Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
kiṃ tasyāṃ mama senāyāṃ nāsankecinmahārathāḥ |
ye tathā sātyakiṃ yāntaṃ naivāghnannāpyavārayan || 1 ||
[Analyze grammar]

eko hi samare karma kṛtavānsatyavikramaḥ |
śakratulyabalo yuddhe mahendro dānaveṣviva || 2 ||
[Analyze grammar]

atha vā śūnyamāsīttadyena yātaḥ sa sātyakiḥ |
eko vai bahulāḥ senāḥ pramṛdnanpuruṣarṣabhaḥ || 3 ||
[Analyze grammar]

kathaṃ ca yudhyamānānāmapakrānto mahātmanām |
eko bahūnāṃ śaineyastanmamācakṣva saṃjaya || 4 ||
[Analyze grammar]

saṃjaya uvāca |
rājansenāsamudyogo rathanāgāśvapattimān |
tumulastava sainyānāṃ yugāntasadṛśo'bhavat || 5 ||
[Analyze grammar]

āhṇikeṣu samūheṣu tava sainyasya mānada |
nāsti loke samaḥ kaścitsamūha iti me matiḥ || 6 ||
[Analyze grammar]

tatra devāḥ sma bhāṣante cāraṇāśca samāgatāḥ |
etadantāḥ samūhā vai bhaviṣyanti mahītale || 7 ||
[Analyze grammar]

na caiva tādṛśaḥ kaścidvyūha āsīdviśāṃ pate |
yādṛgjayadrathavadhe droṇena vihito'bhavat || 8 ||
[Analyze grammar]

caṇḍavātābhipannānāṃ samudrāṇāmiva svanaḥ |
raṇe'bhavadbalaughānāmanyonyamabhidhāvatām || 9 ||
[Analyze grammar]

pārthivānāṃ sametānāṃ bahūnyāsannarottama |
tvadbale pāṇḍavānāṃ ca sahasrāṇi śatāni ca || 10 ||
[Analyze grammar]

saṃrabdhānāṃ pravīrāṇāṃ samare dṛḍhakarmaṇām |
tatrāsītsumahāñśabdastumulo lomaharṣaṇaḥ || 11 ||
[Analyze grammar]

athākrandadbhīmaseno dhṛṣṭadyumnaśca māriṣa |
nakulaḥ sahadevaśca dharmarājaśca pāṇḍavaḥ || 12 ||
[Analyze grammar]

āgacchata praharata balavatparidhāvata |
praviṣṭāvarisenāṃ hi vīrau mādhavapāṇḍavau || 13 ||
[Analyze grammar]

yathā sukhena gacchetāṃ jayadrathavadhaṃ prati |
tathā prakuruta kṣipramiti sainyānyacodayat |
tayorabhāve kuravaḥ kṛtārthāḥ syurvayaṃ jitāḥ || 14 ||
[Analyze grammar]

te yūyaṃ sahitā bhūtvā tūrṇameva balārṇavam |
kṣobhayadhvaṃ mahāvegāḥ pavanāḥ sāgaraṃ yathā || 15 ||
[Analyze grammar]

bhīmasenena te rājanpāñcālyena ca coditāḥ |
ājaghnuḥ kauravānsaṃkhye tyaktvāsūnātmanaḥ priyān || 16 ||
[Analyze grammar]

icchanto nidhanaṃ yuddhe śastrairuttamatejasaḥ |
svargārthaṃ mitrakāryārthaṃ nābhyarakṣanta jīvitam || 17 ||
[Analyze grammar]

tathaiva tāvakā rājanprārthayanto mahadyaśaḥ |
āryāṃ yuddhe matiṃ kṛtvā yuddhāyaivopatasthire || 18 ||
[Analyze grammar]

tasmiṃstu tumule yuddhe vartamāne mahābhaye |
hatvā sarvāṇi sainyāni prāyātsātyakirarjunam || 19 ||
[Analyze grammar]

kavacānāṃ prabhāstatra sūryaraśmivicitritāḥ |
dṛṣṭīḥ saṃkhye sainikānāṃ pratijaghnuḥ samantataḥ || 20 ||
[Analyze grammar]

tathā prayatamāneṣu pāṇḍaveyeṣu nirbhayaḥ |
duryodhano mahārāja vyagāhata mahadbalam || 21 ||
[Analyze grammar]

sa saṃnipātastumulasteṣāṃ tasya ca bhārata |
abhavatsarvasainyānāmabhāvakaraṇo mahān || 22 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
tathā gateṣu sainyeṣu tathā kṛcchragataḥ svayam |
kaccidduryodhanaḥ sūta nākārṣītpṛṣṭhato raṇam || 23 ||
[Analyze grammar]

ekasya ca bahūnāṃ ca saṃnipāto mahāhave |
viśeṣato nṛpatinā viṣamaḥ pratibhāti me || 24 ||
[Analyze grammar]

so'tyantasukhasaṃvṛddho lakṣmyā lokasya ceśvaraḥ |
eko bahūnsamāsādya kaccinnāsītparāṅmukhaḥ || 25 ||
[Analyze grammar]

saṃjaya uvāca |
rājansaṃgrāmamāścaryaṃ tava putrasya bhārata |
ekasya ca bahūnāṃ ca śṛṇuṣva gadato'dbhutam || 26 ||
[Analyze grammar]

duryodhanena sahasā pāṇḍavī pṛtanā raṇe |
nalinī dviradeneva samantādvipraloḍitā || 27 ||
[Analyze grammar]

tathā senāṃ kṛtāṃ dṛṣṭvā tava putreṇa kaurava |
bhīmasenapurogāstaṃ pāñcālāḥ samupādravan || 28 ||
[Analyze grammar]

sa bhīmasenaṃ daśabhirmādrīputrau tribhistribhiḥ |
virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam || 29 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ ca viṃśatyā dharmaputraṃ ca saptabhiḥ |
kekayāndaśabhirviddhvā draupadeyāṃstribhistribhiḥ || 30 ||
[Analyze grammar]

śataśaścāparānyodhānsadvipāṃśca rathānraṇe |
śarairavacakartograiḥ kruddho'ntaka iva prajāḥ || 31 ||
[Analyze grammar]

na saṃdadhanvimuñcanvā maṇḍalīkṛtakārmukaḥ |
adṛśyata ripūnnighnañśikṣayāstrabalena ca || 32 ||
[Analyze grammar]

tasya tānnighnataḥ śatrūnhemapṛṣṭhaṃ mahaddhanuḥ |
bhallābhyāṃ pāṇḍavo jyeṣṭhastridhā ciccheda māriṣa || 33 ||
[Analyze grammar]

vivyādha cainaṃ bahubhiḥ samyagastaiḥ śitaiḥ śaraiḥ |
varmāṇyāśu samāsādya te bhagnāḥ kṣitimāviśan || 34 ||
[Analyze grammar]

tataḥ pramuditāḥ pārthāḥ parivavruryudhiṣṭhiram |
yathā vṛtravadhe devā mudā śakraṃ maharṣibhiḥ || 35 ||
[Analyze grammar]

atha duryodhano rājā dṛḍhamādāya kārmukam |
tiṣṭha tiṣṭheti rājānaṃ bruvanpāṇḍavamabhyayāt || 36 ||
[Analyze grammar]

taṃ tathā vādinaṃ rājaṃstava putraṃ mahāratham |
pratyudyayuḥ pramuditāḥ pāñcālā jayagṛddhinaḥ || 37 ||
[Analyze grammar]

tāndroṇaḥ pratijagrāha parīpsanyudhi pāṇḍavam |
caṇḍavātoddhutānmeghānsajalānacalo yathā || 38 ||
[Analyze grammar]

tatra rājanmahānāsītsaṃgrāmo bhūrivardhanaḥ |
rudrasyākrīḍasaṃkāśaḥ saṃhāraḥ sarvadehinām || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 100

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: