || 20 ||
[Analyze grammar]

athānyaddhanurādāya sajyaṃ kṛtvā ca sūtajaḥ |
vivyādha samare bhīmaṃ bhīmakarmā mahārathaḥ || 21 ||
[Analyze grammar]

tasya bhīmo bhṛśaṃ kruddhastrīñśarānnataparvaṇaḥ |
nicakhānorasi tadā sūtaputrasya vegitaḥ || 22 ||
[Analyze grammar]

taiḥ karṇo'bhrājata śarairuromadhyagataistadā |
mahīdhara ivodagrastriśṛṅgo bharatarṣabha || 23 ||
[Analyze grammar]

susrāva cāsya rudhiraṃ viddhasya parameṣubhiḥ |
dhātuprasyandinaḥ śailādyathā gairikarājayaḥ || 24 ||
[Analyze grammar]

kiṃcidvicalitaḥ karṇaḥ suprahārābhipīḍitaḥ |
sasāyakaṃ dhanuḥ kṛtvā bhīmaṃ vivyādha māriṣa |
cikṣepa ca punarbāṇāñśataśo'tha sahasraśaḥ || 25 ||
[Analyze grammar]

sa chādyamānaḥ sahasā karṇena dṛḍhadhanvinā |
dhanurjyāmacchinattūrṇamutsmayanpāṇḍunandanaḥ || 26 ||
[Analyze grammar]

sārathiṃ cāsya bhallena prāhiṇodyamasādanam |
vāhāṃśca caturaḥ saṃkhye vyasūṃścakre mahārathaḥ || 27 ||
[Analyze grammar]

hatāśvāttu rathātkarṇaḥ samāplutya viśāṃ pate |
syandanaṃ vṛṣasenasya samārohanmahārathaḥ || 28 ||
[Analyze grammar]

nirjitya tu raṇe karṇaṃ bhīmasenaḥ pratāpavān |
nanāda sumahānādaṃ parjanyaninadopamam || 29 ||
[Analyze grammar]

tasya taṃ ninadaṃ śrutvā prahṛṣṭo'bhūdyudhiṣṭhiraḥ |
karṇaṃ ca nirjitaṃ matvā bhīmasenena bhārata || 30 ||
[Analyze grammar]

samantācchaṅkhaninadaṃ pāṇḍusenākarottadā |
śatrusenādhvaniṃ śrutvā tāvakā hyapi nānadan |
gāṇḍīvaṃ prākṣipatpārthaḥ kṛṣṇo'pyabjamavādayat || 31 ||
[Analyze grammar]

tamantardhāya ninadaṃ dhvanirbhīmasya nardataḥ |
aśrūyata mahārāja sarvasainyeṣu bhārata || 32 ||
[Analyze grammar]

tato vyāyacchatāmastraiḥ pṛthakpṛthagariṃdamau |
mṛdupūrvaṃ ca rādheyo dṛḍhapūrvaṃ ca pāṇḍavaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 104

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: