Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
aparāhṇe mahārāja saṃgrāmaḥ samapadyata |
parjanyasamanirghoṣaḥ punardroṇasya somakaiḥ || 1 ||
[Analyze grammar]

śoṇāśvaṃ rathamāsthāya naravīraḥ samāhitaḥ |
samare'bhyadravatpāṇḍūñjavamāsthāya madhyamam || 2 ||
[Analyze grammar]

tava priyahite yukto maheṣvāso mahābalaḥ |
citrapuṅkhaiḥ śitairbāṇaiḥ kalaśottamasaṃbhavaḥ || 3 ||
[Analyze grammar]

varānvarānhi yodhānāṃ vicinvanniva bhārata |
akrīḍata raṇe rājanbhāradvājaḥ pratāpavān || 4 ||
[Analyze grammar]

tamabhyayādbṛhatkṣatraḥ kekayānāṃ mahārathaḥ |
bhrātṝṇāṃ vīrapañcānāṃ jyeṣṭhaḥ samarakarkaśaḥ || 5 ||
[Analyze grammar]

vimuñcanviśikhāṃstīkṣṇānācāryaṃ chādayanbhṛśam |
mahāmegho yathā varṣaṃ vimuñcangandhamādane || 6 ||
[Analyze grammar]

tasya droṇo mahārāja svarṇapuṅkhāñśilāśitān |
preṣayāmāsa saṃkruddhaḥ sāyakāndaśa sapta ca || 7 ||
[Analyze grammar]

tāṃstu droṇadhanurmuktānghorānāśīviṣopamān |
ekaikaṃ daśabhirbāṇairyudhi ciccheda hṛṣṭavat || 8 ||
[Analyze grammar]

tasya tallāghavaṃ dṛṣṭvā prahasandvijasattamaḥ |
preṣayāmāsa viśikhānaṣṭau saṃnataparvaṇaḥ || 9 ||
[Analyze grammar]

tāndṛṣṭvā patataḥ śīghraṃ droṇacāpacyutāñśarān |
avārayaccharaireva tāvadbhirniśitairdṛḍhaiḥ || 10 ||
[Analyze grammar]

tato'bhavanmahārāja tava sainyasya vismayaḥ |
bṛhatkṣatreṇa tatkarma kṛtaṃ dṛṣṭvā suduṣkaram || 11 ||
[Analyze grammar]

tato droṇo mahārāja kekayaṃ vai viśeṣayan |
prāduścakre raṇe divyaṃ brāhmamastraṃ mahātapāḥ || 12 ||
[Analyze grammar]

tadasya rājankaikeyaḥ pratyavārayadacyutaḥ |
brāhmeṇaiva mahābāhurāhave samudīritam || 13 ||
[Analyze grammar]

pratihanya tadastraṃ tu bhāradvājasya saṃyuge |
vivyādha brāhmaṇaṃ ṣaṣṭyā svarṇapuṅkhaiḥ śilāśitaiḥ || 14 ||
[Analyze grammar]

taṃ droṇo dvipadāṃ śreṣṭho nārācena samarpayat |
sa tasya kavacaṃ bhittvā prāviśaddharaṇītalam || 15 ||
[Analyze grammar]

kṛṣṇasarpo yathā mukto valmīkaṃ nṛpasattama |
tathābhyagānmahīṃ bāṇo bhittvā kaikeyamāhave || 16 ||
[Analyze grammar]

so'tividdho mahārāja droṇenāstravidā bhṛśam |
krodhena mahatāviṣṭo vyāvṛtya nayane śubhe || 17 ||
[Analyze grammar]

droṇaṃ vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ |
sārathiṃ cāsya bhallena bāhvorurasi cārpayat || 18 ||
[Analyze grammar]

droṇastu bahudhā viddho bṛhatkṣatreṇa māriṣa |
asṛjadviśikhāṃstīkṣṇānkekayasya rathaṃ prati || 19 ||
[Analyze grammar]

vyākulīkṛtya taṃ droṇo bṛhatkṣatraṃ mahāratham |
vyasṛjatsāyakaṃ tīkṣṇaṃ kekayaṃ prati bhārata || 20 ||
[Analyze grammar]

sa gāḍhaviddhastenāśu mahārāja stanāntare |
rathātpuruṣaśārdūlaḥ saṃbhinnahṛdayo'patat || 21 ||
[Analyze grammar]

bṛhatkṣatre hate rājankekayānāṃ mahārathe |
śaiśupāliḥ susaṃkruddho yantāramidamabravīt || 22 ||
[Analyze grammar]

sārathe yāhi yatraiṣa droṇastiṣṭhati daṃśitaḥ |
vinighnankekayānsarvānpāñcālānāṃ ca vāhinīm || 23 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā sārathī rathināṃ varam |
droṇāya prāpayāmāsa kāmbojairjavanairhayaiḥ || 24 ||
[Analyze grammar]

dhṛṣṭaketuśca cedīnāmṛṣabho'tibaloditaḥ |
sahasā prāpataddroṇaṃ pataṃga iva pāvakam || 25 ||
[Analyze grammar]

so'bhyavidhyattato droṇaṃ ṣaṣṭyā sāśvarathadhvajam |
punaścānyaiḥ śaraistīkṣṇaiḥ suptaṃ vyāghraṃ tudanniva || 26 ||
[Analyze grammar]

tasya droṇo dhanurmadhye kṣurapreṇa śitena ha |
ciccheda rājño balino yatamānasya saṃyuge || 27 ||
[Analyze grammar]

athānyaddhanurādāya śaiśupālirmahārathaḥ |
vivyādha sāyakairdroṇaṃ punaḥ suniśitairdṛḍhaiḥ || 28 ||
[Analyze grammar]

tasya droṇo hayānhatvā sārathiṃ ca mahābalaḥ |
athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat || 29 ||
[Analyze grammar]

viratho vidhanuṣkaśca cedirājo'pi saṃyuge |
gadāṃ cikṣepa saṃkruddho bhāradvājarathaṃ prati || 30 ||
[Analyze grammar]

tāmāpatantīṃ sahasā ghorarūpāṃ bhayāvahām |
aśmasāramayīṃ gurvīṃ tapanīyavibhūṣitām |
śarairanekasāhasrairbhāradvājo nyapātayat || 31 ||
[Analyze grammar]

sā papāta gadā bhūmau bhāradvājena sāditā |
raktamālyāmbaradharā tāreva nabhasastalāt || 32 ||
[Analyze grammar]

gadāṃ vinihatāṃ dṛṣṭvā dhṛṣṭaketuramarṣaṇaḥ |
tomaraṃ vyasṛjattūrṇaṃ śaktiṃ ca kanakojjvalām || 33 ||
[Analyze grammar]

tomaraṃ tu tribhirbāṇairdroṇaśchittvā mahāmṛdhe |
śaktiṃ ciccheda sahasā kṛtahasto mahābalaḥ || 34 ||
[Analyze grammar]

tato'sya viśikhaṃ tīkṣṇaṃ vadhārthaṃ vadhakāṅkṣiṇaḥ |
preṣayāmāsa samare bhāradvājaḥ pratāpavān || 35 ||
[Analyze grammar]

sa tasya kavacaṃ bhittvā hṛdayaṃ cāmitaujasaḥ |
abhyagāddharaṇīṃ bāṇo haṃsaḥ padmasaro yathā || 36 ||
[Analyze grammar]

pataṃgaṃ hi graseccāṣo yathā rājanbubhukṣitaḥ |
tathā droṇo'grasacchūro dhṛṣṭaketuṃ mahāmṛdhe || 37 ||
[Analyze grammar]

nihate cedirāje tu tatkhaṇḍaṃ pitryamāviśat |
amarṣavaśamāpannaḥ putro'sya paramāstravit || 38 ||
[Analyze grammar]

tamapi prahasandroṇaḥ śarairninye yamakṣayam |
mahāvyāghro mahāraṇye mṛgaśāvaṃ yathā balī || 39 ||
[Analyze grammar]

teṣu prakṣīyamāṇeṣu pāṇḍaveyeṣu bhārata |
jarāsaṃdhasuto vīraḥ svayaṃ droṇamupādravat || 40 ||
[Analyze grammar]

sa tu droṇaṃ mahārāja chādayansāyakaiḥ śitaiḥ |
adṛśyamakarottūrṇaṃ jalado bhāskaraṃ yathā || 41 ||
[Analyze grammar]

tasya tallāghavaṃ dṛṣṭvā droṇaḥ kṣatriyamardanaḥ |
vyasṛjatsāyakāṃstūrṇaṃ śataśo'tha sahasraśaḥ || 42 ||
[Analyze grammar]

chādayitvā raṇe droṇo rathasthaṃ rathināṃ varam |
jārāsaṃdhimatho jaghne miṣatāṃ sarvadhanvinām || 43 ||
[Analyze grammar]

yo yaḥ sma līyate droṇaṃ taṃ taṃ droṇo'ntakopamaḥ |
ādatta sarvabhūtāni prāpte kāle yathāntakaḥ || 44 ||
[Analyze grammar]

tato droṇo maheṣvāso nāma viśrāvya saṃyuge |
śarairanekasāhasraiḥ pāṇḍaveyānvyamohayat || 45 ||
[Analyze grammar]

tato droṇāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ |
narānnāgānhayāṃścaiva nijaghnuḥ sarvato raṇe || 46 ||
[Analyze grammar]

te vadhyamānā droṇena śakreṇeva mahāsurāḥ |
samakampanta pāñcālā gāvaḥ śītārditā iva || 47 ||
[Analyze grammar]

tato niṣṭānako ghoraḥ pāṇḍavānāmajāyata |
droṇena vadhyamāneṣu sainyeṣu bharatarṣabha || 48 ||
[Analyze grammar]

mohitāḥ śaravarṣeṇa bhāradvājasya saṃyuge |
ūrugrāhagṛhītā hi pāñcālānāṃ mahārathāḥ || 49 ||
[Analyze grammar]

cedayaśca mahārāja sṛñjayāḥ somakāstathā |
abhyadravanta saṃhṛṣṭā bhāradvājaṃ yuyutsayā || 50 ||
[Analyze grammar]

hata droṇaṃ hata droṇamiti te droṇamabhyayuḥ |
yatantaḥ puruṣavyāghrāḥ sarvaśaktyā mahādyutim |
ninīṣanto raṇe droṇaṃ yamasya sadanaṃ prati || 51 ||
[Analyze grammar]

yatamānāṃstu tānvīrānbhāradvājaḥ śilīmukhaiḥ |
yamāya preṣayāmāsa cedimukhyānviśeṣataḥ || 52 ||
[Analyze grammar]

teṣu prakṣīyamāṇeṣu cedimukhyeṣu bhārata |
pāñcālāḥ samakampanta droṇasāyakapīḍitāḥ || 53 ||
[Analyze grammar]

prākrośanbhīmasenaṃ te dhṛṣṭadyumnarathaṃ prati |
dṛṣṭvā droṇasya karmāṇi tathārūpāṇi māriṣa || 54 ||
[Analyze grammar]

brāhmaṇena tapo nūnaṃ caritaṃ duścaraṃ mahat |
tathā hi yudhi vikrānto dahati kṣatriyarṣabhān || 55 ||
[Analyze grammar]

dharmo yuddhaṃ kṣatriyasya brāhmaṇasya paraṃ tapaḥ |
tapasvī kṛtavidyaśca prekṣitenāpi nirdahet || 56 ||
[Analyze grammar]

droṇāstramagnisaṃsparśaṃ praviṣṭāḥ kṣatriyarṣabhāḥ |
bahavo dustaraṃ ghoraṃ yatrādahyanta bhārata || 57 ||
[Analyze grammar]

yathābalaṃ yathotsāhaṃ yathāsattvaṃ mahādyutiḥ |
mohayansarvabhūtāni droṇo hanti balāni naḥ || 58 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā kṣatradharmā vyavasthitaḥ |
ardhacandreṇa ciccheda droṇasya saśaraṃ dhanuḥ || 59 ||
[Analyze grammar]

sa saṃrabdhataro bhūtvā droṇaḥ kṣatriyamardanaḥ |
anyatkārmukamādāya bhāsvaraṃ vegavattaram || 60 ||
[Analyze grammar]

tatrādhāya śaraṃ tīkṣṇaṃ bhāraghnaṃ vimalaṃ dṛḍham |
ākarṇapūrṇamācāryo balavānabhyavāsṛjat || 61 ||
[Analyze grammar]

sa hatvā kṣatradharmāṇaṃ jagāma dharaṇītalam |
sa bhinnahṛdayo vāhādapatanmedinītale || 62 ||
[Analyze grammar]

tataḥ sainyānyakampanta dhṛṣṭadyumnasute hate |
atha droṇaṃ samārohaccekitāno mahārathaḥ || 63 ||
[Analyze grammar]

sa droṇaṃ daśabhirbāṇaiḥ pratyavidhyatstanāntare |
caturbhiḥ sārathiṃ cāsya caturbhiścaturo hayān || 64 ||
[Analyze grammar]

tasyācāryaḥ ṣoḍaśabhiravidhyaddakṣiṇaṃ bhujam |
dhvajaṃ ṣoḍaśabhirbāṇairyantāraṃ cāsya saptabhiḥ || 65 ||
[Analyze grammar]

tasya sūte hate te'śvā rathamādāya vidrutāḥ |
samare śarasaṃvītā bhāradvājena māriṣa || 66 ||
[Analyze grammar]

cekitānarathaṃ dṛṣṭvā vidrutaṃ hatasārathim |
pāñcālānpāṇḍavāṃścaiva mahadbhayamathāviśat || 67 ||
[Analyze grammar]

tānsametānraṇe śūrāṃścedipāñcālasṛñjayān |
samantāddrāvayandroṇo bahvaśobhata māriṣa || 68 ||
[Analyze grammar]

ākarṇapalitaḥ śyāmo vayasāśītikātparaḥ |
raṇe paryacaraddroṇo vṛddhaḥ ṣoḍaśavarṣavat || 69 ||
[Analyze grammar]

atha droṇaṃ mahārāja vicarantamabhītavat |
vajrahastamamanyanta śatravaḥ śatrusūdanam || 70 ||
[Analyze grammar]

tato'bravīnmahārāja drupado buddhimānnṛpa |
lubdho'yaṃ kṣatriyānhanti vyāghraḥ kṣudramṛgāniva || 71 ||
[Analyze grammar]

kṛcchrānduryodhano lokānpāpaḥ prāpsyati durmatiḥ |
yasya lobhādvinihatāḥ samare kṣatriyarṣabhāḥ || 72 ||
[Analyze grammar]

śataśaḥ śerate bhūmau nikṛttā govṛṣā iva |
rudhireṇa parītāṅgāḥ śvasṛgālādanīkṛtāḥ || 73 ||
[Analyze grammar]

evamuktvā mahārāja drupado'kṣauhiṇīpatiḥ |
puraskṛtya raṇe pārthāndroṇamabhyadravaddrutam || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 101

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: